________________
२७४
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक २.-उद्देशक ५.
२७. प्र०—मणुस्सीगमे णं भंते ! 'मणुस्सौगभे' त्ति काल- २७. प्र०-हे भगवन् ! मनुषीगर्भ ए केटला समय सुधी ओ केवच्चिरं होइ ?
'मनुषीगर्भ' रूपे रहे ! २७. उ०-गोयमा ! जहण्णेणं अंतोमहत्तं, उक्कोसेणं बारस २७. उ०-हे गौतम! ते ओछामा ओछु अंतर्मुहर्त सुधी ...संवच्छराई. .
अने वधारेमां वधारे बार वरस सुधी 'मनुषीगर्भ'रूपे रहे. २८. प्र०-कायभवत्थे णं भंते ! 'कायभवत्थे' त्ति कालओ २८. प्र०—हे भगवन् ! कायभवस्थ ए केटला समय सुधी केवचिरं होइ ?
'कायभवस्थ' रूपे रहे? २८. उ०—गोयमा । जहण्णेणं अंतोमुहत्तं, उक्कोसेणं चउ- २८. उ०-हे गौतम! ते ओछामा ओछु अंतर्मुहूर्त सुधी वीसं संवच्छराइं.
अने वधारेमां वधारे चोवीश वरस सुधी 'कायभवस्थ' रूपे रहे. २९. प्र०–मणुस्स-पंचेंदियतिरिक्खजोणियबीए णं भंते ! २९. प्र०—हे भगवन् ! मनुषी अने पंचेंद्रिय तिर्यंचणी संबंधी जोणियब्भूए केवतियं कालं संचिट्ठइ ?
योनिगत बीज (वीर्य) ते केटला काळ सुधी योनिभूत' रूपे रहे ? २९. 30-गोयमा! जहण्णेणं अंतोमहत्तं, उक्कोसेणं बारस २९. उ०—हे गौतम ! ते ओछामा ओछु अंतर्मुहर्त सुधी मुहुत्ता.
अने वधारेमां वधारे बार मुहूर्त सुधी योनिभूत' रूपे रहे. .. ३०. प्र०—एगजीवे णं भंते ! एगभवग्गहणेणं केवइयाणं ३०. प्र०—हे भगवन् ! एक जीव एक भवमा केटला जणनो पुत्तत्ताए हव्वं आगच्छइ ?
पुत्र (शीघ्र) थाय ! ३०. उ०-गोयमा ! जहनेणं इकस्स वा, दोण्ह वा. तिण्णि ३०. उ०—हे गौतम! एक जीव ओछामा ओछो एक जणनो, 'वा; उक्कोसेणं सयपहत्तस्स जीवाणं पुत्तत्ताए हव्वं आगच्छंति. बे जणनो के त्रण जणनो अने वधारेमा वधारे बसेंथी नबसें जणनो .
(जीवोनो) पुत्र थाय. ३१. प्र०—एगजीवस्स णं भंते ! एगजीवभवग्गहणणं केव- ३१. प्र०-हे भगवन् ! एक जीवने एक भवमा केटला पुत्रो इया जीवा पुत्तत्ताए हव्वं आगच्छंति! - (शीघ्र) थाय ?
३१. उ०-गोयमा । जहनेणं एको वा, दो वा, तिण्णि वा ३१. उ०--हे गौतम ! ओछामा ओछा एक, बे के त्रण अने उकोसेणं सयसहस्सपहत्तं जीवा णं प्रत्तत्ताए हव्वं आगच्छइ. वधारेमां वधारे बेथी नव लाख जेटला पुत्र थाय,
३२. प्र०-से केणद्वेणं भंते ! एवं वुचइ, जाव-हव्वं आगच्छइ? ३२. प्र०—हे भगवन् ! तेम थवानुं शुं कारण ! ' . ३२. उ०-गोयमा । इत्थीए परिसस्स य कम्मकडाए जो- ३२. उ०—हे गौतम! स्त्री अने पुरुषने कर्मकृत (कामोजीए मेहुणवत्तिए नामं संजोए समुप्पज्जइ. ते दहओ सिणेहं संचि- त्तेजित ) योनिमां 'मैथुनवृत्तिक' नामनो संयोग उत्पन्न थाय छे. णंति, संचिणित्ता तत्थ णं जहण्णेणं एको वा, दो वा, तिणि वाः स्यार पछी ते बन्ने वीर्य अने लोहीनो संबंध करे छे अने पछी तेमां उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तचाए हवं आगच्छइ, से ओछामा ओछा एक, बे के त्रण अने वधारेमा बधारे बेथी नव तेणडेणं जाव-हव्वं आगच्छइ.
लाख सुधी जीव पुत्र तरीके (शिघ्र ) उत्पन्न थाय छे. हे गौतम !
ते माटे पूर्वप्रमाणे कर्तुं छे. ३३. प्र०—मेहुणेणं भंते ! सेवमाणस्स केरिसिए असंजमे ३३. प्र०-हे भगवन् ! मैथुनने सेवता मनुष्यने केवा प्रकाकज्जइ ?
रनो असंयम होय? ३३. उ०—गोयमा ! से जहा नामए केई परिसे रूयनालियं ३३. उ०—हे गौतम ! जेम कोइ एक पुरुष होय अने ते तवा, बरनालियं वा तत्तेणं कणएणं समविद्धंसेजा, एरिसएणं गोयमा! पावेल सोनाना सरीयावडे रूनी नळीने के बूरनी नळीने बाळी नाखे. मेहुणं सेवमाणस्स असंजमे कजइ.
हे गौतम ! तेवा प्रकारनो मैथुनने सेवता मनुष्यने असंयम होय. सेवं भंते !, सेवं भंते ! जाव-विहरइ.
... हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छ एम कही यावत्-विहरे छे.
१. मूलच्छायाः-मनुष्यगर्भो भगवन् । 'मनुष्यगर्भ' इति कालतः कियचिरं भवति? गौतम ! जघन्येन अन्तर्मुहूर्तम् , उत्कृष्टेन द्वादश संवत्सराणि. कायभवस्थो भगवन् ! 'फायभवस्थ' इति कालतः कियचिरं भवति? गौतम! जघन्येन अन्तर्मुहर्तम्, उत्कृष्टेन चतुर्विशति संवत्सराणि. मनुष्यपवेन्द्रियतियेग्योनिकबीजं भगवन् । योनिकभूतं कियन्तं कालं संतिष्टते ? गौतम! जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन द्वादश मुहूतोन्. एकजीवा भगवन् ! एकनवग्रहणेन कियतां पुत्रतया शीघ्रम् आगच्छति! गौतम! जघन्येन एकस्य बा, द्वयोवो, त्रयाणां वा; उत्कपेण शतपृथक्लस्य जीवानां पुत्रतया शीघ्रम् आगच्छति. एकजीवस्य भगवन् ! एकजीवभवग्रहणेन कियन्तो जीवाः पुत्रतया शीघ्रम् आगच्छन्ति ! गौतम! जयन्येन एको वा, द्वौ बा, प्रयो वा; उत्कर्षण शतसहस्रपृथक्त्वं जीवाः पुत्रतया शीघ्रम् आगच्छन्ति. तत् केनाऽर्थेन भगवन् ! एवम् उच्यते, यावत्-शीघ्रम् आगच्छति? गौतम ! खियाः पुरुषस्य च कर्मकतायां योन्या मैथनवृत्तिको नाम संयोगः समत्पद्यते. तौ द्विधा स्नेहं संचिनुतः, संचित्य तत्र जघन्यन एका वा, द्वा वा, यो वा; उत्कृष्टेन शतसहस्रपृथक्त्वं जीवाः पुत्रतया शीघ्रम् आगच्छन्ति. तत् तेनाऽर्थेन यावत्-शीघ्रम् आगच्छन्ति. मेथुनेन भगवन् । सेवमानस्य कीदृशः असंयमः क्रियते ? गौतम ! तद् यथा नाम कोऽपि पुरुषो रूतनालिका वा. बरनालिका वा तप्तेन कनकेन समभिध्वंसेत, इदशो गीतम। मैथुन सेवमानस्य असंयमः क्रियते. तदेवं भगवन् !, तदेवं भगवन् । यावत्-विहरतिः-अनु.
For Private & Personal Use Only Jain Education International
प्रयोगच्छतिः गौतम ! स्त्रियाः पुरुषस्य च पृथक्त्व जीवाः पुत्रतया शीघ्रम् शतनालिका था, दूर्नालिक आगाहावा, त्रयी वा; उतरेल पतरातमा तद् यथा नाम को विनासायद-विहर
www.jainelibrary.org.