________________
शतक १.-उद्देशक ६.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
कई परिसे तंसि हरदास एग महं नावं सयासवं, सयछिदं हृदमां कोइ पुरुष एक मोटी, सो नाना काणावाळी, सो मोटा काणाओगाहेजा. से गुणं गोयमा । सा णावा तेहिं आसवदारेहिं आ- वाळी नावने नाखे. तो हे गौतम ! ते नाव ते काणाओथी भराती. परमाणी. आपरमाणी पुना, पुत्रप्पमाणा, वोलट्टमाणा, वोसट्टमाणा, वधारे भराती, छलकाती, पाणीथी वधती थाय ! अने ते भरेला समभरपडताए चिट्ठइ? हंता, चिट्ठइ. से तेणद्वेणं गोयमा ! धडानी पेठे रहे ! 'हा, रहे' माटे हे गौतम | ते हेतुथी यावत्अस्थि पंजीवा य जाव-चिट्ठति.
'जीवो पूर्व प्रमाणे रहे छे'.
१. लोकान्तादिलोकपदार्थप्रस्तावाद् अथ गौतममुखेन लोकस्थितिप्रज्ञापनायाहः-'कइविहा ण' इत्यादि. आकाशप्रतिष्ठितो वायु:तनुवात-धनवातरूपः, तस्यावकाशान्तरोपरि स्थितत्वात्. आकाशं तु स्वप्रतिष्ठितमेव इति न तत्प्रतिष्ठाचिन्ता कृता इति. तथा वातप्रतिष्ठित उदधिः-घनोदधिः, तनुवात-घनवातोपरि स्थितत्वात् . तथा उदधिप्रतिष्ठिता पृथिवी, घनोदधीनामुपरि स्थितत्वाद् रत्नप्रभादीनाम, बादल्यापेक्षया च इदमुक्तम् . अन्यथा ईषत्प्राग्भारा पृथिवी आकाशप्रतिष्ठिता एव. तथा पृथिवीप्रतिष्ठितास्त्रस-स्थावराः पाण: इदमपि प्रायिकम्-एव, अन्यथा आकाश-पर्वत-विमानप्रतिष्ठिता अपि ते सन्ति इति. तथाऽजीवाः शरीरादिपुद्गलरूपा जीवप्रतितिताः, जीवेषु तेषां स्थितत्वात्. तथा जीवाः कर्मप्रतिष्ठिताः, कर्मसु अनुदयाऽवस्थकर्मपुद्गलसमुदायरूपेषु संसारिजीवानामाश्रितत्वात्. अन्ये वाह:-"जीवाः कर्मभिः प्रतिष्ठिताः-नारकादिभावेनावस्थिताः". तथाऽजीवा जीवसंगृहीताः, मनो-भाषादिपुद्गलानां जीवैः संगृहीतस्वात. अथाऽजीवा जीवप्रतिष्ठिताः, तथाऽजीवा जीवसंगृहीता इत्येतयोः को भेदः ! उच्यते-पूर्वस्मिन् वाक्ये आधाराऽऽधेयभाव उक्तः, उत्तरे तु संग्राह्य-संग्राहकभाव इति भेदः, यच्च यस्य संग्राह्यं तत् तस्याऽऽधेयमपि अर्थापत्तितः स्यात् , यथाऽपूपस्य तैलम्, इति
आधारा-ऽऽधेयभावोऽपि उत्तरवाक्ये दृश्य इति. तथा जीवाः कर्मसंगृहीताः, संसारिजीवानाम् उदयप्राप्तकर्मवशवर्तित्वात् , ये च यद्वशास्ते तत्र प्रतिष्ठिताः, यथा घटे रूपादयः, इत्येवम्-इहाऽपि आधारा-ऽधेयता दृश्या इति. 'से जहानामए केइ' त्ति स यथानामको यत्प्रकारनामा देवदत्तादिनामा इत्यर्थः. अथवा 'से' इति सः, यथा इति दृष्टान्तार्थः. 'नाम' इति संभावनायाम्. 'ए' इति वाक्याऽलंकारे. 'बत्थि' ति बस्ति-दृतिम्. 'आडोवेइ' त्ति आटोपयेद् वायुना पूरयेत् , 'उप्पि-सियं बंधइ' ति उपरि सितं 'पिंञ् बन्धने' इति वचनात् , क्तप्रत्ययस्य च भावार्थत्वात् , कर्मार्थत्वाद् वा बद्धं प्रन्थिमित्यर्थः. बध्नाति करोतीत्यर्थः. अथवा 'उप्पिास' त्ति उपरि, 'तं' इति बस्तिम्, से आउयाए'त्ति सोऽप्कायः तस्य वायुकायस्य 'उप्पिं' ति उपरि, उपरिभावश्च व्यवहारतोऽपि स्याद् इत्यत आहः-उपरितले सर्वोपरीत्यर्थः, यथा वायुराधारो जलस्य दृष्टः, एवमाधारा-ऽऽधेयभावो भवति आकाश-घनवातादीनाम् इति, आधाराऽऽधेयभावश्च प्रागेव सर्वपदेषु व्यजित इति. 'अत्याहंअतारंअपोरुसियंसि' त्ति अस्ताघम्-अविद्यमानस्ताघम्-अगाधमित्यर्थः, अस्ताधो वा निरस्ताधस्तलमित्यर्थः, अत एवाऽतारम्-तरीतुमशक्यम् , पाठान्तरेणाऽपारम्-पारवर्जितम् , पुरुषः प्रमाणमस्य इति पौरुषेयम् , तत्प्रतिषेधाद् अपौरुषेयम्, ततः कर्मधारयः, अतस्तत्र. मकारश्चेहाऽलाक्षणिकः. 'एवं वा' इत्यत्र वाशब्दो दृष्टान्ताऽन्तरतासूचनार्थः.
७. लोकांत वगेरे लोकना पदार्थोनो प्रस्ताव होवाथी हवे गौतमना मुख द्वारा लोकस्थितिने जणाववा सारु कहे छे केः-['कइविहा गं' इत्यादि. बार्य श्रीगोतम. तनुवात अने घनवातरूप वायु आकाशने आधारे रहेलो छे. कारण के, ते वायु अवकाशांतरनी उपर रहेलो छे. अने आकाश तो पोताने आधारे ज रहेलं कोण कोने आधारे के-तेनो बीजो कोइ आधार नथी माटे 'आकाश कोने आधारे रहेलं छे?' ए संबंधी विचार नथी कों. तथा घनोदधि, वातने आधारे रहेलो छे, कारण के घनोदधि, तनुवात अने घनवात उपर रहेलो छे. तथा पृथिवी घनोदधिने आधारे रहेली, छे कारण के रत्नप्रभा वगेरे पृथिवीओ घनोदधिनी उपर रहेली छे. शं०-आ सूत्रमा जे कयुं छे 'पृथिवीओ घनोदधिने आधारे रहेली छे' ते बराबर नथी. कारण के, पृथिवीओ आठ छे तेमा सात पृथिवीओ तो शंका. घनोदधिने आधारे कही ते व्याजबी छे. पण आठमी ईषत्प्राम्भारा (सिद्धशिला) पृथिवी तो घनोदधिने आधारे नथी रही. पण ते आकाशने ज आधारे रहेली छे. माटे सूत्रमा ईषत्याग्भारा सिवायनी बीजी पृथिवीओ घनोदधिने आधारे रहेली छे एम कहेवं उचित छ, पण सामान्य प्रकारे सर्व पृथिवीओ घनोदधिने आधारे रहेली छे ते कथन तो सुसंगत नथी. समा०-पूर्वनी शंका ठीक छे. पण सूत्रनुं आ वचन औपचारिक छे. ते आ रीतेः- समाधान, जेम एक सो माणसनो समुदाय जतो होय, तेमां पोणोसो माणस छत्रीवाळा होय अने पच्चीश माणस छत्री विनाना होय तो पण ते समुदायमा छत्रीवाळा घणा होवाथी अने छत्री विनाना थोडा होबाथी ते समुदाय छत्रीवाळो कहेवाय छे अर्थात् जेनी संख्या वधारे होय तेनो व्यवहार मुख्यपणे थाय छे. तेम ज आ आठ पृथिवीओमा सात पृथिवीओ तो धनोदधिने आधारे रहेली छे अने मात्र एक आठमी सिद्धशिला घनोदधिने आधारे नथी रही. तो पण वधारे संख्यावाळी पृथिवीओ धनोदधिने आधारे रहेली छे माटे ज एम कहुं छे के, 'पृथिवीओ घनोदधिने आधारे रहेली छे' अने एम
१. मूलच्छायाः- अथ कश्चित् पुरुषस्तस्मिन् हदे एका महती नावं शतास्रवाम् , शतच्छिद्राम् अवगाहयेत् , तद् नूनं गौतम ! सा नौः तैः भानवद्वारैः आपूर्यमाणी, आपूर्यमाणी पूर्णा, पूर्णप्रमाणा, व्यपलोव्यन्ती, विकसन्ती समभरघटतया तिष्ठति ! हन्त, तिष्ठति. तत् तेनाऽर्थेन गौतम ! अस्ति जीवाश्च यावत्-तिष्ठन्तिः -अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.