________________
२४६ .
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक २.-उद्देशक १.
समाणे सयमेवं पंच महव्वयाइं आरुहेत्ता, ते चेव सव्वं अवसेसिअं उत्पन्न थया छे! त्यारे 'हे गौतम वगेरे। एम आमंजीत नेयवं. जाव-आलोइअपडिकते, समाहिपत्ते कालमासे कालं महावीरे भगवान् गौतमने आ प्रमाणे कां के. हे गौतम! ते किच्चा अच्चए कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं स्वभावे भद्र यावत्-मारा शिष्य स्कंदक नामे अनगार मारी अनुबावीसं सागरोवमाई लिई पण्णत्ता, तस्स णं खंदयस्स वि देवस्स मतिथी पोतानी मेळे ज पांच महाव्रतोने आरोपी (अहीं बधुं पूर्व 'बावीसं सागरोवमाइं ठिई पण्णत्ता. से गं भन्ते ! खंदए देवे प्रमाणे ज कहेवू) यावत्-आलोचन अने प्रतिक्रमण करी, समाधि ताओ देवलोयाओ आउक्खएणं, भवक्खएणं, ठिइक्खएणं अणंतरं पामी कालमासे काळ करी अच्युतकल्पमा देवपणे उत्पन्न थया छे. चयं चइत्ता, कहिं गच्छिहिइ, कहिं उववजिहिइ ? ति. गोयमा । ते कल्पमा केटलाक देवोन बावीश सागरोपमर्नु आयुष्य कयुं छे महाविदेहे वासे सिज्झिहिति, बुझिहिति, मुचिहिति, परिणिव्वा- अने ते स्कंदक देव- पण बावीश सागरोपमर्नु आयुष्य छे. हिति, सव्वदुक्खाणं अन्तं करोहिति.
.. (श्रीगौतमे कह्यु के) हे भगवन् ! ते स्कंदक देव, ते आयुष्यनो
क्षय थया पछी, ते भवनो क्षय थया पछी अने ते स्थितिनो क्षय थया पछी ते देवलोकथी च्यवीने तुरत ज क्या जशे अने क्या उत्पन्न थशे ! हे गौतम ! ते स्कंदक देव पोतानुं आयुष्य पूरुं कर्या पछी महाविदेह क्षेत्रमा सिद्ध थशे, बुद्ध थशे, मुक्त थशे, परि
निर्वाण पामशे अने सर्व दुःखोनो विनाश करशे. खंदओ सम्मत्तो.
अहीं श्रीस्कंदकनुं जीवनवृत्त पूरुं थयु.
४. इह अनन्तरं संयतस्य संसारवृद्धि-हानी उक्ते, सिद्धत्वं च इति. अधुना तु तेषाम्-अन्येषां च अर्थानां व्युत्पादनार्थ स्कन्दकचरितं विवक्षुरिदमाहः-'ते णं काले णं' इत्यादि. 'उप्पन्ननाण-दसणधरे' इह यावत्-करणात् 'अरहा, जिणे, केवली, सव्वन्नू, सव्वदरिसी, आगासगएणं छत्तेणे' इत्यादि समवसरणान्तं वाच्यमिति. गभालस्स' त्ति गर्दभालाभिधानपरिव्राजकस्य, रिउव्वेद-जजुब्वेदसामवेद-अथव्वणवेद' त्ति इह षष्ठीबहुवचनलोपदर्शनाद् ऋग्वेद-यजुर्वेद-सामवेदा-ऽथर्वणवेदानामिति दृश्यम्. इतिहासः पुराणम् , स पञ्चमो येषां ते-तथा तेषाम् , 'चउण्हं वेयाणं ति विशेष्यपदम्, निग्धंटुछट्ठाणं' ति निघण्टुर्नामकोशः. 'संगोवंगाणं' ति अङ्गानि शिक्षादीनि षट्, उपाङ्गानि तदुक्तप्रपञ्चनपराः प्रबन्धाः, 'सरहस्साणं' ति ऐदंपर्ययुक्तानाम्, 'सारए'त्ति सारकोऽध्यापनद्वारेण प्रवर्तकः, स्मारको वा-अन्येषां विस्मृतस्य सूत्रादेः स्मारणात्. 'वारए ति वारकोऽशुद्धपाठनिषेधात्. 'धारए त्ति कचित् पाठः, तत्र धारकोऽधीतानामेषां धारणात्. 'पारए' त्ति पारगामी. 'षडङ्गवित्' इति षडङ्गानि शिक्षादीनि वक्ष्यमाणानि, 'साङ्गोपाङ्गानाम्' इति यदुक्तम् , तद् वेदपरिकरज्ञापनार्थम्, अथवा 'षडङ्गवित्' इत्यत्र तद्विचारकत्वं गृहीतम् , 'विद विचारणे' इति वचनात्, इति न पुनरुक्तत्वमिति. 'सद्वितंतविसारए'त्ति कापिलीयशास्त्रपण्डितः. 'संखाणे ति गणितस्कन्धे सुपरिनिष्ठित इति योगः, पडङ्गवेदकत्वमेव व्यनक्ति-सिक्खाकप्पे' त्ति शिक्षा अक्षरस्वरूपनिरूपकं शास्त्रम् , कल्पश्च तथाविधसमाचारनिरूपकं शास्त्रमेव; ततः समाहारद्वन्द्वात् शिक्षा-कल्पे. 'वागरणे' त्ति शब्दशास्त्रे, 'छंदे' ति पद्यलक्षणशास्त्रे, 'निरुत्ते' त्ति शब्दव्युत्पत्तिकारकशास्त्रे, 'जोइसामयणे' त्ति ज्योतिःशास्त्रे, 'बंभण्णएसु' त्ति ब्राह्मणसंबन्धिषु, 'परिवायएस' त्ति परिव्राजकसत्केषु नयेषु-नीतिषु, दर्शनेषु इत्यर्थः. 'नियंठे' त्ति निम्रन्थः, श्रमण इत्यर्थः. 'वेसालिअसावए' त्ति विशाला महावीरजननी, तस्या अपत्यमिति वैशालिको भगवान् , तस्य वचनं शृणोति तदसिकत्वादिति वैशालिकश्रावकः-तद्वचनामृतपाननिरत इत्यर्थः. 'इणमक्खेवं' ति एतमाक्षेपं प्रश्नम् , 'पुच्छे त्ति पृष्टवान्. 'मागह' त्ति मगधजनपदजातत्वाद् मागधः, तस्याऽऽमन्त्रणम्हे मागध 1. 'बडई' त्ति संसारवर्धनात्. 'हायइ' त्ति संसारपरिहान्येति. 'एतावं ताव' इत्यादि. एतावत् प्रश्नजातं तावद् आख्याहि. उच्यमानः पृच्छयमानः, एवमनेन प्रकारेण, एतस्मिन्नाख्याते पुनरन्यत् प्रक्ष्यामि, इति हृदयम्, 'संकिए' इत्यादि, किमिदमिहोत्तरम् ! इदं वा ! इति संजातशङ्कः. इदमिहोत्तरं न साधु, इदं च न साधु, अतः कथमत्रोत्तरं लप्स्ये, इति उत्तरलाभाकाङ्क्षावान् कासितः. अस्मिन्नुत्तरे दत्ते किमस्य प्रतीतिरुत्पत्स्यते न वा ? इत्येवं विचिकित्सितः. भेदं समापन्नः-मतेर्भङ्गं किंकर्तव्यताव्याकुलत्वलक्षणमापन्नः. कलुषसमापन्नः-नाहमिह किश्चिद् जानामीत्येवं स्वविषयं कालुष्यं समापन्न इति. 'नो संचाएइ' त्ति न शक्नोति. 'पमोक्खं अक्खाइड' ति प्रमुच्यते पर्यनुयोगबन्धनादनेन इति प्रमोक्ष उत्तरम्-आख्यातुम्-वक्तुम्.
१. मूलच्छायाः-सन् खयमेव पञ्च महाव्रतानि आरुह्य तच्चैव सर्वम्, अवशिष्ट ज्ञातव्यम् , यावत्-आलोचितप्रतिकान्तः, समाधिप्राप्तः कालमासे कालं कृत्वा अच्युते कल्पे देवतया उपपन्नः, तत्र अस्त्येककानां देवानां द्वाविंशतिः सागरोपमाणि स्थितिः प्रज्ञप्ता, तस्य स्कन्दकस्याऽपि देवस्य द्वाविंशतिः सागरोपमाणि स्थितिः प्रज्ञप्ता. स भगवन् । स्कन्दको देवस्ततो देवलोकाद आयःक्षयेण, भवक्षयेण, स्थितिक्षयेण अनन्तरं चय त्यक्त्वा, कुत्र गमिष्यति, कुत्र उत्पत्स्यते । इति. गौतम | महाविदेहे वर्षे सेत्स्यति, भोरस्पति, मोक्ष्यति, परिनिर्वास्यति, सर्वदुःखानाम् अन्त करिष्यात. स्कन्दकः समाप्तः-अनु०
१. प्र. छा:-अर्हः, जिनः, केवली, सर्वज्ञः, सर्वदर्शी, आकाशगतेन छत्रेणः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.