________________
साधुः
सार्थ
सर्वसाधु
सार्वसाधु. श्रव्य साधु.
सभ्य साधु.
साधूपकार.
६
श्रीरामचन्द्र - विनागमसंग्रहे
शतक १. परिचयः
सर्वसाधवः, सार्वसाधवो वा; अथवा श्रव्येषु श्रवणार्हेषु वाक्येषु, अथवा सव्यानि दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो निपुणाः श्रव्यसाधयः सव्यसाधवो वा अतस्तेभ्यः णमो लोए सन्यसाहूणं' इति कचित्पाठः, तत्र सर्वशब्दस्य देशसत्तायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यतेः--लोके मनुष्यलोके, न तु गच्छादौ, ये सर्वसाधवस्तेभ्यो नम इति एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात्, आह चः' असहाए सहाय करेति मे संजम करेतस्स, एएण कारणेणं नमामि ई सब्यसाहू ति.
१०. मो सन्यसाहूणं ति सर्व साधुजने नमस्कार हो. शान्नादिशक्तिवडे मोक्षने साधनार अथवा (निरुक्तिप्रमाणे) सर्व प्राणीमां समव धारनार ते साधु कहेवाय. कष्णुं छे केः–“निर्वाणसाधक ( ज्ञानादिक) योगने जेओ साधे अने सर्व प्राणीओने विषे जेओ सम होय ते 'भावसाधु' कहेबाय छे.” अथवा संयम करनारने सहाय आये ते ( निरुक्ति प्रमाणे) 'साधु' कहेबाय छे. सामाविकादि विशेषणयुक्त प्रमत्तादिक, पुलाकादिक, जिनकल्पिक, प्रतिमाछल्पिक, यथालंदकल्पिक, परिहारविशुद्धिकल्पिक, स्थविरकल्पिक, स्थितकल्पिक, स्थितास्थितकल्पिक, तथा कल्पातीत भेदवाळा; प्रत्येकबुद्ध, स्वयंबुद्ध, बुद्धबोधित बगेरे भेदयाळा भारताविक्षेत्रमेवा, अथवा सुम, दुष्यनादि काळाळा ते सर्वं साधु अहीं ('राज्यसाहूणं' एमां) 'सर्व' पद सीधुं छे ते सर्व गुणवागोनी अविशेषे नमनीयता प्रतिपादनार्थ के अने एप्रमाणे ते 'सर्व' पद अयादि पदां पण जाणी ठेव कारणके, माय समान है. अथवा सर्व जीवोना हितकरते'सा' अने तेथा वे सा साधुओ तेमने नमस्कार हो अथवा सार्व एटले बुद्धादिना नहीं पण अईतना ज जे साधु ते 'सार्वसाधु,' तेमने नमस्कार हो. अथवा सर्व शुभयोगने साधे ते 'सर्वसाधु;' अथवा सार्व - अर्हतो - ने तेमनी ( अर्हतोनी ) आज्ञा प्रमाणे वर्तीने आराधे, अथवा दुर्नयनो नाश करी' अर्हतोने प्रतिष्ठापे ते 'सार्वसाधु' कहेवाय. तेमने नमस्कार हो. अथवा श्रव्य एटले श्रवण करवायोग्य वाक्य तेमां, अथवा सव्य एटले अनुकूल एवा जे कार्य तेमां निपुण ते 'अन्यसाधु' अथवा 'सन्या कचाव माटे तेवा साधुत्रोने नमस्कार हो. 'णमो लोए सन्नाह' यो पटक ठेकाणे पाठ छे. 'सर्व' शब्द देशसर्वतानो पण वाचक होवाथी अपरिशेष सर्वता बताववाने त्यां 'लोके' ए शब्द लीधो छे. 'लोके' एटले मनुष्यलोकमां, नहीं के गच्छादिनां माटे ते सर्व साधुओने नमस्कार हो. मोक्षमार्गमां सहायकारी होवाथी ते उपकारिपणाने ठीधे तेजोगी नमनीयता छे, छेके संयमेनुं पालन करनार मने असहायने ( साधुओ ) सहाय करता होवाची सर्व साधुओने नमस्कार करूं . "
1
"
११. ननु यद्ययं संक्षेपेण नमस्कारस्तदा सिद्ध-साधूनामेव युक्तः, तग्रहणेऽन्येषामप्यर्हदादीनां ग्रहणात्, यतोऽर्हदादयो न साधुत्वं व्यभि चरन्ति अथ विस्तरेण तदा ऋषभादिव्यक्तिसमुचारणतोऽसौ वाच्यः स्यादिति नैवम् यतो न साधुमात्रनमस्कारेऽईदादिनमस्का रफलमवाप्यते, मनुष्यमात्रनमस्कारे राजादिनमस्कारफलवदिति कर्तव्यो विशेषतोऽसी प्रतिव्यक्ति तु नासी वाच्योऽशक्यत्वादेवेति ननु यथाप्रधानन्यायमङ्गीकृत्य सिद्धादिरानुपूर्वी युक्ता अत्र सिद्धानां सर्वथा कृतकृत्यत्वेन सर्वप्रधानन्यात् नैवम् दुपदेशेन सिद्धानां ज्ञायमा नवात्, अर्हतामेव च तीर्थप्रवर्त्तनेनात्यन्तोपकारित्वादित्यर्हदादिरेय सा. नन्वेवमाचार्यादेः सा प्राप्नोति कचित् काले आचार्येभ्यः सका शादईदादीनां ज्ञायमानत्वाद् अत एव च तेपामेव अत्यन्तोपकारित्वात् नैवम् आचार्याणामुपदेशदानसामर्थ्यमर्हदुपदेशत एवं नहि स्वतन्त्रा आचार्यादय उपदेशतोऽर्थज्ञापकत्वं प्रतिपद्यन्ते, अतोऽर्हन्त एव परमार्थेन सर्वार्थज्ञापकाः, तथाऽर्हत्परिषद्रूपा एवाऽऽचार्यादयः, अतस्तानमस्कृलाई नमस्करणमयुक्तम् उक्तं चः"र्ने वि फोड परिसाए पणायचा पणमए रणोति.
7
E
एवं तावत् परमेष्ठिनो नमस्कृत्यायुनातनजनानां श्रुतज्ञानस्यायन्तोपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वाद् भावश्रुतस्य च द्रव्यश्रुतहेतुकत्वात् संज्ञाऽक्षररूपं द्रव्यश्रुतं नमस्कुर्वनाहः गमो बंनीए लिपीए'ति लिपि पुस्तकादावचरविन्यासः, सा चौष्टादशप्रकाराऽपि श्रीमलाभेपजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता, ततो ब्राह्मीत्यभिधीयते. आह चः - "लेहं लिवीविहाणं जिणेण बंभीए दाहिणकरेण" इति. अतो 'ब्राह्मी' ति स्वरूपविशेषणं लिपेरिति, ननु अधिकृतशास्त्रस्यैव मङ्गात् किं मङ्गलेन अनवस्थादिदोषप्राप्तेः सत्यम्, किन्तु शिष्यमतिमङ्गउपरिग्रहार्थं मङ्गलोपादानं शिष्टसमयपरिपालनाय चेत्युक्तमेवेति
१. आवश्यकनिर्युक्तौ नमस्कारनिर्युक्तौ २. प्र०छायाः - असहाये सहायत्वं कुर्वन्ति मम संयमं कुर्वतः एतेन कारणेन नमाम्यहं सर्वसाधूनाम्. ३. एतत्समानार्थोऽयं प्राकृतपाठः - अरहंतुवएसेण सिद्धा नज्जन्ति तेण अरहाई, - विशेषावश्यकसूत्रे गाथा ३२१३. ४. प्र० छायाः नाऽपि कचित् परिषदे प्रणम्य प्रणमति राज्ञे इति विशेषावश्यकसूत्रे गाथा ३२१३. ५. अष्टादश लिपयः - हंसलिबी भूअलिवी, जक्खी तह रक्खसी य बोधव्वा; उड्डी जवणि तुरुक्की, कीरी दविडी य सिंघवीया. मालविणी नदि नागरी, लाडलिवी पारसी य बोधव्वा; तह अनिमित्ती य लिवी, वाणही मूलदेवी व विशेषावददकसूत्रे, गाथादीका ४६४. ६. प्र०छावाने माइया दक्षिणकरेण गाथाआवश्यक निती उपोद्घातनिर्युकी • एतत्समानार्थोऽयम् लिखितं सविप्याद्यष्टादशविधानम्, तच भगवता दक्षिणका उपद कल्पसूत्रे श्रीषभदेवचरिते . अत्र विशेषचर्चा वियम्: मंगलकरणा सत्यं न मंगलं, वह च मंगलस्थापि मंगलमओऽगवत्या, न मंगलममंगलता वा . – विशेषावश्यकमूल, गाथा १५. प्रेरकः प्राहः - भो आचार्य ! त्वदीयं शास्त्रं न मङ्गलं प्राप्नोति. कुतः ? इत्याहः मङ्गलकरणात् अमले दिपादीयते यन्तु खयमेव मात्र विधानेन न हीयते नापि विग्धं मेवे तबाद सन्यादानान्यधानुपपत्तेः शास्त्रं न मम् अब मात्रम् महताऽपि तस्याऽन्यमवित इसभ्युपगम्यते अत एवं सति तर्हि अनवस्था -- मङ्गलानामवस्थानं न क्वचित् प्राप्नोति तथाहि - यथा मङ्गलस्याऽपि सतः शास्त्रस्य अन्यद् मङ्गलमुपादीयते, तथा मङ्गलस्याऽपि तद्रूपस्य सतोऽन्यद् मङ्गलमुपादेयम्, तस्याऽन्यन्यद् अपरस्याप्यन्यत् इत्येवमनवस्था आपतन्ती केन वार्यते ? अथ शास्त्रे यदुपात्तं मङ्गलं तस्यान्यमङ्गलकरणाभावाद् इयं नेष्यते; तत्र दूषणमाह: - 'न मङ्गलं' इति शास्त्रमङ्गलीकरणार्थमुपात्तमङ्गलस्यानवस्थाभयेनान्यमङ्गलाकरणेन तद् मङ्गलं न स्यात्, अन्यमङ्गलाभावात् शास्त्रवत् इत्यर्थः इदमुक्तं भवति यदि मङ्गलस्य अपरमङ्गलविधानाभावेनानवस्था नेष्यते, तर्हि यथा मङ्गलमपि शास्त्रमन्यमङ्गलेऽकृते मङ्गलं न भवति, तथा मङ्गलमप्यन्यमङ्गलेऽविहिते मङ्गलं न भवेत्, न्यायस्य समानत्वात् तथा च किमनिष्टं स्यात् ? इत्याह-
2
1. आ गाथा आवश्यकमिति'मां आयेगी नमस्कार निचियां के.
Jain Education International
--
For Private & Personal Use Only
,
ن
www.jainelibrary.org