________________
८२ श्रीरायचन्द्र-जिनागमसंग्रहे
शतंक १.-उद्देशक. ताः किं ! इत्याहः-'धेणिअबंधणबद्धाओ पकरेइ'त्ति गाढतरबन्धना बद्धाऽवस्था वा, निधत्ताऽवस्था वा, निकाचिता वा प्रकरोति, प्रशब्दस्यादिकार्थत्वात् कर्तुमारभते, असंवृतत्वस्याऽशुभयोगरूपत्वेन गाढतरप्रकृतिबन्धहेतुत्वात्. आह चः-"जोगा पयडि-पएस"ति. पौनःपन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति. तथा हवकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिः-उपात्तस्य कर्मणोऽवस्थानम्, तामल्पकालां महतीं करोतीत्यर्थः. असंवृतत्वस्य कषायरूपत्वेन स्थितिबन्धहेतुत्वात्.आह च:-"ठिई अणभागं कसायओ कण" त्ति. तथा 'मंदाणुभाव' इत्यादि. इहाऽनुभावो विपाकः-रसविशेष इत्यर्थः, ततश्च मन्दाऽनुभावाः परिपेलवरसा: सतीर्गाढरसाः प्रकरोति. असंवृतत्वस्य कषायरूपत्वादेव, अनुभागबन्धस्य च कषायप्रत्ययत्वादिति.
३१. उत्तरसूत्र सुगम छे. विशेष, [ 'णो इणढे सम?' ति] आ हमणां कहेलो होवाथी प्रत्यक्ष, जे अर्थ-भाव, ते समर्थ-बलवान्-नथी. कारण के अंतर्मुहूर्त.
आगळ कहेवाती दूषणरूप मोघरीना प्रहारथी ते जीर्ण थएलो छे. [ 'आउयवज्जाओ' त्ति] एक भवग्रहणमां एक ज वखत मात्र अन्तर्मुहूर्त काळने विषे
'ज आयुष्यनो बंध थाय छे, तेथी आयुष्यने मूकीने (कर्मप्रकृतिओ) कही. ['सिढिलबंधणबद्धाओ' त्ति] शिथिलबंधन एटले कर्मोनी एक बीजा साथे स्पृष्टता, शिथिलबंध. निबद्धता, अथवा निधत्तता-जोडाइ जq ते. तेवडे बंधाएली-आत्मप्रदेशोनी साथे संबंधवाळी कर्मनी-प्रकृतिओने करे छे. 'शिथिल बंधनवडे बंधाएली कर्मप्रकृति
ओने एम कहेवा, कारण ए छे केः-पूर्व अवस्थामा अत्यंत अशुभ परिणामनो कथंचित् अभाव छे. आ शिथिल बंधनवडे बंधाएली कर्मप्रकृतिओ अशुभ ज
देखवी-जाणवी. कारण के असंवृतपणानी-आश्रवद्वारनी-निंदानो प्रस्ताव छे.तेओने (शिथिल बंधनवडे बंधाएली कर्मप्रकृतिओने ) केवी करे छे? ते कहे गाढवंध. छः-धणियबंधणबद्धाओ पकरेइ' त्ति] अत्यंत गाढ बंधनवाळी एटले के, बद्ध अवस्थावाळी अथवा निधत्त अवस्थावाळी, अथवा निकाचित (अवस्था
वाळी) करवानो आरंभ करे छे. कारण के असंवृतपणुं ए (मन वचन अने कायना ) अशुभ योगस्वरूप होवाथी अत्यंत गाढ प्रकृति बंधननु कारण छे. योग... कमु छ के:-"(जीव मन, वचन, अने कायना) योगेथी प्रकृतिबंध अने प्रदेशबंधने करे छे.” वारंवार असंवृतपणुं थवाथी ते प्रकृतिओने (तेवी) ज हस्वकामदीर्घकाळ. करे छे. तथा जे प्रकृतिओ थोडा समयनी स्थितिवाळी होय छे, तेओने लांबा काळनी स्थितिवाळी करवानो आरंभ करे छे. स्थिति-ग्रहण कराएला
कर्मोनुं रहेवू, तेने अल्प काळवाळी स्थितिने-मोटी (लांबा समय सुधी रहेनारी) करे छे. कारण के असंवृतपणुं ए कषायरूप होवाथी स्थितिबंधन कषाय.
कारण छे. कबुं छे के:-"(जीव) कायवडे स्थितिबंध अने रसबंध करे छे." [ 'मंदाणुभाव' इत्यादि] अहीं अनुभावनो अर्थ विपाक-रसविशेष छे. मंदरस. तीबरस. तेथी मंद अनुभाववाळी-हीन रसवाळी अथवा दुर्बल रसवाळी कर्मप्रकृतिओने, गाढ रसवाळी करवानो आरंभ करे छे. कारण के असंवृतपणुं
ए कषाय स्वरूप ज छे अने कषाय ज अनुभागबंधनुं कारण छे..
३२. 'अप्पपएसग्गा' इत्यादि. अल्पं स्तोकं प्रदेशाग्रं कर्मदलिकपरिमाणं यांसां तास्तथा, ता बहुप्रदेशाग्राः प्रकरोति. प्रदेशबन्धस्याऽपि योगप्रत्ययत्वात् , असंवृतत्वस्य च योगरूपत्वाद् इति. 'आउयं च' इत्यादि. आयुः पुनः कर्म, स्यात् कदाचिद् बध्नाति, स्यात् कदाचिन्न बध्नाति, यस्मात् त्रिभागाधवशेषाऽऽयुषः परभवायुः प्रकुर्वन्ति, तेन यदा त्रिभागादिस्तदा बध्नाति, अन्यदा न बनातीति. तथा 'असाय' इत्यादि. असातवेदनीयं च दुःखवेदनीयं कर्म, पुनर्भूयो भूयः-पुनः पुनरुपचिनोति-उपचितं करोति. ननु कर्मसप्तकान्तवर्तित्वाद् असातवेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्ग्रहणेन ? अत्रोच्यते; असंतृतोऽत्यन्तदुःखितो भवति इति प्रतिपादनेन भयजननाद् असंवृतत्वपरिहारार्थमिदम् , इत्यदुष्टमिति. 'अणाइयंति अविद्यमानाऽऽदिकम् , अज्ञातिकं वा-अविद्यमानस्वजनम् , ऋणं वाऽतीतम्ऋणजन्यदुःस्थताऽतिक्रान्तं दुःस्थतानिमित्ततया इति ऋणाऽतीतम् , अणं वाऽणकं पापम् , अतिशयेनेतं गतम्-अणातीतम्. 'अणक्यग्ग'ति 'अवयग्गति देशीवचनोऽन्तवाचकः, ततस्तन्निषेधाद् 'अणवयग्गं' अनन्तमित्यर्थः, अथवाऽवनतमासन्नम् , अग्रमन्तो यस्य तत् तथा, तनिषेधादनवनतानम्, एतदेव वर्णनाशाद् 'अनवताग्रम्' इति. अथवाऽनवगतमपरिच्छिन्नम् , अग्रं परिमाणं यस्य तत् तथा, अत एव 'दीहमद्धं ति दीर्घावं-दीर्घकालम् , दीर्घाध्वं वा दीर्घमार्गम् , 'चाउरत'त्ति चातुरन्तं देवादिगतिभेदात् , पूर्वादिदिग्भेदाच चतुर्विभागम् , तदेव स्वार्थिकाऽणप्रत्ययोपादानात् चातुरन्तम् , 'संसारकन्तारं' ति भवाऽरण्यम्, 'अणुपरियट्टइ'त्ति पुनः पुनर्भमतीति.
३२. [ 'अप्पपएसग्गा' इत्यादि] अल्प-थोडा-प्रदेशवाळां कर्मदलियाना परिमाणवाळी कर्मनी प्रकृतिओने, घणा प्रदेशवाळां कर्मदलियाना परिमाणवाळी आयुष्यनो कदाचित् करे छे. कारण के योग प्रदेशबंधन पण कारण छे अने असंवृतपणुं ए योग छे. [ 'आउयं च' इत्यादि] आयुष्यकर्मने तो कदाचित् बांधे छे अने
बंध. कदाचित् बांधतो (पण) नथी. कारण के जीवो ( चालु) आयुष्यना त्रीजा भागादि अवशेष-बाकी-रहेता परभवना आयुष्यने बांधवानो आरंभ करे, आवरवा बांधवानो छे. तेथी असंवृत साधु पण ज्यारे आयुष्यना श्रीजा भागादि अवशेष होय छे त्यारे परभव संबंधी आयुष्यना बंधने बांधे छे, पण अन्य--बीजा-समये
काळ बांधतो नथी. ['असाय' इत्यादि] अशातावेदनीय कर्मनो-दुःखपूर्वक वेदवाना कर्मनो-वारंवार उपचय करे छे. शंका-अशातावेदनीय कर्म अशातावेदनीय जुई सात कर्मोनी अंतर्गत होवाथी पूर्वमा कहेला विशेषणोवडे ज तेना उपचयनुं ज्ञान थइ जशे, तो पछी शा माटे तेनुं पृथग् ग्रहण कर्यु ? समाधान
केम! 'असंवृत-आस्रव द्वारने नहीं रुंधनार-जीव, अशातावेदनीयनो उपचय करी अत्यंत दुःखी थाय छे' आ प्रमाणे प्रतिपादन करवावडे भय उत्पन्न असंवत्वपरिहार. थवाथी, असंवृतपणानो परिहार थाय-माटे अशातावेदनीयनो उपचय जूदो ग्रहण कर्यो छे, तेथी दोष नथी. (हवेथी संसाररूपी अरण्यना विशेषणो संसारारण्य. छे-) ['अणाइयं' ति] अनादिकम्-जेनी आदि नथी. अथवा अज्ञातिकम्-जेमां ज्ञाति-खजन-नधी. वा ऋणातीतम्-संसार, अत्यंत खराब
हालतनुं कारण होवाथी करजथी उत्पन्न थती खराब स्थितिने पण अतिक्रमवावाळी हालतवाळु, अर्थात् करजजन्य दुःख करतां पण अधिक दुःखवाळू,
१. "धणि गाढम्" देशीनाममालायाम् (पृ-१७४-गा-५८-श्रीहेमचन्द्राः) २. एतद् वचनं पश्चमे कर्मग्रन्थे ९६ गाथायाम्. ३. एतत्समानं वचनमपि तत्रवः-अनु.
१. आ शब्द देश्यप्राकृतनो छे, अने तेनो अर्थ 'गाढ' याय छे. ( देशीनाममाला-पृ-१७८-गा-५८-श्रीहेमचन्द्रसूरि.) २. आ वचन पांचमा कर्मग्रंथमा ९६ मी गाथामा छे. ३. आ वचननी समान वचन पण त्यां ज छे:-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org