________________
" हे भगवन् ! नैरथिको
प्रदेशे निःश्वास का?
पुनः पुनः निःश्वास के
शतक १.-उद्देशक १०
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. यामिति. तथा 'कइभाग ति आहारतयोपात्तपुद्गलानां कतिथं भागमाहारयन्तीति वाच्यम् , तश्चैवम्:-"नेरइया णं मंते । जे पोग्गले
गण्डोति. ते ण तेसिं पोग्गलाणं सेयालंसि कइभागं आहारेंति, कइभागं आसायंति ?. गोयमा! असंखेज्जइभागं आहारैति.
आमातिसेयालंसित्ति एष्यत्काले ग्रहणकालोत्तरकालमित्यर्थः. 'असंखेज्जइभागं आहारैति' इत्यत्र केचिद व्याचक्षते:"गवादिप्रथमबृहदप्रासग्रहण इव काँश्चिद् गृहीताऽसंख्येयभागमात्रान् पुद्गलानाहारयन्ति, तदन्ये तु पतन्तीति." अन्ये वाचक्षते..
जसत्रयदर्शनात स्वशरीरतया परिणतानामसंख्येयभागमाहारयन्ति. अजुसूत्रो हि गवादिप्रथमबृहद्ग्रासग्रहण इव गृहीतानां शरीरत्वेतापरिणतानामाहारतां नेच्छति, शरीरतया परिणतानामपि केषांचिदेव विशिष्टाहारकार्यकारिणां ताम् -अभ्युपगच्छति, शुद्धनयत्वात् तस्य" इति. अन्त परित्यमभिदधति “ 'असंखेजइभार्ग आहारतित्ति शरीरतया परिणमन्ति, शेषास्तु किट्टीभूय मनुष्याभ्यवहृताऽऽहारवद् मलीभवन्तिन शरीरत्वेन परिणमन्तीत्यर्थः" 'अणंतभागं आसाइंति'त्ति आहारतया गृहीतानामनन्तभागमास्वादयन्ति-तद्रसादीन् रसनादीन्द्रियद्वारेणोपलभन्ते इत्यर्थः.
१५. हवे सिव्वओ वा वि" ए पदनी व्याख्या करीए छीए, तेने विषे नैरयिको सर्वतः-सर्व आत्म प्रदेशथी आहार करे छ। 'वाऽपि' आ प्रमाणे कहेवाथी अभीक्ष्ण-पुनः पुनः-आहार करे छे?. आ प्रमाणे कहेवू जोइए, ते आ प्रमाणे:-" हे भगवन् ! नैरयिको सर्व प्रदेशे आहार करे, सर्व प्रदेशे परिणमावे, सर्व प्रदेशे उच्छ्वास ले, सर्व प्रदेशे निःश्वास काढे?; पुनः पुनः आहार करे, पुनः पुनः परिणमावे, पनः पनः उच्छ्वास ले, पुनः पुनः निःश्वास मूके ?; एवी ज रीते कदाचित् आहार करे, ( कदाचित् परिणमावे, कदाचित् उच्छ्वास ले, कदाचित् निःश्वास मूके ?.) हा, गौतम! नैरयिको सर्व आत्मप्रदेशोए आहार करे, सर्व आत्मप्रदेशे परिणमावे, सर्व आत्मप्रदेशे उच्छवास ले, सर्वप्ररेशेभाधारादि. सर्व आत्मप्रदेशे निःश्वास मूके. वळी पुनः पुनः-पर्याप्तपणामां--आहार करे, पुनः पुनः आहार परिणमावे, पुनः पुनः उच्छ्वास ले, पुनः पुनः पुनः पुनः निःश्वास मूके तथा कदाचित्-कोइ दिवस-पण हम्मेशा नहीं, अर्थात् अपर्याप्तअवस्थामां-आहार ले, कदाचित् आहार परिणमावे, आहारादि. कदाचित् उच्छ्वास ले तथा कदाचित् निःश्वास मूके. तथा ['कइभागं' ति] आहारने माटे ग्रहण करेला पुद्गलोना केटलामा भागनो आहार फतिभाग । करे छे? ए प्रमाणे कहे. ते आ प्रमाणेः- "हे भगवन् ! नैरयिको जे पुद्गलोने आहारपणे ग्रहण करे छे ते पुद्गलोना केटलामा भागनो भविष्यत्काळमां-ग्रहण पछीना काळमां-आहार करे छे तथा केटलामा भागनो आस्वाद करे छे ?. गौतम! असंख्येय भागनो आहार करे छे असंख्येयभाग. अने अनन्त भागनो आखाद ले छे.” 'असंख्येय भागनो आहार करे' ए पदनी व्याख्या करतां केटलाक कहे छे के:-"गाय वगेरे पशुना अनंतभाग. अन्य. प्रथमना मोटा ग्रासना ग्रहणनी जेम (आहारमाटे) ग्रहण करेला पुद्गलोमांथी असंख्येय भागमात्र ज पुद्गलोनो आहार करे छे, बाकीना बधा पुद्गलो पडी जाय छे.” अन्य तो कहे छे के:-"ऋजुसूत्र नयानुसारे पोताना शरीरपणे परिणत पुद्गलोना असंख्येय भागनो आहार करे छ. ऋजुसूत्र. मन्य. कारण के गाय वगेरे पशुना प्रथमना मोटा ग्रासना ग्रहणनी जेम ग्रहण करेला पुद्गलो के जेओ शरीरपणे परिणम्या न होय, तेओने ऋजुसूत्रनय शुद्ध होवाथी आहारपणे इच्छतो नथी. अने शरीरपणे परिणत पुद्गलोमांथी पण केटलाक, के जेओ विशिष्ट आहार कार्यने करवावाळा होय तेओर्नु ज आहारपणुं स्वीकारे छे.” केटलाक तो आ प्रमाणे कहे छे के:-"['असंखेज्जइभागं आहारेति'] 'असंख्येय भागनो आहार करे' एटले के अन्य. असंख्यात्मो भाग शरीरपणे परिणमे. अने बाकीना पुद्गलोनो तो किटोडो थइने मनुष्ये खाघेला आहारनी जेम मळ थइ जाय छे अर्थात् शरीरपणे परिणमता नथी." तथा ['अणंतभागं आसाइंति' त्ति] अनन्तभागर्नु आखादन करे, अर्थात् आहारपणे ग्रहण करेला पुद्गलोना अनन्तभागर्नु आस्वादन करे-पुद्गलना रसादिने रसनादि इन्द्रिय द्वारा मेळवे-ए प्रमाणे अर्थ करवो..
१६. 'सव्वाणि वत्ति द्वारम् , तत्र सर्वाण्येवाहारद्रव्याण्याहारयन्ति इति वाच्यम् , वा-शब्दः समुच्चये. तच्चैवम्:-"नेरैइया णं भंते ! जे पोग्गले आहारत्ताए परिणामेंति, ते किं सव्वे आहारैति ? णो सव्वे आहारोंति ?. गोयमा ! सव्वे अपरिसेसिए आहारेंति." इह विशिष्टग्रहणगृहीता आहारपरिणामयोग्या एव ग्राह्याः-उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरसूत्रयोर्विरोधः स्याद् , इष्टा वं व्याख्या. यदाह:-"ज जह सुत्ते भणिअं तहेव जइ तं वियालणा नत्थि, किं कालियाऽणुओगो दिवो दिटिप्पहाणेहिं ?" 'कीस व मुजो परिणमंतित्ति. द्वारगाथापदम् , तत्र 'कीस'त्ति पदावयवे पदसमुदायोपचारात् 'कीसत्ताए'त्ति दृश्यम्-किंस्वतया किंस्वभावतया ? कीदृशतया वा केन प्रकारेण किंस्वरूपतया ! इत्यर्थः. वा-शब्दः समुच्चये. 'भुज्जो'त्ति भूयो भूयः पुनः पुनः परिणमन्ति आहारद्रव्याणि, इति प्रकृतमिति. एतदत्र वाच्यम् , तच्चैवम्:-"नेरैइया णं भंते ! जे पोग्गले आहारत्ताए गेण्हंति, ते णं तेसिं पोग्गला कीसत्ताए भुज्जो भुजो परिणमंति ?
१प्र.छायाः-नैरयिका भगवन् ! यान्, पुद्गलानाहारतया गृहन्ति, ते तेषां पुद्गलानां भविष्यति काले कतिभागमाहरन्ति, कतिभागमाखादयन्ति ! गौतम | असंख्येयभागमाहरन्ति, अनन्तभागमाखादयन्तिः-अनु.
२. आहारतामित्यर्थः. ३.प्र. छायाः-नैरयिका भगवन् ! यान् पुद्गलानाहारतया परिणमयन्ति तान् किं सर्वान् आहरन्ति, नो सर्वान् आहरन्ति !. गौतम ! सर्वान् अपरिशेषान् आहरन्ति. ४. प्र० छायाः यद् यथा सूत्रे भणितं तथैव यदि तद् विचारणा नास्ति, किं कालिकाऽनुयोगो दृष्टो दृष्टिप्रधानः !. ५. इयं च विशेषावश्यकसूत्रे ३४८ गाथाटीकायाम् , तथा पञ्चाशकेऽपि एकादशपञ्चाशके ३४ गाथा, तत्र तट्टीका चैवम्-यद् एका किविहारादि वस्तु, यथा येन प्रकारेण-गुणाधिकसहायलाभादिना सूत्रे 'न या लभेजा' इत्यादि (दशवकालिकसूत्रोक)रूपे, भणितम्-उक्तम्, तथैव तेन प्रकारेण, यदि चेत्, किमुकं भवंति-विचारणा विषयविभागकल्पना, नास्ति न विधेया भवति, तदा कि केन हेतुना, कालिकानुयोगः उत्तराध्ययनादिकालिकश्रुतव्याख्यानम्, दृष्टोऽनुगतः, दृष्टिप्रधानः सम्यग्दर्शनप्रवरैः-नयमतप्रधानैर्वा भद्रबाहुखामिभिरावश्यकादिग्रन्थदशकनियुक्तिरूपानुयोगकारकैः ? इति-(भगवतीविवृतिप्रणेता श्रीअभयदेवः)-अनु०
६.प्र. छायाः-नैरयिका भगवन् ! यान् पुदूलानाहारतया गृह्णन्ति, ते तेषां पुद्गलाः किंखतया (कीदृशतया) भूयो भूयः परिणमन्ति ! गौतम ! श्रोत्रेन्द्रियतया, यावत् स्पर्शेन्द्रियतया, अनिष्टतया, अकान्ततया, अप्रियतया, अमनोज्ञतया, अमनोऽम्यतया, अनीप्सिततया, अभिध्येयतया (अहृद्यतया), अघस्तया, गो ऊर्ध्वतया, दुःखतया, नो सुखतया एतेषां. भूयो भूयः परिणमन्तिः-अनु.
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only