________________
शतक १.-उद्देशक ५.
पृथिवीओ केटली १-सात.-ते सातेमा केटला निरयावास ?--असुरकुमारावासो केटला ?-पृथिवीकायिकावासो केटला ?-ज्योतिष्कावासो. विमानावासो
केटला-संग्रह.-नरयिकस्सितिस्थान.-नैरयिको शुं क्रोधोपयुक्त, मानोपयुक्त, मायोपयुक्त अने लोभोपयुक्त छ?-भंगक.-अवगाहनास्थान.-शरीर.संघयण.-संस्थान.-लेश्या,-दृष्टि.-शान.-अशान-योग.- उपयोग.-असुरकुमारस्थितिस्थानादि.-लोभप्राधान्य.-पृथिवीकायिकस्थितिस्थान,बेइंद्रियादि जीव विषे पूर्ववत् विचार.-पंचेंद्रियतियंचयोनिक.-मनुष्य.-बानव्यंतरादि.-उद्देशकसमाप्ति.१६४. प्र०—केइ णं भते ! पुढवीओ पण्णताओ ? १६४. प्र०—हे भगवन् ! केटली पृथिवीओ कही छे !
१६४. उ०-गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तं जहाः- १६४. उ०-हे गौतम! सात पृथिवीओ कही छे, ते आ रयणप्पभा जाव--तमतमा.
प्रमाणे:-रत्नप्रभा, यावत्-तमतमाप्रभा. १६५. प्र०—इमीसे गं भंते । रयणप्पभाए पुढवीए कति १६५. प्र०—हे भगवन् ! आ रनप्रभा पृथिवीमा केटला निरयावाससयसहस्सा पन्नत्ता ?
___लाख निरयावासो-नारकिनां रहेठाणो-कहेला छे ! १६५. उ०—गोयमा ! तीसं निरयावाससयसहस्सा पनत्ता. १६५. उ०—हे गौतम ! त्यां त्रीश लाख निरयावासो कह्या
छे. हवे बधी पृथिवीना निरयावासने सूचवनारी गाथा कहे छे:तीसा य पन्नवीसा पन्नरस दसेव या सयसहस्सा,
१ लीमां श्रीश लाख. २ जीमां पचीश लाख. ३ जीमां पंदर लाख. तिनेगं पंचणं पंचेव अणुत्तरा निरया.
४ थीमां दस लाख. ५ मीमां त्रण लाख. ६ ट्ठीमां नवाणुं हजार, नवसे ने पंचागुं-९९,९,९५ अर्थात् लाखमां पांच ओछा निरयावास छे अने ७ मीमां पांच ज अनुत्तर निरयावास छे.
१. अनन्तरोद्देशकस्यान्तिमसूत्रेषु अर्हदादय उक्ताः, ते च पृथिव्यां भवन्तीति, अथवा पृथिवीतोऽप्युद्वत्त्य मनुजत्वमवाप्ताः सन्तस्ते भवन्तीति पृथिवीप्रतिपादनाय, तथा 'पुढवित्ति यद् उद्देशकसंग्रहिण्याम्-उक्तं तत्प्रतिपादनाय चाह:-'कइ ण' इत्यादि. तत्र 'रयणप्पभ त्ति नरकवर्ज प्रायः प्रथमकाण्डे इन्द्रनीलादिबहुविधरत्नसंभवाद् रत्नानां प्रभा दीप्तिर्यस्यां सा रत्नप्रभा. यावत्-करणाद् इदं दृश्यम्-'शर्कराप्रमा, वालुकाप्रभा, पङ्कप्रभा, धूमप्रभा, तमःप्रभा'इति. शब्दार्थश्च रत्नप्रभावदिति. 'तमतम'त्ति तमस्तमप्रभेत्यर्थः, तत्र प्रकृष्टं तमः तमस्तमम् , तस्येव प्रभा यस्याः सा तमस्तमप्रभा. एतासु च नरकावासा भवन्ति इति तान् , आवासाधिकाराच्च शेषजीवावासान् परिमाणतो दर्शयन्नाहः'इमीसेणं' इत्यादि. अस्यां विनेयप्रत्यक्षायाम्. 'नरयावाससयसहस्स'त्ति आवसन्ति येषु ते आवासाः, नरकाश्च ते आवासाश्च इति नरकावासाः, तेषां यानि शतसहस्राणि तानि तथा इति. शेषपृथिवीसूत्राणि तु गाथानुसारेणाध्येयानि, अत एवाह:-'गाह'त्ति सा चेयम्-'तीसा य पनवासा' इत्यादि. सूत्राभिलापश्चः- सकरप्पभाए णं भंते ! पुढवीए कइ नरयावाससयसहस्सा पण्णत्ता ? गोयमा ! पणवीसं निरयावाससयसहस्सा पन्नत्ता.' इत्यादिरिति.
१. मूलच्छायाः-कति भगवन् । पृथिव्यः प्रज्ञप्ताः ? गीतम ! सप्त पृथिव्यः प्रज्ञप्ताः, तद्यथाः-रत्नप्रभा यावत्-तमस्तमा. अस्यां भगवन् । रत्नप्रभाया पृथिव्यां कति निरयाऽऽवासशतसहस्राणि प्रज्ञप्तानि ? गौतम | त्रिंशद् निरयावासशतसहस्राणि प्रज्ञप्तानि. गाथाः-त्रिंशच पञ्चविंशतिः पञ्चदश दराव च शतसहस्राणि, त्रीणि एकं पञ्चोनम् ; पञ्च एवाऽनुत्तरा निरयाः-अनु०
१.प्र. छायाः-शकंराप्रभायां भगवन् । पृथिव्यां कति निरयावासशतसहस्राणि प्रजातानि? गौतम पञ्चविंशतिनिरयावासशतसहसाणा प्रता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.