________________
संबंध.
एक जीवभढे स्वयंकृंत दुःख वेदाय छे
?
उदय-अनुदय
एम सर्वत्र.
९०
श्रीरायचन्द्र - जिनागमसंग्रहे
६६. प्र० - जीवा णं भंते ! सयंकडं दुक्खं वेदेति ? ६६. उ०- गोयमा ! अत्थेगइयं वेदेति, अत्थेगइयं णो
वेदेति.
६७. प्र० से केणद्वेणं ?
६७. उ० – गोयमा ! उदिष्णं वेदेति, नो अणुदिण्णं वेदेति. से तेणद्वेणं, एवं जाव-वेमाणिया.
६८. प्र० - जीवे णं भंते । सयंकडं आउयं वेएइ ?
६८. उ० – गोयमा ! अत्थेगइयं वेएइ, अत्थेगइयं नो वेएइ. जहा दुक्खेणं दो दंडगा तहा आउएणं वि दो दंडगा - एगत्तपुहत्तिया, एगत्तेणं जाव-माणिया. पुहत्तेण वि तहेव.
शतक १. - उद्देशक २.
६६. प्र०—हे भगवन् ! जीवों स्वयंकृत कर्मने वेदे छे ? ६६. उ० - हे गौतम! केटलांकने वेदे छे अने केलांकने नथी वेदता.
६७. प्र० - हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो छो ६७. उ०—हे गौतम! उदीर्ण कर्मने वेदे छे अने अनुदीर्णने नथी वेदता, माटे पूर्व प्रमाणे कयुं छे. ए प्रमाणे यावद् - वैमानिको सुधी जाणवु.
Jain Education International
६८. प्र० - हे भगवन् ! जीव स्वयंकृत आयुष्यने वेदे छे ? ६८. उ० - हे गौतम ! केटलंक वेदे छे अने केटलंक नथी वेदतो. जे प्रमाणे दुःख-कर्म-संबंधे बे दंडक कह्या तेम, आयुष्य संबंधे पण एकवचन अने बहुवचनवाळा बे दंडक कहेवा, एकवचनवडे यावद्-वैमानिक सुधी कहेवुं अने बहुवचनवडे पण तेज प्रमाणे कहेवुं.
१. व्याख्यातः प्रथमोद्देशकः, अथ द्वितीयं आरभ्यते, अस्य चैवं संबन्धः - प्रथमोदेशके चलनादिधर्मकं कर्म कथितं तदेव इह निरूप्यते, तथोद्देशकार्थसंग्रहिण्यां 'दुक्खे' त्ति यदुक्तं तदिह उच्यते, तत्प्रस्तावनार्थं च पूर्वोक्तमेव ग्रन्थं स्मरन्नाह : - ' रायगिहे ' इत्यादि पूर्ववत्. 'जीवेणं' इत्यादि. तत्र 'सयंकडं दुक्खं 'ति यत् परकृतं तन्न वेदयतीति प्रतीतमेव, अतः स्वयंकृतमिति पृच्छति स्म 'दुक्खं 'ति सांसारिकं सुखमपि वस्तुतो दुःखमिति दुःखहेतुत्वाद् दुःखं कर्म, 'वेदयति ?' इति काकुपाठात् प्रश्नः निर्वचनं तु यद् उदीर्णं तद् वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति, तस्माद् उदीर्णं वेदयति, नाऽनुदीर्णम् न च बन्धाऽनन्तरंमेवोदेति, अतोऽवश्यं वेद्यमपि एकं वेदयति, एकं न वेदयति इत्येवं व्यपदिश्यते. अवश्यं वेद्यमेव च कर्म --"कैडाण कम्माण ण मोक्खो अस्थि" इति वचनादिति.. ' एवं जाव-वेमाणिए' इत्यनेन चतुर्विंशतिदण्डकः सूचितः, स चैवम्: - 'नेरइए णं भंते ! सयंकडं' इत्यादि, एवमेकत्वेन दण्डकः. तथा बहुत्वेनाऽन्यः, स चैवम्:- 'जीवा णं भंते ! सयंकडं दुक्खं वेदेंति' इत्यादि. तथा 'नेरइया णं भंते ! सयंकडं दुक्खं' इत्यादि. ननु एकवेयोऽर्थो बहुत्वेऽपि स एवेति किं बहुत्वप्रश्नेनेति ? अत्रोच्यते - क्वचिद् वस्तुनि एकत्व - बहुत्वयोरर्थविशेषो दृष्टः, यथा - सम्यक्त्वादेरेकं जीवमाश्रित्य षट्षष्टिसागरोपमाणि साऽधिकानि स्थितिकाल उक्तः, नाना जीवानाश्रित्य पुनः सर्वाद्धा इति एवमत्राऽपि संभवेद् इति शङ्कायां बहुत्वप्रश्नो न दुष्टः, अत्यन्ताऽव्युत्पन्नमतिशिष्यव्युत्पादनार्थत्वाद् वेति. अथ आयुः प्रधानत्वाद् नारकादिव्यपदेशस्याऽऽयुराश्रित्य दण्डक - द्वयम् - 'जीवे णं' इत्यादि. एतस्य चेयं वृद्धोक्तभावना - “यदा सप्तमक्षितावायुर्बद्धम्, पुनश्च कालान्तरे परिणामविशेषात् तृतीयधरणीप्रायोग्यं निर्वर्तितं वासुदेवेनेव तत् तादृशमङ्गीकृत्योच्यते - पूर्वबद्धं कश्चिन्न वेदयति, अनुदीर्णत्वात् तस्य यदा पुनर्यत्रैव बद्धं तत्रैवोत्पद्यते तदा वेदयतीत्युच्यते, तथैव तस्योदितत्वाद्” इति .
१. आगळ प्रथम उद्देशकनुं व्याख्यान कर्यु. हवे बीजा उद्देशकनी शरुआत थाय छे अने एनो संबंध आ प्रमाणे छेः - प्रथम उद्देशकमा चलनाविधर्मवाळा कर्मनुं निरूपण कर्षु अने आ बीजा उद्देशकमां पण तेनुं ज निरूपण करे छे, तथा उद्देशकार्थनी संग्रह गाथामां जे 'दुक्खे' ति ए शब्द को छे ते संबंधे अहीं कहे छे अने ते कथननी प्रस्तावना माटे पूर्वोक्त ग्रंथने ज याद करता ग्रंथकार कहे छे के, [ 'रायगिहे' इत्यादि ] एनी व्याख्या पूर्वनी पेठे जाणवी. ['जीवे णं' इत्यादि ] तेमां [ 'सयंकडं दुक्खं 'ति ]' कर्म करनारो ज कर्मने वेदे छे पण बीजाए करेलुं कर्म बीजाथी वेदातुं नथी 'ए वात जग जाहेर छे, माटे अहीं ते संबंधे प्रश्न न करतां 'जीव स्वयंकृत कर्म वेदे छे ?' ए संबंधे पूछे छे.[ 'दुक्खं 'ति ] सांसारिक सुख पण वास्तविक दुःखरूप छे अने कर्म ए दुःखप्राप्तिमां कारण छे माटे अहीं 'दुक्ख' शब्दथी 'कर्म' लेवानुं छे, अर्थात् 'सांसारिक सुख के दुःखमां कारणरूप कर्मने जीव वेदे छे ?' एप्रमाणे प्रश्न काकुपाठथी करवो. तेनो उत्तर आ प्रमाणे छे:- जे कर्म उदये आवेलं छे तेने वेदे छे. कारण के उदये नहीं आवेल कर्मनुं वेदन कर ते असंभवित छे माटे, उदये आवेल कर्मने वेदे छे अने उदये नहीं आवेल कर्मने वेदतो नथी. वळी, कर्मने बांध्या पछी ते तुरत ज उदयमां आवतुं नथी माटे 'जे कर्मों चक्क वेदवानां छे तेमांनुं एक कर्म वेदवामां आवे छे अने एक कर्म वेदवामां नथी आवतुं' ए प्रमाणेनो व्यवहार थाय छे. अने “करेल कर्मोनो (भोगव्या सिवाय ) मोक्ष - छूटकारो - नथी” एम शास्त्रनुं वचन छे. माटे कर्म अवश्य वेद्य छे. [ 'एवं जाब- - घेमाणिए' ] ए वाक्यथी चोवीश दंडकोनुं सूचन कर्यु छे. ते आ प्रमाणे:- 'हे भगवन् ! ( एक ) नैरयिक स्वयंकृत कर्मनें वेदे छे ?' इत्यादि. ए प्रमाणे एकवचनथाळो
१. मूलच्छायाः - जीवा भगवन् ! स्वयंकृतं दुःखं वेदयन्ति ? गौतम । अस्त्येककं वेदयन्ति, अस्त्येककं नो वेदयन्ति तत् केनाऽर्थेन ? गौतम ! उदीर्ण वेदयन्ति, नो अनुदीर्णं वेदयन्ति तत् तेनाऽर्थेन, एवं यावत्-वैमानिकाः. जीवो भगवन् ! स्वयंकृतमायुष्कं वेदयति ? गौतम ! अस्त्येककं वेदयति, अस्त्येककं नो वेदयति. यथा दुःखेन द्वौ दण्डकौ तथाऽऽयुष्केणापि द्वौ दण्डको एकस्व पृथवित्वतौ, एकत्वेन यावद्-वैमानिकाः पृथक्त्वेनाऽपि तथैव २. प्र० छायाः कृतानां कर्मणां न मोक्षोऽस्तिः- अनु० १. जुओ पृ--८ मांनुं मूळ:- अनु०
For Private & Personal Use Only
www.jainelibrary.org