________________
१५४
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक १.-उद्देशक ५
इति हृदयम्, तच्च नारकाणाम्-असुरकुमारादीनां च संहनन-संस्थान-लेश्यासूत्रेषु भवति, तच्चैवम्-'चउसवीए णं भंते । असुरकमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावाससि असुरकुमाराणं सरीरगा किंसंघयणी ? गोयमा । अस्संघयणी. जे पोग्गला इहा, कंता ते तेसिं संघायत्ताए परिणमांत. एवं संठाणे वि, नवरं-अवधारणिज्जा समचउरंससंठिया, उत्तरवेउव्विया अन्नयरसंठिया. एवं लेस्सासु-वि. नवर-कंड लेस्साओ पञ्चत्ताओ? गोयमा ! चत्वारि, तं जहाः-किण्हा, नीला, काऊ, तेउलेस्सा. चउसट्ठीए णं जाव-कण्हलेस्साए पट्ट माणा कि कोहोवउत्ता ? गोयमा । सव्वे वि ताव होज्जा लोहोवउत्ता' इत्यादि. एवम्-'नीला, काऊ, तेऊ वि' नागकुमारादिप्रकरणेष त 'चलसीए नागकुमारावाससयसहस्सेसु' इति. एवं "चैउसट्ठी असुराणं, नागकुमाराण होइ चुलसीई" इत्यादेवचनात् प्रश्नसूत्रेषु भवनसंख्यानानात्वमवगम्य सूत्राभिलापः कार्य इति.
अमरकमारादि. ९. असुरकुमारना प्रकरणमा ['पडिलोमा भंग' ति] प्रतिलोम भांगाओ कहेवा अर्थात् नारकना प्रकरणमा 'क्रोध, मान, माया अने लोम' ए प्रतिलोम भांगा. प्रमाणे भांगानो निर्देश को हतो, पण असुरकुमारना प्रकरणमां तो ए प्रमाणे निर्देश न करवो. किंतु 'लोभ, माया, मान अने क्रोध' ए प्रमाणे
भांगानो निर्देश करवो. माटे ज कहे छे के:-['सव्वे वि ताव होज लोहोवउत्त' त्ति] घणे भागे तो देवो लोभवाळा-लोभिआ-होय छे माटे 'बधा
य असुरकुमारो लोभोपयुक्त होय छे' ए प्रमाणे प्रथम भांगो करवो. द्विकसंयोगमां तो 'लोभोपयुक्त' शब्दने बहुवचनांत राखवो अने 'मायोपयुक्त' • विशेष. शब्दमा एकवचन तथा बहुवचन राखी बे भांगा करवा अने ए प्रमाणे सत्तावीश भांगा करवा. ['नवरं-णाणत्तं जाणिअवंति] विशेष ए के, नारकोमा
अने असुरकुमारादिकमा जे भेद छे ते जाणीने प्रश्नसूत्रो तथा उत्तरसूत्रो कहेवां ए तात्पर्य छे. संहनन, संस्थान अने लेश्या संबंधी सूत्रोमा नारको अने असुरकुमारोमा भेद छे. ते आ प्रमाणे छ:-"हे भगवन् ! चोसठ लाख असुरकुमारावासमांना प्रत्येक प्रत्येक असुरफुमारावासमां वर्तता असुरकुमारोनां शरीरो कयां संघयणवाळां छे। हे गौतम! ते असंघयणी-संघयण विनानां-छे. तेओना शरीरसंघातपणे ते ज पुद्गलो परिणमे छे, जे इष्ट अने सुंदर होय छे" "ए प्रमाणे संस्थान विषे पण समज. विशेष ए के, तेओर्नु जे शरीर भवधारणीय-कायममुं छे ते समचोरस संस्थाने संस्थित छे, अने जे शरीर उत्तरवैक्रियरूप छे ते अनेक प्रकारमांना कोइ एक संस्थाने संस्थित छे. ए प्रमाणे लेश्यामां पण जाणवू." विशेष ए के-"तओने केटली लेश्याओ कही छे? हे गौतम! तेओने चार लेश्याओ कही छे. ते आ प्रमाणे:-कृष्ण, नील, कापोत अने तेजोलेश्या. चोसठ लाख असुरकुमारावासमांना यावत्-कृष्णलेश्यामा वर्तता असुरकुमारो शुं क्रोधोपयुक्त छ ? हे गौतम ! बधा य लोभोपयुक्त होय छे” इत्यादि. "ए प्रमाणे नील, कापोत अने तेजोलेश्या संबंधे पण जाणवू." नागकुमारादिना प्रकरणमां तो “चउसट्ठी असुराणं, नागकुमारण होइ चूलसीई" अर्थात् असुरकुमारोना चोसठ लाख अने नागकुमारोना चोराशी लाख भवनो होय छे।इत्यादि वचनवडे प्रश्नसूत्रोमा आवास-भवन-नी संख्यानो भेद जाणीने सूत्रनो अभिलाप करवो अर्थात् नागकुमारोनां भवनो चोराशी लाख कहेवा.
पृथिवीकायिकस्थितिस्थानादि.
.१९१. प्र०—असांखिज्जेसु णं भंते ! पुढविकाइयावाससयसह- १९१. प्र०—हे भगवन् ! पृथिवीकायिकना असंख्येय लाख स्सेसु एगमेगंसि पुढविकाईयावाससि पुढविकाइयाणं केवइया ठिति- आवासोमांना एक एक आवासमा वसता पृथिवीकायिकोनां स्थितिद्वाणा पन्नत्ता ?
स्थानो केटला कह्यां छे? १९१. उ०-गोयमा। असंखेजा ठितिद्वाणा पनत्ता. तं १९१. उ०-हे गौतम! तेओनां स्थितिस्थानो असंख्येव कहां जहाः-जहनिया ठिई जाव-तप्पाउग्गुकोसिया ठिई. . छे. ते आ प्रमाणे:-तेओनी ओछामा ओछी स्थिति, ते एक समयाधिक,
बे समयाधिक, इत्यादि यावत्-तेने उचित उत्कृष्ट स्थिति जाणवी. १९२. प्र०—असंखेज्जेसु णं भंते ! पुढविक्काईयावाससयसह- १९२. प्र०—हे भगवन् ! पृथिवीकायिकना असंख्येय लाख स्सेसु एगमेगंसि पुढविकाईयावासंसि जहणियाए ठितिए वट्टमाणा आवासोमांना एक एक आवासमा निवसता अने जघन पुढविकाईया कि कोहोवउत्ता, माणोवउत्ता, मायोवउत्ता, लोभो- स्थितिवाळा पृथिवीकायिको शु क्रोधोपयुक्त छे ! मानोपयुक्त ? वउत्ता?
- मायोपयुक्त छे ? के लोभोपयुक्त छे ! .
१.प्र.छायाः-वतुष्षष्टी भगवन् ! असुरकुमारावासशतसहस्रेषु एककस्मिन् असुरकुमारावासे असुरकुमाराणां शरीराणि सिंहननीनि ! गौतम ! असंहननीनि. ये पुद्गला इष्टाः, कान्तास्ते तेषां संघाततया परिणमन्ति. एवं संस्थानेऽपि. नवरम्-भवधारणीयानि समचतुरस्रसंस्थितानि. उत्तरवैक्रियाणि अन्यतरसंस्थितानि. एवं लेश्याखपि. नवरम्-कति लेश्याः प्रज्ञप्ताः ? गौतम ! चततः, तद्यथाः-कृष्णा, नीला, कापोता, तेजोलेश्या. चतुष्यष्टौ यावत्-कृष्णलेश्यायां वर्तमानाः किं क्रोधोपयुक्ताः गौतम । सर्वेऽपि तावद् भवेयुलोभोपयुक्ताः. २. चतुरशीतौ नागकुमारावासशतसहक्षेषु. ३. चतुष्यष्टिरसुराणां नागकुमाराणां भवति चतुरशीतिः-अनु० .
१. मूलच्छायाः-असंख्येयेषु भगवन् ! पृथिवीकायिकावासशतसहस्रेषु एकैकस्मिन् पृथिवीकायिकावासे पृथिवीकायिकाना कियन्ति स्थितिस्थानानि प्रज्ञप्तानि ! गौतम | असंख्येयानि स्थितिस्थानानि प्रज्ञप्तानि. तद्यथाः-जघन्या स्थितिर्यावत्-तत्प्रायोग्योत्कर्षिका स्थितिः. असंख्येयेषु भगवन् ! पृथिचीकायिकावासशतसहस्रेषु एककस्मिन् पृथिवीकायिकावासे जघन्यया स्थित्या वर्तमानाः पृथिवीकायिकाः किं कोधोपयुक्ताः, मानोपयुत्ताः, मायोपयुक्ताः, लोभोपयुक्ताः :-अनु.
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org