________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक १.-प्रश्नोत्थान. १६.'तए णं से'त्ति ततो ध्यानकोष्ठोपगतविहरणानन्तरम् , 'ण'इति वाक्यालंकारार्थः, 'से'इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्येन उक्तस्य विशेषावधारणार्थमाहः-'भगवं गोयमे'त्ति. किम् ? इत्याहः-'जायसड़े' इत्यादि-जातश्रद्धादिविशेषणः सन् उत्तिष्ठतीति योगः. तत्र जाता प्रवृत्ता श्रद्धा इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासौ जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः, संशयश्चानवधारितार्थ ज्ञानम् , स चैवं तस्य भगवतो जातः-भगवता हि महावीरेण 'चलमाणे चलिए' इत्यादौ सूत्रे चलन् अर्थश्चलितो निर्दिष्टः, तत्र च य एव. चलन् स एव चलित इत्युक्तः, ततश्चैकार्थविषयावेतौ निर्देशौ-'चलन्' इति च वर्तमानकालविषयः, 'चलितः' इति 'चातीतकालविषयः, अतोऽत्र संशयः कथं नाम य एवार्थो वर्तमानः स एव अतीतो भवति ? इति, विरुद्धत्वादनयोः कालयोरिति. तथा 'जायकोउहल्ले'त्ति जातं कुतूहलं यस्य स जातकुतूहलो जातौत्सुक्य इत्यर्थः-कथमेतान् पदार्थान् भगवान् प्रज्ञापयिष्यति इति. तथा 'उप्पण्णसड़े'त्ति उत्पन्ना प्राग अभूता सती भूता श्रद्धा यस्य स उत्पन्नश्रद्धः. अथ जातश्रद्ध इत्येतावदेव अस्तु, किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते?, प्रवृत्तश्रद्धत्वेनैव उत्पन्नश्रद्वत्वस्य लब्धत्वाद् , न ह्यनुत्पन्ना श्रद्धा प्रवर्तत इति. अत्रोच्यतेः-हेतुत्वप्रदर्शनार्थम् , तथाहिः-कथं प्रवृत्तश्रद्ध उच्यते?, यत उत्पन्नश्रद्धः, इति हेतुत्वप्रदर्शनं चोचितमेव वाक्यालंकारत्वात् तस्य. यदाहुः-"प्रवृत्तदीप्रामप्रवृत्तभास्करां प्रकाशचन्द्रां बुबुधे विभावरीम्" इह यद्यपि प्रवृत्तदीपत्वादेव अप्रवृत्तभास्करत्वमवगतम् , तथापि अप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति. 'उप्पण्णंससए, उप्पण्णकोऊहल्ले त्ति प्राग्वत्. तथा 'संजायसड़े' इत्यादिपदषट्कं प्राग्वत्. नवरमिह सम्-शब्दः प्रकर्षादिवचनः, यथाः-"संजातकामो बलभिद्विभूत्या मानात प्रजाभिः प्रतिमाननाच्च" "ऐन्द्रैश्वर्यप्रकर्षेण जातेच्छः कार्तवीर्यः" इति.
जातमत. जातसंशय.
जातकुतूहल. उत्पन्नश्रद्ध. उत्पन्नाश्रमशा
माटे.
१६.[तए णं से ति] त्यार पछी एटले के, [भगवं गोयमे 'त्ति] ते श्रमण भगवान् गौतमे ध्यानरूपी कोष्ठने प्राप्त थइ विहरण कर्या पछी-भगवान् गौतम केवा ? ते कहे छे के-['जायसड्डे' इत्यादि] उत्पन्न श्रद्धावाळा वगेरे विशेषणयुक्त-उठे छे. ए प्रमाणे संबंध जोडवो. तेने विषे जात एटले प्रवृत्त, श्रद्धा एटले वक्ष्यमाण (हवे पछी कहेवामां आवनार) अर्थतत्त्वना ज्ञाननी इच्छा, जेने छे ते जातश्रद्ध. जातसंशय-जात एटले प्रवृत्त अने संशय एटले अनवधारित अर्थज्ञान, ते जेने छे ते जातसंशयः ते (संशय) भगवान् गौतमने आ प्रमाणे थयो के, भगवंत महावीरे 'चलमाणे चलिए' इत्यादि सूत्रमा 'चालता पदार्थने चाल्यो' एप्रमाणे कयुं छे अने एकथनमा जे चालतो पदार्थ छे तेने ज 'चाल्यो' कहेलो होवाथी, चालतो अने चाल्यो ए बन्ने क्रियासूचक शब्दोनुं निर्देशन एक ज पदार्थ संबंधे छे, तो 'चालतो' ए वर्तमान कालने दर्शावनाएं होवाथी अने 'चाल्यो' भूत काळ- सूचक होवाथी, ए बे निर्देशो एक ज पदार्थ संबंधे केम होइ शके ?. आ रीत्या आस्थले भगवान् गौतमने संशय थयो के, जे पदार्थ वर्तमानकाल विषयक छे, ते ज पदार्थ भूतकाळ विषयक केम होय? कारण के वर्तमान अने भूत बन्ने काळ (परस्पर) विरुद्ध छे. आ प्रमाणे संशय थयो. तेथी जातसंशय कह्या. तथा ['जायकोऊहल्ले'त्ति जातकुतूहल-उत्पन्न थयेली उत्सुकतावाला, 'आ पदार्थोंने भगवंत केवी रीते जणावशे?' एप्रमाणे कुतूहलवाळा, तथा ['उप्पण्णसड्डे'त्ति उत्पन्नश्रद्ध अभूतपूर्व-कोइवार पूर्वे न थयेली श्रद्धावाळा. (हवे कोइ शंका करे के), 'जातश्रद्ध' ए पूर्वोक्त विशेषण ज राखो, शा माटे 'उत्पन्नश्रद्ध' ए प्रमाणे बीजु विशेषण आपो छो? कारण के ज्यांसुधी श्रद्धा उत्पन्न थती नथी त्यांसुधी प्रवर्तती नथी तेथी, 'प्रवर्तेली श्रद्धावाळा' ए विशेषण आपवाथी ज 'उत्पन्न थएली श्रद्धावाळा' ए विशेषणार्थ स्वयं आवी जशे. अहीं (तेना समाधानमां) कहे छे के, श्रद्धानी उत्पत्तिनो अने श्रद्धानी प्रवृत्तिनो अन्योऽन्य कार्यकारणभाव (हेतुहेतुमद्भाव) संबंध. दर्शाववाने आ प्रमाणे प्रयोग कर्यो छे:-उत्पन्न श्रद्धावाळा छे माटे ज प्रवृत्त श्रद्धावाळा छ; अर्थात् श्रद्धानी उत्पत्तिनो अने श्रद्धानी प्रवृत्तिनो अन्योऽन्य कार्यकारणभाव संबंध छे. अने विशेषणोमां अन्योऽन्य कार्यकारणभाव ( हेतुहेतुमद्भाव ) जणाववो ए वाक्यनो अलंकार होवाथी तेने बताववो उचित ज छे. कर्तुं छे के:-"सूर्य जेमा प्रवृत्त नथी, दीपो जेमा प्रवर्तेला छे. तेवी चंद्रना प्रकाशवाळी रात्रीने जाणी" अहीं 'प्रवर्तेला दीपवाळी' ए कहेवाथी ज सूर्य जेमां अप्रवृत्त (अस्त) थयो छे एवी रात्री जणाय छे, छतां सूर्यनुं अस्त थq ए दीपोनी प्रवृत्तिमां हेतु छे, एम जणाववा 'प्रवृत्तदीप' अने 'अप्रवृत्तभास्कर' एवां बे विशेषणो विभावरी (रात्री) ने आप्यां छे. [ 'उप्पण्णसंसए, उप्पण्णकोऊहल्ले'त्ति] उत्पन्नसंशय-उत्पन्न संशयवाळा, उत्पन्नकुतूहल-उत्पन्न कुतूहलवाळा, आ बे पदोनी, पण प्रथमनी जेम व्याख्या करवी, अर्थात् पूर्व कथनानुसारे अन्योन्य हेतुहेतुमद्भाव (कार्यकारणपणुं) जाणी लेवो, तथा [ 'संजायसड्डे' इत्यादि ] संजातश्रद्ध इत्यादि छ पदनी व्याख्या पूर्ववत् करवी. विशेष ए के, अहीं (संजातश्चद्ध आदि छ पदमा) 'सम्' शब्द प्रकर्षादि अर्थवाळो छे. जेमः "संजातकामो बलमिद्विभूत्यां मानात् प्रजाभिः प्रतिमाननाच्च" "अहंकार तथा प्रजाना प्रतिमानथी इंद्रना ऐश्वर्यने विषे सम् प्रकर्षथी प्रवर्तेली इच्छावाळो कार्तवीर्य." जेम आ स्थले 'सम्' नो 'प्रकर्ष' अर्थ थाय छे, तेम संजातश्रद्धादि छ पदमा 'सम्' नो 'प्रकर्ष' अर्थ करवो.
विशेषणोनो कार्यकारणभाव.
उत्पन्नसंशय. उत्पन्नकुतूहल. संजातश्रद्ध०
१७. अन्ये तु 'जायसः' इत्यादिविशेषणद्वादशकमेवं व्याख्यान्ति:-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, किमिति जातश्रद्धः ? इत्यत आहः-यस्माद् जातसंशयः-'इदं वस्तु एवं स्याद् एवं वा' इति. अथ जातसंशयोऽपि कथम् ? इत्यत आहः यस्माद् जातकुतूहल:-'कथं नामाऽस्यार्थमवभोत्स्ये?' इत्यभिप्रायवान् इति. एतच्च विशेषणत्रयमवग्रहाऽपेक्षया द्रष्टव्यम्, एवम्-उत्पन्न-संजात-समुत्पन्नश्रद्धादय इहाऽपाय-धारणाभेदेन वाच्याः अन्ये त्वाहुः-जातश्रद्धत्वाद्यपेक्षया उत्पन्नश्रद्धत्वादयः समानार्थाः विवक्षितार्थस्य प्रकर्षप्रवृत्तिप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः, न चैवं पुनरुक्तिदोषाय. यदाहः-"वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् , यत् पदमसकृद् ब्रूते तत् पुनरुक्तं न दोषाय." इति. 'उठाए उठेइ'त्ति उत्थानम्-उत्था-ऊर्ध्वं वर्तनम् , तया उत्थया उत्तिष्ठति-ऊर्थो भवति. 'उठेइ' इत्युक्ते क्रियारम्भ
१. 'ण' वाक्यालंकार माटे योज्यो छे. २. 'से' शब्द अधिकृत (चाल) विषयनो परामर्शक छे. ३. 'से' शब्दद्वारा वोधित सामान्य अर्थने विशेपित करवा 'भगवं गोयमे ए वाक्य कयुं छे. अर्थात् 'से'नो सामान्यप्रकारे 'ते' एवो अर्थ थाय छे. ते अर्थने 'भगवं गोयमे आ वाक्य विशिष्ट करे छे, तेथी 'ते भगवान् गौतम' एवो अर्थ थयोः-श्री. अभयदेव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org