________________
२१६ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक १.-उद्देशक १०. 'एगयओ न साहण्णति ति एकत एकत्वेन एकस्कन्धतया इत्यर्थः, न संहन्येते न संहतौ स्याताम्, 'नत्य सिणेह काए' त्ति स्नेहपर्यवराशिर्नास्ति सूक्ष्मत्वात् , त्र्यादियोगे तु स्थूलत्वात् सोऽस्ति. 'दुक्खचाए कजति' त्ति पञ्च पुद्गलाः संहत्य दुःखतया-कर्मतया क्रियन्तेभवन्तीत्यर्थः. 'दुक्खे वि य णं' ति कर्माऽपि च, 'से' त्ति तत् शाश्वतम् अनादित्वात् , 'सय' त्ति सर्वदा, 'समिय' ति सम्यक्, सपरिमाणं वा चीयते-चयं याति, अपचीयते-अपचयं याति. तथा 'पुव्वं ति भाषणात् प्राक्, 'भास' त्ति वागद्रव्यसंहतिः, 'भास' त्ति सत्यादिभाषा स्यात् , तत्कारणत्वात् , विभङ्गज्ञानित्वेन वा तेषां मतमात्रमेतद् निरुपपत्तिकम्-उन्मत्तकवचनवत्, अतो न इह उपपत्तिः अत्यर्थ गवेषणीया. एवं सर्वत्र अपि इति. तथा 'मासिज्जमाणी भासा अभास' त्ति निसृज्यमानवाग्द्रव्याणि अभाषा, वर्तमानसमयस्य अतिसूक्ष्मत्वेन व्यवहाराऽनङ्गत्वादिति. 'भासासमयवितिक्कंतं च णं' ति इह क्त-प्रत्ययस्य भावार्थत्वात् , विभक्तिविपरिणामाच्च भाषासमयव्यतिक्रमे च 'भासिय' ति निसृष्टा सती भाषा भवति, प्रतिपाद्यस्य अभिधेये प्रत्ययोत्पादकत्वाद् इति. 'अभासओ णं भास' त्ति अभाषमाणस्य भाषा, भाषणात् पूर्व पश्चाच्च तंदभ्युपगमात्. 'नो खलु भासओ' ति भाष्यमाणायाः तस्या अनभ्युपगमाद् इति. तथा 'पुचि किरिया' इत्यादि. क्रिया कायिक्यादिका, सा यावद् न क्रियते तावद् 'दुक्ख' ति दुःखहेतुः. 'कज्जमाण' त्ति क्रियमाणा क्रिया न दुःखा-न दुःखहेतुः. क्रियासमयव्यतिक्रान्तं च क्रियायाः क्रियमाणताव्यतिक्रमे च, कृता सती क्रिया दुःखेति. इदमपि तन्मतमात्रमेव निरुपपचिकम्, अथवा पूर्व क्रिया दुःखा, अनभ्यासात्. क्रियमाणा क्रिया न दुःखा, अभ्यासात्. कृता क्रिया दुःखा, अनुताप-श्रमादेः. 'करणओ दुक्ख' त्ति करणम्-आश्रित्य-करणकाले कुर्वतः इत्यर्थः. 'अकरणओ दुक्ख' त्ति अकरणम्-आश्रित्य-अकुर्वत इति यावत्. 'नो खलु सा करणओ दुक्ख' ति अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात्. 'सेवं वत्तव्वं सिया' अथ एवं पूर्वोक्तं वस्तु, वक्तव्यं स्याद् उपपन्नत्वाद् अस्य इति. अथ अन्ययूथिकान्तरमतमाहः-अकृत्यम्-अनागतकालापेक्षया अनिर्वर्तनीयं 'जीवैः' इति गम्यम्. दुःखम्-असातम् , तत्कारणं वा कर्म. तथा अकृत्यत्वाद् एव अस्पृश्यम्-अबन्धनीयम्, तथा क्रियमाणं वर्तमानकाले, कृतं च अतीतकाले, तनिषेधाद अक्रियमाणकृतम् , कालत्रयेऽपि कर्मणो बन्धनिषेधाद् अकृत्वा अकृत्वा आभीक्ष्ण्ये द्विर्वचनम्, 'दुःखम्' इति प्रकृतमेव. के . इत्याहःप्राण-भूत-जीव-सत्त्वाः. प्राणादिलक्षणं चेदम्-"प्राणा द्वि-त्रि-चतुःप्रोक्ताः भूतास्तु तरवः स्मृताः, जीवाः पञ्चेन्द्रिया ज्ञेयाः शेषा सत्त्वा इतीरिताः." 'वेअणे ति शुभाऽशुभं कर्म, वेदनां पीडां वा, वेदयन्ति अनुभवन्ति, इत्येतद् वक्तव्यं स्यात्, अस्यैव उपपद्यमानत्वात् , यादृच्छिकं हि सर्व लोके सुख-दुःखम्-इति. यदाहः-"अतर्कितोपस्थितमेव सर्व चित्रं जनानां सुख-दुःखजातम् , काकस्य तालेन यथाऽभिघातो न बुद्धिपूर्वोऽत्र वृथाऽभिमानः." से कहमेअंति अथ कथमेतद् भदन्त ! एवम्-अन्ययूथिकोक्तन्यायेन ? इति प्रश्नः. 'जं णं ते अनउस्थिआ' इत्यादि उत्तरम्. व्याख्या चास्य प्राग्वत्. मिथ्या च एतद् एवम्-यदि चलदेव प्रथमसमये चलितं न भवेत् , तदा द्वितीयादिष्वपि तद् अचलितमेव इति न कदाचनाऽपि चलेत् , अत एव वर्तमानस्याऽपि विवक्षया अतीतत्वं न विरुद्धम्, एतच्च प्रागेव निर्णीतमिति न पुनः उच्यते. यच्चोच्यते 'चलितकार्याऽकरणाद् अचलितमेव' इति. तद् अयुक्तम् , यतः प्रतिक्षणम्-उत्पद्यमानेषु स्थास-कोशादिवस्तुषु अन्त्यक्षणभावि वस्तु आद्यक्षणे स्वकार्य न करोत्येव, असत्त्वात्. अतो यद् अन्त्यसमयचलितं कार्य विवक्षितं परेण, तद् आद्यसमयचलितं यदि न करोति तदा क इव दोषोऽत्र , कारणानां खखकार्यकरणस्वभावत्वाद् इति.
कुतीथिंकप्रलाप,
१. आगळना उद्देशकमां 'कर्म अस्थिर छे' एम कडुं छे अने कर्म वगेरे परोक्ष वस्तुना खरूपमा कुतीथिको विवाद करे छे माटे तेओना विवादने अटकाववा तथा आगळ कहेली संग्रह गाथामां कहेलं जे ['चलणाओ'त्ति] ए पद छे, तेनुं प्रतिपादन करवा आ दशमा उद्देशकनुं व्याख्यान करवामां आवे छे. तेमां आ सुत्र छे:- 'अन्नउत्थिआ णं' इत्यादि.]['चलमाणे अचलिए' ति] चालतुं कर्म चाल्युं गणातुं नथी. कारण के चालतुं कर्म, चालेल कर्म जे कार्य करी शके छे ते, ते करी शकतुं नथी. तथा वर्तमानकाळनी वस्तुनो व्यवहार भूतकाळनी वस्तुनी पेठे थवो ए दुर्घट छे. ए प्रमाणे बीजे ठिकाणे पण समजबु. ['एगयओन साहण्णंति' त्ति] एक स्कंधपणे जोडाता नथी-मळता नथी. ['नत्थि सिणेहकाए' ति] तेओ बन्ने परमाणुओ सूक्ष्म होवाथी तेमां नेह-चीकाशगुण नथी. अने ज्यारे त्रण, चार के पांच वगरे परमाणुओ भेगा थाय छे त्यारे तेमां स्थूलपणुं आवे छे, तेथी तेमा चिकाश पण होय छे. [ 'दुक्खत्ताए कजंति' ति] पांच पुद्गलो भेगा थइने दुःख-कर्म-पणे थाय छे. ['दुक्खे वि य णं' ति] अने ['से' त्ति] ते कर्म अनादिनु होवाथी शाश्वत-नित्य-छे. ['सय' ति] हमेशा [ 'समिअंति] सारी रीते, अथवा मापपूर्वक चय-वृद्धि-पामे छे अने नाश पामे छे. तथा [ 'पुट्विं' ति] बोल्या पहेलांनी जे [भास'त्ति] शब्दना अणुओनी थोकडी ते ['भास'त्ति] सत्य वगेरे भाषा कहेवाय छे. कारण के, ते शब्दना अणुओ भापाना कारणरूप छे. अथवा विभंगज्ञानिपणाने लीधे ए प्रमाणे ते अन्यतीर्थिकोर्नु युक्तिविनानुं मत छे. जे उन्मत्त मनुष्यना वचननी जेतुं छे. माटे आ स्थळे तेनी सिद्धिने सारु वधारे युक्ति गोतवानी जरूर नथी. अने ए प्रमाणे बीजे ठेकाणे पण जाणवू. तथा [ 'भासिजमाणी भासा अभास' त्ति] मुख द्वारा बहार नीकळतां शब्दना अणुओ अभाषा छे. कारण के वर्तमानकाळ घणो सूक्ष्म होवाथी व्यवहारतुं अंग नथी. [भासासमयवितिक्कतें च णं' *"ति] भाषानो समय गया पछीनी अर्थात् ['भासिअ' ति] मुख द्वारा नीकळेली भाषा-बोलाएली भाषा-ते भाषा कहेवाय छे. कारण के, ते भाषाद्वारा सांभळनारने अर्थनुं ज्ञान थाय छे. ['अभासओ णं भास'त्ति] बोल्यां पहेलां के पछी भाषानो स्वीकार करेलो होवाथी ते अभाषमाण-नहीं बोलता-नी भाषा छे. ['नो खलु भासओ' ति] बोलाती भाषा, भाषा तरीके नहीं स्वीकारेली होवाथी बोलता पुरुषनी भाषा, ए भाषा न कहेवाय. तथा [ 'पुचि
१. जूओ आगळ पृ-:-अनु. ३. 'व्यतिक्रान्त' आ शब्दने छेडे रहेलो 'त' कियानो सूचक छ अने विभफिओनुं परिवर्तन थतुं होबाथी अहीं बीजीनो सातमी जेवो अर्थ करवोः-श्रीअभय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.