________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक १.-उद्देशक ३. १४५. प्र०-से णणं भंते । तमेव सच्चं, नीसंकं जं जिणेहिं १४५. प्र०-हे भगवन् ! ते ज सत्य अने निःशंक छे, जे पवेदितं?
जिनोए जणाव्युं छे? १४५. उ0--हंता, गोयमा । तमेव सचं, नीसंकं, एवं जाव- १४५. उ०—हे गौतम ! हा, ते ज सत्य अने निःशंक छे. पुरिसक्कारपरक्कमइ वा.
जे जिनोए प्रवेद्यं छे. यावत्-पुरुषकारपराक्रमथी निर्जरे छे. सेवं भंते । सेवं भंते । त्ति.
हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे, एम कही यावत् विचरे छे.
भगवंतसुहम्मसामिपणीए सिरीभगवईसुत्ते पढमसये तइओ उद्देसो सम्मत्तो.
९. अथ काडामोहनीयवेदनादिकं निर्जरान्तं सूत्रप्रपञ्च नारकादिचतुर्विंशतिदण्डकैनियोजयन्नाहः-'नेरइआ णं' इत्यादि. इह च 'जहा ओहिया जीवा' इत्यादिना 'हंता वेअंति. कहं णं भंते ! नेरइआ णं कंखामोहणिज्ज कम्मं वेएति ? गोयमा. तेहिं तेहिं कारणेहि' इत्यादिसूत्रं निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितम्, तेषु च यत्र यत्र जीवपदं प्रागधीतं तत्र तत्र नारकादिपदम्-अध्येतव्यमिति. पञ्चेन्द्रियाणामेव शङ्कितत्वादयः काङ्क्षामोहनीयवेदनप्रकारा घटन्ते. नैकेन्द्रियादीनाम्, अतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाहः'पुढविक्काइयाणं इत्यादि व्यक्तम्, नवरम्-‘एवं तक्काइ वत्ति एवं वक्ष्यमाणोल्लेखेन, तर्को-विमर्शः, स्त्रीलिङ्गनिर्देशश्च प्राकृतत्वात्. 'सन्नाइ वत्ति संज्ञाऽर्थावग्रहरूपं ज्ञानम्, 'पण्णाइ वत्ति प्रज्ञा–अशेषविशेषविषयं ज्ञानमेव. 'मणेइ व' त्ति मनः स्मृत्यादिविशेषमतिभदरूपम्. 'वईइ वत्ति वाग् वचनम्. 'सेसं तं चेव' त्ति शेषं तदेव यथौधिकप्रकरणेऽधीतम् , तच्चेदम्-'हंता, गोयमा ! तमेव सचं, नीसंकं जं जिणेहिं पवेइयं. से गुणं भंते ! एवं मणं धारेमाणे इत्यादि तावद्वाच्यं यावत् 'से णणं भंते ! अप्पणा चेव निज्जरेइ, अप्पणा चेव गरहइ'इत्यादिसूत्रस्य 'पुरिसक्कारपरकमेइ वत्ति पदम्. एवं जाव-चरिंदिय'त्ति पृथिवीकायप्रकरणवदप्कायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि, तिर्यक्पञ्चेन्द्रियप्रकरणादीनि तु वैमानिकप्रकरणान्तानि औधिकजीवप्रकरणवत्तदभिलापेनाऽध्येयानीत्यत एवाह:-'पंचेंदिअ' इत्यादि. भवतु नाम शेषजीवानां काङ्खामोहनीयवेदनम् , निम्रन्थानां पुनस्तन्न संभवति, जिनागमाऽवदातबुद्धित्वात् तेषाम् , इति प्रश्नयन्नाहः-'अस्थि णं' इत्यादि काक्वाध्येयम्, अस्ति विद्यतेऽयं पक्षो यदुत श्रमणा वतिनः. अपिशब्दः श्रमणानां काङ्क्षामोहनीयस्यावेदनसंभावनार्थः, ते च शाक्यादयोऽपि भवन्तीत्याहः-निर्ग्रन्थाः सबाह्याऽभ्यन्तरग्रन्थाद निर्गताः साधव इत्यर्थः. 'णाणंतरेहिंति एकस्माद् ज्ञानादन्यानि ज्ञानानि-ज्ञानान्तराणि, तैर्ज्ञानविशेषैर्ज्ञानविशेषेषु वा शङ्किता इत्यादिभिः संबन्धः. एवं सर्वत्र.
चोवीशे दंडक.
९. हवे कांक्षामोहनीय कर्मना वेदनथी मांडीने निर्जरा सुधीना सूत्र समूहने नारकादि चोवीश दंडक साथे जोडतां कहे छे केः-['नेरइआणं इत्यादि] [ 'जहा ओहिया जीवा'] इत्यादि सूत्रवडे अहीं आ ['हंता वेअंति. कहं गं भंते! नेरइआ णं कंखामोहणिजे कम्मं वेएन्ति ? गोअमा ! तेहिं तेहिं कारणेहिं' इत्यादि] निर्जरा सुधीनुं सूत्र स्तनितकुमार सुधीना प्रकरणोमां जाणवानी भलामण करी छे. तेमां ज्या ज्या आगळना सूत्रोमा 'जीवपद' कयुं छे त्यां त्यां 'जीवपद' ने बदले नारकादि पद कहेवा. जे शंकितत्वादिरूप कांक्षामोहनीय कर्मने वेदवाना प्रकारो छे ते पंचेंद्रियोने ज संभवे छे, परंतु एकेंद्रियादिक जीवोने ते होता नथी. माटे हवे तेओना वेदवाना प्रकारने विशेषतापूर्वक दर्शावता कहे छे:- ['पुढविक्काइआणं' इत्यादि] ए सूत्र स्पष्ट छे. विशेष ए के, [एवं तक्को इ वत्ति] 'आम थशे' एवा स्वरूपवाळो तर्क. [ 'सन्ना इ वत्ति] संज्ञा एटले अर्थावग्रहस्वरूप ज्ञान. [पण्णा इ वत्ति] प्रज्ञा एटले बधा विशेष संबंधी ज्ञान. [मणे इ वत्ति] मन एटले एक प्रकारना स्मरणादिकरूप मतिज्ञानना भेदो. [ 'बई इ वत्ति] वचन. [सेसं तं चेव'त्ति] बाकी बधुं औधिक प्रकरणमां कह्या प्रमाणे जाणवू. ते आ प्रमाणे छे:-['हंता, गोयमा ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइअं. से णूणं भंते ! एवं मणं धारेमाणे'] इत्यादि सूत्र कहेQ अने ते [ से णूणं भंते ! अप्पणा चेव निजरेइ, अप्पणा चेव गरहइ'] इत्यादि सूत्रना आ [पुरिसक्कारपरक्कमे इ बत्ति ] पद सुधी कहेवू. [ 'एवं जाव-चउरिंदिय'त्ति] पृथिवीकायिकना प्रकरणनी पेठे अप्कायिकादिकना प्रकरणो कहेवा अने ते प्रमाणे यावत्-चार इंद्रियवाळा जीवो सुधी जाणवं. तिर्यंचपंचेंद्रियना प्रकरणथी मांडी वैमानिक सुधीना प्रकरणो औधिक जीवना प्रकरणनी पेठे कहेवां मात्र 'औधिक जीव'ने बदले ते ते जीवोनो अभिलाप करवो. माटे ज कहे छे के:-["पंचेंदिअ' इत्यादि] कांक्षामोहनीय कर्मनुं वेदन निग्रंथ सिवायना
बाकी बधा जीवोने हो तो हो. पण ते वेदन निग्रंथ जीवोने संभवी शकतुं नथी. कारण के निग्रंथोनी बुद्धि जिनना आगमथी पवित्र थएली होय छे. अमणो कांक्षामोहने माटे हवे ते विषे प्रश्न पूछतां कहे छ के-'अस्थि णं भंते ! समणा वि' इत्यादि] 'साधुओ पण कांक्षामोहनीय कर्मने वेदे' ए पक्ष पण छे ? मूलसूत्रमा
'साधु'अर्थवाळा बे शब्द मूक्या छे:-श्रमण अने निग्रंथ. अहीं बन्ने शब्द साथे मूकवानुं प्रयोजन आ छे:-शाक्यो-बुद्धना शिष्यो-वगेरे पण 'श्रमण' कहेवाय छे, तो तेने अहीं न लेवा माटे 'श्रमण' साथे 'निग्रंथ' विशेषण मूक्युं छे. बहारना अने अंतरना ग्रंथ-परिग्रह-थी नीकळेला-अलग थएलाते निग्रंथ अर्थात् साधु. [‘णाणतरेहिति] एक ज्ञानथी बीजां ज्ञानो ते ज्ञानांतर. ते ज्ञानांतरोवडे के ज्ञानांतरो विषे शंकाने पामेला इत्यादि साथे संबंध करवो अने ए प्रमाणे सर्वत्र समजवु.
शानान्तर.
१. मूलच्छायाः-तद् नूनं भगवन् ! तदेव सत्यम् , निःशई यद जिनैः प्रवेदितम् ? हन्त, गौतम ! तदेव सत्यम् , निःशङ्कम् , एवं यावत्-पुरुषकारपराक्रम इति वा. तदेवं भगवन् !, तदेवं भगवन् ! इतिः-अनु०
१. अहीं स्त्रीलिंगनो निर्देश प्राकृतना धोरणे छे:-श्रीअभय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org