________________
१५८ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक १.-उद्देशक ५. शरीरद्वारेऽयं विशेष:-'असंखेजेसु णं भंते । पंचिंदियतिरिक्खजोणियावासेसु पंचिंदियतिरिक्खजोणियाणं केवइया सरीरा पनत्ता ?
गोयमा ! चत्तारि. तं जहा:-ओरालिए, वेउविए, तेयए, कम्मए.' सर्वत्र चाभङ्गकमिति. तथा संहननद्वारे 'पंचिंदियतिरिक्खजोणियाणं - केवइया संघयणा पनत्ता ? गोयमा ! छ संघयणा. तं जहा:-वइरोसहनारायं, जाव-छेवटुंति एवं संस्थानद्वारेऽपि 'छ संठाणा
पषत्ता. तं जहा:-समचउरसे०. एवं लेश्याद्वारे केइ लेस्साओ पन्नत्ता ? गोयमा! छ.तं जहा:-किण्हलेस्सा. . ..
पंचेंद्रिप..
शरीरदार.
दिया इत्यादि. जेहिं सत्तावीसं भंग' ति] जे स्थानकोमा नारकोने सत्तावीश मांगा कह्या छे ते स्थानकोमा पंचेंद्रिय तियेचोने अभंगक समजवं. जे स्थानकोमा अभंगक थाय छे ते स्थानको-जघन्य स्थित्यादिक-आगळ दशाव्यां ज छे. ते पंचेंद्रिय तियेचोमा एकज काले क्रोधायपयक्त घणा नारको होवाथी अमंगक कहुं छे. आ संबंधी सूत्रो नारकसूत्रनी पेठे कहेवा. विशेष ए के, शरीर द्वारमा आ प्रमाणे भेट "हे भगवन ! असंख्येय तियेचपंचेंद्रिय योनिकावासमां वर्तता तियेचपंचेंद्रियोने केटलां शरीरो कहां छ? हे गौतम | तेओने चार शरीरो की
ते आ प्रमाणे: औदारिक, वैक्रिय, तैजस अने कार्मण. ए बधामा अभंगक जाणवू. तथा संघयण द्वारमां आ प्रमाणे प्रश्न करवोः- हे भगवन! यि तियेच योनिकोने केटलां संघयणो कयां छे। गौतम! तेओने छ संघयणो कखां छे. ते आ प्रमाणे:-वजऋषभनाराच, यावत्-छेवढं-सेवात. ए प्रमाणे संस्थान द्वारमा पण जाणवू. 'तेओने छ संस्थानो होय छे. ते आ प्रमाणे:-समचोरस' इत्यादि. ए प्रमाणे लेण्याद्वारमा पण करत "तेओने केटली लेश्याओ होय छे! हे गौतम! तेओने छ लेश्याओ होय छे. ते आ प्रमाणेः-कृष्णलेश्या वगेरे."
संघयणदार.
संसान. - लेश्या.
मनुष्य. १९५. -मणुस्सा वि जेहिं ठाणेहिं नेरइयाणं असीतिभंगा १९५.-नैरयिकोमा जे स्थानोवडे एंशी भांगा का के तेहिं ठाणेहिं मणस्साणं वि असीतिभंगा भाणियव्वा. जेसु ठाणेसु ते स्थानोवडे मनुष्योमा पण एंशी भांगा कहेवा. अने नैरयिकोमा ने सत्तावीसा तेस अभंगयं. नवरं-मणुस्साणं अमहियं जहाणिय- स्थानोवडे सत्तावीश भांगा कह्या छे ते स्थानोवडे मनुष्योमां ठिइए, आहारए य असीतिभंगा.
अभंगक कहे. विशेष ए के, मनुष्योने जघन्यस्थितिमा अने आहारक शरीरमां एंशी भांगा छे. अने ए नैरयिको करतां मनुष्योमा अधिक छे. .
१३. 'मणुस्सा वित्ति यथा नैरयिका दशसु द्वारेष्वभिहितास्तथा मनुष्या अपि भणितव्या इंति प्रक्रमः. एतदेवाह:-'जेहिं' इत्यादि. तत्र नारकाणां जघन्यस्थितावेकादिसंख्यातान्तसमयाधिकायाम् , तथा जघन्यावगाहनायाम् , तस्यामेव संख्यातान्तप्रदेशाधिकायाम् , मिश्रे चाशीतिर्भङ्गका उक्ताः, मनुष्याणामप्येतेष्वशीतिरेव, ततकारणं च तदल्पत्वमेवेति. नारकाणाम् , मनुष्याणां च सर्वथा साम्यपरिहारायाऽऽह:'जेसु सत्तावीसा' इत्यादि. सप्तविंशतिभङ्गकस्थानानि च नारकाणां जघन्यस्थिति-असंख्यातसमयाधिक-जघन्यस्थितिप्रभृतीनि, तेषु च जघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन तद्वर्जेषु मनुष्याणामभङ्गकम् , यतो नारकाणां बाहुल्येन क्रोधोदय एव भवति, तेन तेषां सप्तविंशतिर्भङ्गका उक्तस्थानेषु युज्यन्ते; मनुष्याणां तु प्रत्येकं क्रोधाद्युपयोगवतां बहूनां भावाद् न कषायोदये विशेषोऽस्ति, तेन तेषां तेषु स्थानेषु भङ्गकाभाव इति. इहैव विशेषाभिधानायाह:-'नवरम्' इत्यादि. येषु स्थानेषु नारकाणामशीतिः, तेषु मनुष्याणामप्यशीतिः. तथा 'जेसु सत्तावीसा तेसु अभंगये' इत्युक्तम्. केवलं मनुष्याणामिदमभ्यधिकम्-यदुत जघन्यकस्थितौ तेषामशीतिः, नतु नारकाणाम् , तत्र सप्तविंशतिरुक्ता इत्यभ्यधिकम्. तथाऽऽहारकशरीरेऽशीतिः, आहारकशरीरवतां मनुष्याणामल्पत्वात् , नारकाणां तन्नास्येव, इत्येतदप्यधिक मनुष्याणामिति. इह च नारकसूत्राणाम् , मनुष्यसूत्राणां च प्रायः शरीरादिषु चतुष, ज्ञानद्वारे एव च विशेषः. तथाहिः- असंखेज्जेसु णं मंते । मणुस्सावासेसु मणुस्साणं कइ सरीरा पन्नत्ता ? गोयमा ! पंचविहा. तं जहाः-ओरालिए, वेउच्चिए, आहारए, तेयए, कम्मए. असंखेज्जेसु णं जाव-ओरालियसरीरे वट्टमाणा मणूसा कि कोहोवउत्ता ? गोयमा! कोहोवउत्ता वि एवं सर्वशरीरेषु, नवरम्-आहारके - शीतिभङ्गकानां वाच्या. एवं संहननद्वारेऽपि. नवरम्-'मणुस्साणं भंते ! कइ संघयणा पन्नत्ता ? गोयमा ! छ संघयणा पन्नत्ता. तं जहाः-वइ
* १. प्र. छायाः-असंख्येयेषु भगवन् ! पञ्चेन्द्रियतिर्यग्योनिकावासेषु पञ्चेन्द्रियतिर्यग्योनिकानां कियन्ति शरीराणि प्रज्ञप्तानि ? गौतम ! चत्वारि. तद्यथाः-औदारिकम् , वैक्रियम् , तैजसम् , कार्मणम्. २. पञ्चेन्द्रियतिर्यग्योनिकानां कियन्ति संहननानि प्रज्ञप्तानि ? गौतम । षट् संहननानि. तद्यथाः-वनभनाराचम् , यावत्-सेवार्तम्. ३. पद संस्थानानि प्रज्ञप्तानि. तद्यथाः-समचतुरस्रम्०. ४. कति लेझ्याः प्रज्ञप्ताः ? गौतम! षट. तद्यथाः-कृष्णलेश्या-अनु.
• १. मूलच्छायाः-मनुष्या अपि यैस्स्थानै रयिकाणामशीतिर्भशास्तैः स्थानैर्मनुष्याणामपि अशीतिर्भशा भणितव्याः. येषु स्थानेषु सप्तविंशतिस्तेषु अभनकम्. नवरम्-मनुष्याणामभ्यधिकं जघन्यस्थित्याम, आहारके चाशीतिर्भङ्गाः-अनु.
१. प्र. छायाः-असंख्येयेषु भगवन् ! मनुष्यावासेषु मनुष्याणां कति शरीराणि प्रज्ञप्तानि ? गौतम! पञ्चविधानि. तद्यथा:-औदारिकम् , वक्रियम् , आहारकम् , तेजसम् , कार्मणम्. असंख्येयेषु यावत्-औदारिकशरीरे वर्तमाना मनुष्याः किं क्रोधोपयुक्ताः! गौतम! क्रोधोपयुक्ता अपि. २. मनुष्याणा भगवन् । कति संहननानि प्रज्ञप्तानि ? गौतम ! षट् संहननानि प्रज्ञप्तानि. तद्यथा-वजर्षभनाराचम् , यावत्-सेवार्तम्:-अनु.
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org