________________
१७६
--
२३३. प्र० – रेइए णं भंते ! नेरइएहिंतो उववट्टमाणे किं देसेणं-देसं उवह ?
२३२. उ० हा उपपमाणे सहेब उपट्टमाणे वि दंडगो भाणियो.
२३४. प्र० --- नेरइए णं मंते ! नेरइएहिंतो उववट्टमाणे किं देसेणं-देसं आहारे ?
२३४. उ० – तब जान सवे वा देते. आहारे, सच्चे या सव्वं आहारेह एवं जाच-माणिए.
श्रीरामचन्द्र-जिनागमसंग्रहे
२३५. प्र० नेरइए णं भंते ! नेरइएसु उववत्रे किं देसेणंदेसं उववचे ?
२३५. ३० एसो वि तद्देवं जावसणं-स उपच जहा उववज्जमाणे, उव्वट्टमाणे य चत्तारि दंडगा, तहा उववनेणं, उव्वट्टेण वि चतारि दंडगा भाणियव्वा सव्वेणं सव्वं उव वण्णे. सव्वेणं वा देसं आहारेइ. सव्वेणं वा सव्वं - आहारेइ. एएणं अमिलावेणं उपयचेपि उपद्वेग व नेव
3
२३६. ५० र मंते । नेरइए उपव्यमाणे कि अद्धेणं अद्धं उववज्जइ, अद्वेणं सव्वं उववज्जइ, सव्वेणं अद्धं उववज्जइ, सव्वेणं सव्वं उववज्जइ ?
२३६.३० वा पढमिल्लेणं अन दंडगा वहा अद्वेण चि अट्ट दंडगा भाणियन्या नवरंग देसेणं देर्स उपचज, तहि अगं अयं उपवन इति भागियव्वं एवं णाणतं एते सने वि सोलस दंडगा भाणियव्वा.
Jain Education International
शतक १.- उदेशक ७.
२३३. प्र०-हे भगवन्नैरपिफोधी उद्वर्ततो नैरपिक एक भागवडे एक भागने आधीने उदरों इत्यादि पूछ.
२३३. उ०- हे गौतम! जेम उत्पद्यमान विषे कां, तेम उद्वर्तमान विषे पण दंडक कहेवो.
|
२३४. प्र०-हे भगवन्। नैरधिकोषी उद्वर्तमान नैरविक एक भागवडे एक भागने आधीने आहार करे इत्यादि पूछ
२३४. उ०—हे गौतम! पूर्व प्रमाणे ज जाणतुं यावत्सर्व भागवडे एक देश आश्रीने आहार करे अने सर्व भागवडे सर्व भागने आश्रीने आहार करे. तथा ए प्रमाणे यावत् - वैमानिक सुधी जाणवुं.
२३५. प्र० - हे भगवन् !
नैरयिकोमां उपपन्न नैरयिक शुं एक भागवडे एक भागने आश्रीने उत्पन्न छे ? इत्यादि पूछवुं.
२३५. उ० हे गौतम! ए दंडक पण से ज प्रमाणे जाणवो यावत् - सर्व भागवडे सर्व भागने आश्रीने उत्पन्न छे. जेम उत्पद्यमान अने उद्वर्तमान विषे चार दंडक कह्या तेम उपपन्न अने उद्वृत्त संबंधे पण चार दंडक कहेवा. 'सर्व भागवडे सर्व भागने आश्रीने उपपन्न' 'सर्व भागपडे एक भागने आश्रीने आहार' भने 'सबै भागपडे सर्व भागने आश्रीने आहार' ए अभिलापवडे उपपन्न अने उड़त विये पण समज
-
२३६. प्र० -- हे भगवन् ! नैरयिकोमा उपजतो नैरयिक शुं अर्ध भागवडे अर्ध भागने आश्रीने उत्पन्न थाय, अर्ध भागवडे सर्व भागने आश्रीने उत्पन्न थाय, सर्व भागवडे अर्ध भागने आश्रीने उत्पन्न थाय, के सर्व भागकडे सर्व भागने आश्रीने उत्पन्न थाय !
●
१. अथ सप्तम आरभ्यते, तस्य चैवं संबन्धः - ' विध्वंसम् - आगच्छति' इत्युक्तं प्राक्, इह तु तद्विपर्यय उत्पादोऽभिधीयते, अथवा लोकस्थितिः प्राग् उक्ता, इहापि सैव तथा 'नेरइए' त्ति यदुक्तं संग्रहण्यां तच्चाऽवसरायातम् - इहोच्यते इति तत्रादिसूत्रम् - 'नेरइए णं भंते! नेरइए उपव्यमाणे ति ननु उत्पद्यमान एवं कथं नारक इति व्यपदिश्यते । अनुत्पात् तिर्यगादिवद् इति अत्र उच्यतेउत्पद्यमान उत्पन्न एव तदाऽऽयुष्कोदयात्, अन्यथा तिर्यगाचाऽऽयुष्काऽभावाद नारकाऽऽयुष्कोदयेऽपि यदि नारको नाइसौ तदन्यः
२२६. उ०- हे गौतम! जेम प्रथमनी साधे आठ दंडक कया, तेम अर्धी साथ पण आठ दंडक कहेवा. विशेष ए के, ज्या 'एक भागवडे एक भागने आधीने उत्पन्न थाय' एवो पाठ आवे त्या 'अर्थ भागवडे अर्थ भागने आधीने उत्पन्न थाय' आ पाठ कहेवो, मात्र एंटलो ज भेद छे भने ए वधा मळीने सोळ दंडक या छे.
वा देशम् आहारयति सर्वेगमा सम् एपोऽपि यात्
-
१. छावा नैरवि भगवन्नैरधिकेभ्य वर्तमानः कि देशेन देशम् उद्वर्तते यथा उपपद्यमानस्तथैव उद्वर्तमानेऽपि दण्डको भि तव्यः यो भगवन्नैरयिकेभ्य उद्वर्तमानः किं देशेन देयम् आहारयति तचैव यावत् सर्वे आहारवति एवं यादवैमानिक गैरविको भगवत्। तैरविनेषु उपपथः किं देशेन देशम् उपपचः उपपन्नः यथा उपपद्यमाने उद्वर्तमानेन चत्वारो दण्डाः तथा उपपमेन उसेनाऽपि वा दण्डका भणितव्याः सर्वे सर्वम् उपपथः सर्वेच वादेद्यम् आहारयति सर्वे वा सर्वम् आहारयति एतेनाभिलापेन उपपऽपि उसेनाऽपि ज्ञातव्यम् नैरविको भगवन्नैरथिवेषु उपपद्यमानः लिए अर्थेन अप अ सर्वम् उपयते उपसर्व उपपद्यते दयानदण्डकाला अवाऽपि वह दण्डका भगिन्याः-यत्र देशेन देशम् उपपद्यते तथाऽचैन अर्थम् उच्यते इति भवितव्यम् एतद् मानायम् एते सर्वेऽपि दण्डका भणितव्याः - अनु०.
,
3
For Private & Personal Use Only
-
www.jainelibrary.org