________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक १.-उद्देशक २. घणुं कर्म बांध्यु नथी. अने तेओर्नु शुभ कर्म क्षीण न होवाथी तेओ शुभ वर्ण तथा शुभ लेश्याबाळा छे. जो के असुरकुमारोनुं वेदनासूत्र पण नारकोनी पेठे छ तो पण तेनी भावनामा विशेष छे. ते विशेष आ छे:-जे असुरकुमारो संज्ञिभूत छे तेओने पोते करेली चारित्रनी विराधना याद आवती होवाथी चित्तने संताप थाय छे अने तेथी तेओ महावेदनावाळा छे. अथवा संज्ञिभूत जे असुरकुमारो पूर्व मवमा संशिजीवरूपे हता तेओ, अथवा संज्ञिभूत पर्याप्त अवस्थावाळा जे असुरकुमारो छे तेओ शुभ वेदनानी अपेक्षाए महावेदनावाळा छे अने जे असंज्ञिभूत असुरकुमारो छे तेओ तो अल्प वेदनावाला छे. ए प्रमाणे उचिततापूर्वक नागकुमारादिक पण कहेवा.
पृथिवीकायिक. ८४. पुढविक्काइआणं आहार-कम्म–वन-लेस्सा जहा गैरइ- ८४. पृथिवीकायिकोना आहार, कर्म, वर्ण अने लेश्या; आणं.
ए बधुं नैरयिकोनी पेठे जाणq. .८५. प्र०—पुढविक्काइया णं भंते ! सव्वे समवेअणा.? ८५. प्र०—हे भगवन्! बधा पृथिवीकायिको सरखी
वेदनावाळा छे! ८५. उ०—-हता, समवेअणा.
८५. उ०-हे गौतम ! हा, बधा पृथिवीकायिको सरखी
वेदनावाळा छे. ८६. प्र०–से केणद्वेणं भते । समवेयणा ?
८६. प्र०—हे भगवन् ! ते ए प्रमाणे शा हेतुथी कहो
छो के, 'बधा पृथिवीकायिको सम वेदनावाळा छे । ८६. उ०-गोयमा! पुढविक्काइया सव्वे असन्नी असनि- ८६. उ०-हे गौतम! बधा पृथिवीकायिको असंनिओ के भूअं अणिदाए वेयणं वेदेति, से तेणद्वेणं०.
अने असंज्ञिभूत वेदनाने अनिर्धारणपणे वेदे छे, माटे हे
गौतम! ते हेतुथी पूर्व प्रमाणे कयुं छे. ८७. प्र०-पुढविक्काइया णं भंते । सव्वे समकिरिया ? ८७. प्र०—हे भगवन् ! बधा पृथिवीकायिको समान
क्रियावाळा छे ? ८७. उ०-हता, समकिरिया.
८७. उ०—हे गौतम! हा, बधा पृथिवीकायिको समान
क्रियावाळा छे. ८८. प्र०–से केणटेणं ?
८८. प्र०—हे भगवन् ! ते ए प्रमाणे शा हेतुथी
कहो छो! ८८. उ०-गोयमा। पुढविक्काइया सब्बे माई मिच्छादिट्ठी. ८८. उ०-हे गौतम! बधा पृथिवीकायिको मायी अने ताणं णिअइआओ पंच किरियाओ कजंति, तं जहा:-आरंभिआ मिथ्यादृष्टि छे. माटे तेओने पांच क्रियाओ नियमपूर्वक होय छे. जाव-मिच्छादसणवत्तिआ. से तेणद्वेणं०. समाउआ, समोववन्नगा ते पांच क्रियाओ आ छे:-आरंभिकी यावद-मिथ्यादर्शनप्रत्यया. जहा नेरइया तहा भाणिअव्वा.
माटे हे गौतम ! ते हेतुथी पूर्व प्रमाणे कयुं छे. जेम समायुष्क अने समोपपन्नक नैरयिको कह्या तेम पृथिवीकायिको पण कहेवा.
६. 'पुढविकाइआणं आहार-कम्म-वन-लेस्सा जहा जेरइआणं' ति चत्वार्यपि सूत्राणि नारकसूत्राणीव पृथिवीकायिकाभिलापेनाऽभिधीयन्ते इत्यर्थः: केवलमाहारसूत्रे भावना एवम्:-पृथिवीकायिकानामङ्गुलासंख्येयभागमात्रशरीरत्वेऽपि अल्पशरीरत्वम् , इतरच इत आगमवचनादवसेयम् – पढविकाइए पढविक्काइयस्स ओगाहणट्टयाए चउहाणवडिए "क्ति. ते च महाशरीरा लोमाहारतो बहुतरान् पुद्गलानाऽऽहारयन्तीति, उच्छ्वसन्ति च अभीक्ष्णम् , महाशरीरत्वादेव. अल्पशरीराणामल्पाहारोच्छ्वासत्वम् , अल्पशरीरत्वादेव. कादाचित्कत्वं च तयोः पर्याप्तकेतरावस्थापेक्षमवसेयम्. तथा कर्मादिसूत्रेषु पूर्व-पश्चादुत्पन्नानां पृथिवीकायिकानां कर्म-वर्ण-लेश्याविभागो नारकैः सम एव. वेदना-क्रिययोस्तु नानात्वम्, अत एवाहः-'पुढविक्काइया णं भंते ! सव्वे समवेअणा?' इत्यादि. 'असन्नि' ति मिथ्यादृष्टयः, अमनस्का वा 'असन्निभूति असंज्ञिभूताम्-असंज्ञिनां या जायते तामित्यर्थः. एतदेव व्यनक्ति-- 'आणदाए 'त्ति अनिर्धारणया वेदना वेदयन्ति, वेदनामनुभवन्तोऽपि न 'पूर्वोपात्ताऽशुभकर्मपरिणतिरियम्' इति मिथ्यादृष्टित्वादवग
१. मूलच्छायाः-पृथिवीकायिकानामाहार-कर्म-वर्ण-लेश्या यथा नैरयिकाणाम्. पृथिवीकायिका भगवन् ! सर्वे समवेदनाः? हन्त, समवेदनाः, तत् केनाऽर्थेन भगवन् । समवेदनाः ? गौतम | पृथिवीकायिकाः सर्वे असंज्ञिनोऽसंज्ञिभूताम्-अनियतेन वेदनां वेदयन्ति, तत् तेनार्थेन०. पृथिवीकायिका भगवन् । सर्वे समक्रियाः हन्त, समक्रियाः, तत् केनार्थेन ? गौतम | पृथिवीकायिकाः सर्वे मायिनो मिथ्यादृष्टयः. तैर्नियतिकाः पञ्च कियाः क्रियन्ते, तद्यथाः-आरम्भिकी यावद्-मिथ्यादर्शनप्रयत्या. तत् तेनाऽर्थेन०. समाऽऽयुष्काः, समोपपन्नका यथा नैरयिकास्तथा भणितव्याः-अनु. १.प्र. छायाः पृथिवीकायिकः पृथिवीकायिकस्य अवगाहनार्थतया चतुःस्थानपतितः-अनु.
For Private & Personal Use Only
Jain Education international
www.jainelibrary.org