________________
शतक १.-उद्देशक ६. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
१६९ ६. एवं तावद् गौतमद्वारेण कर्म प्ररूपितम् , तच प्रवाहतः शाश्वतम् , इत्यतः शाश्वतान् एव लोकादिभावान् रोहकाऽभिधानमुनिपलबद्वारेण प्ररूपयितुं प्रस्तावयन्नाहः-'ते णं काले गं' इत्यादि. 'पगइभद्दए' त्ति स्वभावत एव परोपकारकरणशीलः, 'पगइमउए' त्ति स्वभावत एव भावमार्दविकः, अत एव 'पगइविणीए' त्ति तथा 'पगइउवसंतेत्ति क्रोधोदयाऽभावात् , 'पगइपयणुकोह-माण-मायालोभे' सत्यपि कषायोदये तत्कार्याऽभावात्-प्रतनुक्रोधादिभावः. 'मिउमद्दवसंपन्ने ति मृदु यद् मार्दवम्-अत्यर्थम् अहंकृतिजयः, तत् संपन्नः प्राप्तो गुरूपदेशाद् यः स तथा. 'अलीणे' ति गुरुसमाश्रितः, संलीनो वा. 'भद्दए' त्ति अनुपतापको गुरुशिक्षागुणात्. 'विणीए' त्ति गुरुसेवागुणात्. 'भवसिद्धिया य' त्ति भविष्यतीति भवा, भवा सिद्धिर्निवृत्तिर्येषां ते भवसिद्धिका इत्यर्थः. 'सत्तमे उवासंतरे' त्ति सप्तमपृथिव्या अधोवर्तिआकाशम्-इति. सूत्रसंग्रहगाथे:-'उवास' इत्यादिके. तत्र 'उवासे' त्ति सप्तावकाशान्तराणि. 'वाय' त्ति तनुवाताः, घनवाताः. 'घणउदहि' ति घनोदधयः सप्त. 'पुढवि'त्ति नरकपृथव्यः सप्तैव. 'दीवा यत्ति जम्बूद्वीपादयोऽसंख्येयाः, एवम्-सागरा लवणादयः. 'वास'त्ति वर्षाणि भरतादीनि सप्त एव. 'नेरइयाइ' त्ति चतुर्विशतिदण्डकः. 'अस्थिय' त्ति अस्तिकायाः पञ्च. 'समय' त्ति कालविभागाः. कर्माण्यष्टौ. लेश्याः षट्. दृष्टयो मिथ्यादृष्टयादयस्तिस्रः. दर्शनानि चत्वारि. ज्ञानानि पञ्च. संज्ञाश्चतस्रः. शरीराणि पञ्च. योगास्त्रयः. उपयोगौ द्वौ. द्रव्याणि षट्. प्रदेशा अनन्ताः. पर्यवा अनन्ताः. एवम् 'अद्ध' त्ति अतीताद्धा, अनागताद्धा, सर्वाद्धा चेति. किं पुदि । लोयंति' त्ति अयं सूत्राभिलापनिर्देशः तथैव. पश्चिमसूत्राभिलापं दर्शयन् आहः-'पुचि भंते ! लोयंते, पच्छा सव्वद्धे ?' त्ति एतानि च सूत्राणि शून्य-ज्ञानादिवादनिरासेन विचित्रबाह्या-5ऽध्यात्मिकवस्तुसत्ताऽभिधानार्थानि, ईश्वरादिकृतत्वनिरासेन च अनादित्वाऽभिधानार्थानि इति.
६. ए प्रमाणे गौतमद्वारा कर्मनुं प्ररूपण थयु. अने ते कर्म प्रवाहथी शाश्वत छे, माटे हवे शाश्वत लोकादि भावोने रोहक वायं मीरोइ. नामना मुनिवर द्वारा प्ररूपाववा प्रस्तावना करतां कहे छे केः ['ते णं काले गं' इत्यादि.] ['पगइभद्दए'त्ति] स्वभावधी ज परोपकार मुनिस्वभाव. करवाना स्वभाववाळो, ['पगइमउए'त्ति] स्वभावथी ज कोमळ, माटे ज ['पगइविणीए'] स्वभावथी विनयवाळो, तथा ["पगइउवसंते'त्ति] क्रोधनो उदय न होवाथी स्वभावे शांत, ['पगइपयणुकोह-माण-माया-लोभे'] जो के कषायनो उदय छे तो पण तेनुं परिणाम न होवाथी जेना क्रोधादिक भाव पातळा छे एवो, ['मिउमद्दवसंपन्ने'त्ति] गुरुना उपदेशथी अहंकार उपर अत्यंत जय मेळवनार-निरभिमानी, ['अलीणे'त्ति] गुरुने आशरे रहेलो अथवा गुप्तेंद्रिय, ['भद्दए'त्ति] गुरुनी शिक्षाना गुणथी कोइने संताप न उपजावे तेवो, ['विणीए'त्ति] गुरुसेवाना गुणथी विनीत-विनयवंत. [भवसिद्धिआ य'त्ति] जेओनी सिद्धि थनारी छे ते भवसिद्धिक. [ 'सत्तमे उवासंतरे'त्ति] सातमी पृथिवीनी नीचे- आकाश. सूत्रसंग्रहगाथा:-['उवास' इत्यादि.] तेमां [ 'उवासे'त्ति] 'उवास' एटले सात आकाशांतरो. [ 'वाय'त्ति] तनुवात अने घनवात. ['घणउदहि'त्ति] सात घनोदधि. ['पुढवित्ति] सात नरक पृथिवी. ['दीवा यत्ति] जंबूद्वीप वगैरे असंख्य द्वीपो. ए प्रमाणे लवण वगेरे समुद्रो. ['वासत्ति] भरतादिक सात क्षेत्रो. ['नेरइयाइ'त्ति] नैरयिकादिक चोवीश दंडक. ['अत्थिय'ति पांच अस्तिकाय. ['समय'त्ति] कालना विभागो. आठ कर्मो. छ लेश्या. मिथ्यादृष्टि वगेरे त्रण दृष्टि. चार दर्शन. पांच ज्ञान. चार संज्ञा. पांच शरीर. त्रण योगो. बे उपयोग. छ द्रव्यो. अनंता प्रदेशो. अनंत पर्यायो. ए प्रमाणे ['अद्धत्ति] भूतकाळ, भविष्यत्काळ अने समग्र काळ. [ 'किं पुचि लोयंति'त्ति] आ सूत्र बोलवानी पद्धति पूर्ववत् छे. वळी छेल्ला सूत्राभिलापने दर्शावतां कहे छे केः-[पुचि भंते ! लोयंते, पच्छा सव्वद्धे?' ति] ए बा सूत्रो शून्यवाद, ज्ञानवाद वगेरेना निरासपूर्वक विचित्र बाझ अने सूत्रप्रयोजन. आध्यात्मिक पदार्थोनी सत्ताना सूचक छे. तथा 'आ जगत् ईश्वर कृत छे' इत्यादि वादना निरासपूर्वक जगतना अनादिपणाना सूचक छे.
लोकस्थिति.
२२४०-भंते त्ति भगवं गोयमे समणं जाव-एवं षयासी:-कड़विहा णं भंते ! लोयद्विती पन्नत्ता ?
२२४. प्र०-'हे भगवन्!' एम कहीने भगवंत गौतमे श्रमण भगवंत महावीरने यावत्-आ प्रमाणे कर्यु:-हे भगवन् । लोकनी स्थिति केटला प्रकारनी कही छे ? .
२२४. उ०-गोयमा। अविहा लोयहिती पनत्ता. २२४. उ०-हे गौतम | लोकनी स्थिति आठ प्रकारनी तंजहा:-आगासपइदिए वाए. वायपइदिए उदही, उदय(हि)- कही छे. ते आ प्रमाणे:-वात-वायु-आकाशने आधारे रहेलो
छे. उदधि वायुने आधारे रहेलो छे. पृथिवी-जमीन-उदधिने
1. शून्यवाद एटले बधुं शून्य छे-पदार्थ के ज्ञान काइ ज नथी. आ शून्यवादने केटलाक बौद्धो स्वीकारे छे. ते माटे विशेष विवेचन सारु जूओ रत्नाकरावतारिका-पृ-२७-३२. (य.). २. ज्ञानवाद एटले जे काइ बधुं देखाय छे ते ज्ञानरूप छे एम मानवू तेः-अनु.
१. मूलच्छायाः-भगवन् । इति भगवान् गौतमः श्रमणं यावत्-एवम् अवादीत:-कतिविधा भगवन् । लोकस्थितिः प्राप्ता! गौतम | अष्टविधा लोकस्थितिः प्रश्ता. तयथाः-आकाशप्रतिष्ठितो वातः. वातप्रतिष्ठित उदधिः. उदधि(क) प्रतिष्ठिता पृथिवी:-अनु. म.सू. २२
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org