________________
शतक १.-उद्देशक ५.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
लेश्या.
१०.प्र. ईमीसे णं भंते । रयणप्पभाए पुढवीए नेरइयाणं . १८०. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमा बसता कति लेस्साओ पन्नत्ता ?
नैरयिकोने केटली लेश्याओ कही छे ! १८०. उ०—गोयमा । एगा काउलेस्सा पन्नत्ता.
१८०. उ०—हे गौतम ! तेओने एक कापोतलेश्या कही छे. १८१.प्र०—इमीसे णं भंते । रयणप्पभाए जाव-काउले. १८१. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमा बसता स्साए वट्टमाणा?
कापोतलेश्यावाळा नैरयिको शुं क्रोधोपयुक्त छे ! १८१. उ०-गोयमा ! सत्तावीसं भंगा.
१८१. उ०—हे गौतम ! अहीं सत्तावीश भांगा कहेवा. १८२..-इमीसे णं जाच-किं सम्मदिट्ठी, मिच्छादिही, १८२. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमां बसता सम्मामिच्छादिट्टी ?
नैरयिको शुं सम्यग्दृष्टि छ ? मिथ्यादृष्टि छे ? के सम्यगमिथ्यादृष्टि छे? १८२. उ०—तिचि वि.
१८२. उ०-हे गौतम ! तेओ त्रणे प्रकारना छे. . १८३. प्र०—इमीसे णं जाव-सम्मदंसणे वट्टमाणा नेरइया०? १८३. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमां वसता अने
सम्यग्दर्शनमां वर्तता नैरयिको शुं क्रोधोपयुक्त छे ? १८३. उ०—सत्तावीसं भंगा. एवं मिच्छादंसणे वि. सम्मा- १८३. उ०-हे गौतम ! अहीं सत्तावीश भांगा कहेवा अने मिच्छादसणे असीतिभंगा.
ए प्रमाणे मिथ्यादर्शन तथा सम्यगमिध्यादर्शनमां एंशी भांगा
कहेवा. १८४. प्र०—इमीसे णं भंते ! जाव-किं णाणी, अण्णाणी? १८४. प्र०—हे भगवन् ! आ रत्नप्रभा पृथिवीमां वसता
जीवो शुं ज्ञानी छे के अज्ञानी छ ? १८४. उ०—गोयमा । णाणी वि, अनाणी वि; तिण्णि १८४. उ०—हे गौतम ! तेओ ज्ञानी पण छे अने अज्ञानी णाणाई नियमा, तिणि अण्णाणाई भयणाए.
पण छे. जेओ ज्ञानी छे तेओने त्रण ज्ञान नियमपूर्वक होय छे अने
. जेओ अज्ञानी छे तेओने त्रण अज्ञान भजनापूर्वक होय छे. १८५. प्र०-इमीसे णं भंते ! जाव-आमिणिबोहियण्णाणे १८५. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमा रहेता अने
आभिनिबोधिक ज्ञानमा वर्तता नैरयिको शुं क्रोधोपयुक्त छे ! • १८५. उ०-सत्तावीसं भंगा. एवं तिण्णि णाणाई, तिण्णि १८५. उ०-हे गौतम ! अहीं सत्तावीश भांगा जाणवा. अण्णाणाई भाणियव्वाइं.
अने ए प्रमाणे त्रण ज्ञान तथा त्रण अज्ञान कहेवां-जाणवां. १८६. प्र०-इमीसेणं जाव-किं मणजोगी, वइजोगी, काय- १८६. प्र०—हे भगवन् ! आ रत्नप्रभा पृथिवीमा रहेनारा जोगी?
नैरयिको शुं मनोयोगी छे ! वचनयोगी छ ? के काययोगी छे ! १८६. 30-तिन्नि वि.
१८६. उ०—हे गौतम ! तेओ प्रत्येक त्रणे प्रकारना छे. १८७. प्र०-इमीसे णं जाव-मणजोए वट्टमाणा कोहो- १८७. प्र०—हे भगवन् ! आ रत्नप्रभा पृथिवीमा रहेनारा वउत्ता?
अने यावत्-मनोयोगमा वर्तता जीवो शुं क्रोधोपयुक्त छे ! १८७. उ०—सत्तावीसं भंगा. एवं वइजोए, एवं कायजोए. १८७. उ०—हे गौतम ! अहीं सत्तावीश भांगा जाणवा.
अने ए प्रमाणे वचनयोगमा तथा काययोगमा कहेवू. १८८. प्र०-इमीसे णं जाव-नेरइया कि सागारोवउत्ता, १८८. प्र०-हे भगवन् ! आ रत्नप्रभा पृथिवीमा रहेनारा अणागारोवउत्ता?
नैरयिको शुं साकारोपयुक्त छे के अनाकारोपयुक्त छे ! १८८. उ०-गोयमा! सागारोवउत्ता वि, अणागारोवउत्ता वि. १८८. उ०—हे गौतम ! तेओ साकारोपयुक्त पण छे अने
अनाकारोपयुक्त पण छे.
वट्टमाणाo?
१. मूलच्छायाः-एतस्या भगवन् ! रमप्रभायाः पृथिव्या नैरयिकाणी कति लेश्याः प्रज्ञप्ताः ? गौतम ! एका कापोतलेश्या प्रज्ञप्ता. एतस्या भगवन् । रमप्रभाया यावत्-कापोतलेश्यायां वर्तमानाः ? गौतम । सप्तविंशतिर्भशाः, एतस्या यावत्-किं सम्यग्दृष्टयः, मिथ्यादृष्टयः, सम्यमिथ्यादृष्टयः। त्रयोऽपि. एतस्या यावत्-सम्यग्दशेने वर्तमाना नैरयिकाः? सप्तविंशतिर्भकाः, एवं मिध्यादर्शनेऽपि. सम्यगमिथ्यादर्शनेऽशीतिभेडाः एतस्या भगवन् । यावत्-किं झानिनः, अज्ञानिनः? गौतम। ज्ञानिनोऽपि, अज्ञानिनोऽपि. त्रीणि ज्ञानानि नियमातू. त्रीण्वज्ञानानि भजनया. एतस्या भगवन् । यावत्-आभिनियोधिकज्ञाने वर्तमानाः.? सप्तविंशतिः . एवं त्रीणि ज्ञानानि. त्रीण्य ज्ञानानि भणितव्यानि. एतस्या यावत्-कि मनोयोगिनः बचोयोगिनः, काययोगिनः ? त्रीण्यपि. एतस्या यादतू-मनोयोगे वर्तमानाः क्रोधोपयक्ताः? सप्तविंशतिर्भक्षाः एवं वचोयोगे, एव० काययाग. एतस्या यावत्-नैरयिकाः किं साकारोपयुक्ताः, अनाकारोपयुक्ताः? गौतम! साकारोपयुक्का अपि, अनाकारोपयुक्का अपि:-अनु० .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org