________________
त] [ 'ससमयवत्तव्यया
एवं ? गोयमा !
त एवं आहिंसुः अहं पुण गो
शतक १.-उदेशक १०. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
२२१ अध्येयमिति. मिथ्यात्वं च अस्य एवम्:-ऐपिथिकी क्रिया अकषायोदयप्रभवा, इतरा तु कषायप्रमवा इति कथमेकस्य एकदा तयोः संभवः ! विरोधाद् इति.
४. वळी फरीने पण बीजा अन्ययूथिकना मतने दर्शावतां कहे छे के:-['अन्नउत्थिआ ण' इत्यादि.] अने तेमां [इरियापहिय' ति] ईयर्या एटले एक कामे मिला जवं अने पथ एटले मार्ग अर्थात् जे जवानो मार्ग ते ईयोपथ. तेमां थएली जे क्रिया ते ऐयोपथिकी क्रिया अर्थात् मात्र शरीरना व्यापारथी थतो कर्म- माननार मान्य. बन्ध. संपराइयं च ति] जेनावडे प्राणी संसारमा भमे ते संपराय अथोत् कषाय. ते कषायोथी जे क्रिया थाय ते सांपरायिकी-कषायोथी थतो कर्म- सीर्षिक. बंध. परउत्थियवत्तव्वं णेयव्वं ति.] आ सूत्रमा परतीर्थिकनुं मत पोतानी मेळे कहे. कारण के पुस्तक वधी जवाना मयथी अहीं तेने लत्यु नथी. से मतनो पाठ आ छः-[समयं संपराइयं पकरेइ, तं समयं इरियावहियं पकरेइ इरियावहियापकरणयाए संपराइयं पकरेइ, संपराइयपकरणयाए इरियावहियं पकरेइ. एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ. तं जहाः-इरियावहियं, संपराइयं च' इति] |'ससमयवत्तव्ययाए थे. यवं' अहीं 'सुत्र' ए अध्याहार्य छे. ते वक्तव्यता आ छे:-['से कहमेयं भंतेएवं? गोयमा! जेणं ते अन्नउत्थिया एवं आइक्खंति, जाव-संपरायंच. जे ते एवं आहिंसु, मिच्छा ते एवं आहिंसुः अहं पुण गोयमा! एवं आइक्खामि, एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेइ. तं जहाः-इत्यादि.] ए वधु पूर्वे कया प्रमाणे जाणवू. तेनी असत्यता आ प्रमाणे छे:-ऐर्यापथिकी क्रियानुं कारण अकषाय-कषाय विनानी-स्थिति छे ते मतनी असलवा. अने सांपरायिकी क्रियानुं कारण कषायवाळी स्थिति छे. माटे ते बन्ने परस्पर विरुद्ध क्रियानी उत्पत्ति एक ज काळे एक जीवा केम होइ शके ? कारण के ते बन्ने क्रिया परस्पर विरुद्ध छे.
उपपातविरह. ३२६. प्र०—निरयगई णं भंते ! केवतियं कालं विरहिआ ३२६. प्र०-हे भगवन् । निरय गति–नारकी-केटला काळ उववाएणं पण्णत्ता ?
सुधी उपपातवडे विरहित-उपपात विनानी-कही छे? ३२६. उ०-गोयमा। जहण्णेणं एवं समयं, उक्कोसेणं ३२६. उ०-हे गौतम! जघन्ये एक समय सुधी अने बारस मुहुत्ता. एवं वकंतीपयं भाणिअव्वं निरवसेसं. उत्कृष्ट बार मुहूर्त सुधी नारकी उपपात विनानी कही छे. अहीं
ए प्रमाणे व्युत्क्रांतिपद आलूँ कहेवू. सेवं भंते !, सेवं भंते ति जाव-विहरइ.
हे भगवन् ! ते ए प्रमाणे छे. हे भगवन् ! ते एप्रमाणे छे. एम कही यावत्-विहरे छे.
तं जहाः-इत्यादि.
भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते पढमसये दसमो उद्देसो सम्मत्तो. ५. अनन्तरं क्रिया उक्ता, क्रियावतां च उत्पादो भवति, इति उत्पादविरहप्ररूपणाय आह:-'निरयगई' इत्यादि. 'वकंतीपयं ति व्युत्क्रान्तिर्जीवानामुत्पादः, तदर्थ प्रकरणं व्युत्क्रान्तिपदम् , तच्च प्रज्ञापनायां पष्ठम् , तच अर्थलेशत एवं द्रष्टव्यम्-पञ्चेन्द्रियतिर्यग्गतौ, मनुष्यगतौ, देवगतौ च उत्कर्षतो द्वादश मुहूर्ताः, जघन्यतस्तु एकसमय उत्पादविरह इति. तथा-"चउवीसई मुहुत्ता सत्त अहोरत्त तह य पनरस, मासो य दो य चउरो छम्मासा विरहकालो उ." "उकोसो रयणाईसु सव्वासु जहण्णओ मवे समयो, एमेव य उव्वदृण, संखा पुण सुरवरा तुल्ला." सा चेयम्:--."ऍगो य दो य तिण्णि य संखमसंखा च एगसमएणं, उववजंते चइया उव्वदृता वि एमेव." तिर्यग्गतौ च विरहकालो यथाः-"भिन्नमुहुत्तो विगलिंदियाण समुच्छिमाण य तहेव, बारस मुहुत्त गम्भे उक्कोस, जहन्नओ समओ." एकेन्द्रियाणां तु विरह एव नास्ति. मनुष्यगतौ तु "बारस मुहुत्त गभे मुहुत्त समुच्छिमेसु चउवीसं, उक्कोसविरहकालो दोसु वि य जहनओ समओ" देवगतौ तु "भवण-वण-जोइ-सोहम्मी-साणे चउवीस मुहुत्ता ओ, उक्कोसविरहकालो पंचसु वि जहन्नओ समओ. णव दिण वीस मुहुत्ता वारस दस चेव दिण मुहुत्ताओ, वावीसा अर्द्ध चिय पणयाल असीइ दिवससयं, संखेज्जा मासा आणयपाणयएस तह आरणऽचुए वासा, संखेजा विनेया गेवेज्जेसुं अओ वोच्छं. हेहिमवाससयाई मज्झि सहस्साई उवरिमे लक्खा, संखेजा
१. मूलच्छायाः-निरयगतिर्भगवन् ! कियन्तं कालं विरहिता उपपातेन प्रज्ञप्ता ? गौतम ! जघन्येन एक समयम् , उत्कृष्टेन द्वादश मुहूर्तान्. एवं व्युत्क्रान्तिपदं भणितव्यं निरवशेषम्. तदेवं भगवन् ! तदेवं भगवन् इति यावत्-विहरतिः-अनु.
१. प्र० छायाः-चतुर्विंशतिर्मुहूर्ताः सप्त अहोरात्राणि तथा च पञ्चदश, मासश्च द्वौ च चत्वारः षण्मासा विरहकालस्तु. २. उत्कृष्टो रत्ना (रत्नप्रभा)दिषु सर्वासु जघन्यतो भवेत् समयः, एवमेव च उद्वर्तनम् , संख्या पुनः सुरवरास्तुल्याः. ३. एकश्च द्वौ च त्रयश्च संख्याता असंख्याताश्च एकसमयेन, उपपद्यन्ते च्यवमाना उद्वर्तमाना अपि एवमेव. ४. भिन्नमुहूर्तो विकलेन्द्रियाणां सम्मूर्छिमानां च तथैव, द्वादश मुहूर्ता गर्ने उत्कृष्टेन, जघन्यतः समयः. ५. द्वादश मुहूर्ता गर्भ मुहूर्ताः सम्मूछिमेषु चतुर्विंशतिः, उत्कृष्टविरहकालः द्वयोरपि च जघन्यतः समयः. ६. भवनवन (व्यन्तर)-ज्योतिषिक-सौधर्मेशाने चतुर्विशतिर्मुहूर्तास्तु, उत्कृष्टविरहकालः पञ्चखपि जघन्यतः समयः. नव दिना विंशतिर्मुहूर्ता द्वादश दश चैव दिना मुहूर्तास्तु, द्वाविंशतिरध चैव पञ्चचत्वारिंशद् अशीतिर्दिवंसशतम्. संख्येया मासा आनत-प्राणतेषु तथा आरणा-ऽच्युते वर्षाणि, संख्येयानि विज्ञेयानि अवेय केषु अतो वक्ष्ये. अधस्तने वर्षशतानि मध्ये सहस्राणि उपरितने लक्षाणि, संख्येयानि विज्ञेयानि यथासंख्यं तु निष्वपि. पल्यासंख्यभागः उत्कृष्टो भवति विरहकालस्तु, विजयादिषु निर्दियः सर्वेषु जघन्यतः समयः, उपपातविरहकालः इत्येष वर्णितस्तु देवेषु, उद्वर्तनाऽपि एवं सर्वेषां भवति विज्ञेया, जघन्येन एक समय उत्कृष्टेन तु भवन्ति षण्मासाः, विरहः सिद्धिगतेः उद्वर्तनवर्जिता नियमातुः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org