________________
मारह.
शतक १.-उद्देशक ७.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २५३. प्र०-अम्मापिइए णं भंते । सरीरए केवइयं कालं २५३. प्र०—हे भगवन् ! ते माता अने पितानां अंगो संचिट्ठइ ?
संतानना शरीरमा केटला काळ सुधी रहे ! २५३. उ०-गोयमा! जावइयं से कालं भवधारणिज्जे सरीरए २५३. उ०-हे गौतम! संतान- भवधारणीय शरीर-जन्मथी अव्वावन्ने भवइ एवतियं कालं संचिट्ठइ. अहे णं समए, संमए, जीवतां सुधी रहेनारुं शरीर-जेटला काळ सुधी टके, तेटला काळ वोयसिज्जमाणे, वोयसिज्जमाणे चरमकालसमयंसि वोच्छिन्ने भवइ. सुधी ते अंगो रहे. अने ज्यारे ते भवधारणीय शरीर समये समये
हीन थतुं जाय छे अने छेवटने समये ज्यारे ते नष्ट थाय छे त्यारे
पेलां माता पितानां अंगो पण नाश पामे छे. २५४.प्र०-जीवे णं भंते । गभगए समाणे नेरइएसु उव- २५४. प्र०-हे भगवन् ! गर्भमां गया पछी जीव नैरयिकोमा वज्जेज्जा?
उत्पन्न थाय? २५४. उ०-गोयमा ! अत्थेगइए उघवज्जेज्जा, अत्थेगइए २५४. उ०—हे गौतम! कोइ एक थाय अने कोइ एक नो उववज्जेज्जा.
न थाय. २५५. प्र० से केणटेणं?
२५५. प्र०—हे भगवन् ! तेनुं शुं कारण ? २५५. 30-गोयमा ! से णं सनी पंचिंदिए सव्वाहिं पज्ज- २५५. उ०-हे गौतम! ते संज्ञी पंचेंद्रिय अने सर्व पर्याप्तिथी तीहिं पजत्तए वीरियलद्धीए, बेउब्वियलद्धीए पराणीएणं आगयं पूर्ण थएलो जीव वीर्यलब्धिवडे, वैक्रियलब्धिबडे शत्रन लश्कर आवेलं मोचा. निसम्म पएसे निच्छभइ, निच्छभित्ता वेउब्वियसमुग्धाएणं सांभळी, अवधारी आत्मप्रदेशोने गर्भथी बहारना भागे फेंके छे. फेंकी समोहणइ, समोहणित्ता चाउरंगिाणं सेनं विउव्वइ, चाउरं- वैक्रियसमुद्घातवडे समवहणी, चतुरंगी सेनाने विकुर्वे छे, एवी सेनाने गिणिं सेनं विउवित्ता चाउरंगिणीए सेणाए पराणीएणं सद्धिं विकुर्वी ते सेनावडे शत्रुना लश्कर साथे युद्ध करे छे. अने ते पैसानो संगामं संगामेड. से णं जीवे अस्थकामए, रजकामए, भो- लालचु,राज्यनो लालचु,भोगनो लालचु,कामनो लालचु, पैसामा लंपट. गकामए, कामकामए: अत्थकंखिए, रजकंखिए, भोगकंखिए, राज्यमा लंपट, भोगमा लंपट, काममा लंपट, पैसानो तरस्यो. राज्यनो कामकंखिए; अत्थपिवासए, रजपिवासए, भोगपिवासए, कामपिवा- तरस्यो, भोगनो तरस्यो अने कामनो तरस्यो जीव तेमां चित्तवाळो, सए। तचित्ते, तम्मणे, तल्लेसे, तदझवसिए, तत्तिव्वझवसाणे, तेमा मनवाळो, तेमां आत्मपरिणामवाळो, तेंमा अध्यवसित थएलो, तदवोवउत्ते, तदप्पियकरणे, तभावणभाविए; एयंसि णं अंतरंसि तेमां अध्यवसान-प्रयत्न वाळो, तेमां सावधानतावाळो तेने माटे कालं करेज नेरइएस उववजई.से तेणद्वेणं गोयमा ! जाव-अत्थे- क्रियाओनो भोग आपनार अने तेना ज संस्कारवाळो ए समये जो गईए उववज्जेज्जा, अत्यंगईए नो उववज्जेज्जा.
मरण पामे तो नैरयिकोमा उत्पन्न थाय. माटे हे गौतम ! ते
हेतुथी यावत्-कोइ जीव नरके जाय अने कोइ जीव न जाय. २५६. प्र०—जीवे णं भंते ! गभगए समाणे देवलोगेसु २५६. प्र.--हे भगवन् ! गर्भमां गएलो जीव देवलोके जाय? उववज्जेज्जा ?
२५६. उ०—गोयमा ! अत्थेगइए उववजेज्जा, अत्थेगइए २५६. उ०-हे गौतम! कोइ जाय अने कोइ न जाय. नो उववज्जेज्जा. २५७. प्र०—से केणद्वेणं?
२५७. प्र०—हे भगवन् ! तेनुं शुं कारण ? २५७. उ०—गोयमा से णं सन्नी पंचिंदिए सव्वाहि पजत्तीहिं २५७. उ०-हे गौतम! ते संज्ञी पंचेंद्रिय अने सर्व पर्याप्तिथी पज्जत्तए तहारूवस्स समणस्स वा, माहणस्स वा अंतिए एगमपि पूर्ण थएलो जीव तथारूप श्रमण के माहण (ब्राह्मण) नी पासे आरियं धम्मियं सवयणं सोचा, निसम्म तओ भवइ संवेगजायसड़े, एक पण धार्मिक अने आर्य वचन सांभळी, अवधारी तुरत ज तिव्वधम्माणुरागरत्ते, सेणं जीवे धम्मकामए, पुनकामए, सग्गकामए, संवेगथी धर्ममां श्रद्धाळु बनी, धर्ममा तीव्र अनुरागथी रंगाएलो,
१. मूलच्छायाः-अम्बापैतृकं भगवन् ! शरीरं कियन्तं कालं संतिष्ठते ? गौतम! यावन्तं कालं तस्य भवधारणीयं शरीरम् अव्यापनं भवति एतावत कालं संतिष्ठते. अथ समये, समये, व्यवकृष्यमाणम्, व्यवकृष्यमाणं चरमकालसमये व्युच्छिन्नं भवति. जीवो भगवन् ! गर्भगतः सन् नैरयिकेषु उपपद्येत ? गौतम ! अस्त्येकक उपपद्येत, अस्त्येकको नोपपद्येत. तत् केनाऽर्थेन ? गौतम! स संज्ञी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तको वीर्यलब्ध्या, वैक्रियलब्ध्या पराऽनीकम् आगतं श्रुखा, निशम्य प्रदेशान् निक्षिपति, निक्षिप्य वैकियसमुद्घातं समवहन्ति, समवहन्य चतुरङ्गिणी सेनां विकुर्वति, चतुरङ्गिणी सेना विकुऱ्या, चतुरनिण्या सेनया पराऽनीकेन साध संग्राम संग्रामयते. स जीवोऽर्थकामुकः, राज्यकामुकः, भोगकामुकः, कामकामुकः, अर्थकाली, राज्यकाही, भोगकाही कामकाड्डी; अर्थपिपासकः, राज्यपिपासकः, भोगपिपासकः, कामपिपासकः; तचित्तः, तन्मनाः, तल्लेश्यः, तदध्यवसितः, तत्तीवाऽध्यवसानः, तदर्थोपयुक्तः, तदर्पितकरणः, तद्भावनाभावितः; एतस्मिन् अन्तरे कालं कुर्यात् , नैरयिकेषु उपपद्यते. तत् तेनाऽर्थन गौतम | यावत्-अस्त्येकक उपपद्यते, अस्त्येकको नोपपद्यते. जीवो भगवन् ! गर्भगतः सन् देवलोकेषु उपपद्येत ? गौतम ! अस्त्येकक उपपद्यते, अस्त्येकको नोपपद्यते. तत् केनार्थेन ! गीतम! स संझी पञ्चेन्द्रियः सर्वामिः पर्याप्तिभिः पर्याप्तकः तथारूपस्य श्रमणस्य वा, माहनस्य वा अन्तिके एकमपि आर्य धार्मिक सुवचनं श्रुखा, निशम्य ततो भवति संवेगजातश्रद्धः, तीवधर्माऽनुरागरक्तः, स जीवो धर्मकामुकः, पुण्यकामुकः, खर्गकामुकः-अनु०
For Private & Personal use only
www.jainelibrary.org
Jain Education International