________________
२३८
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक २.-उद्देशक १० ए प्रमाणे पंडितमरणनी हकीकत छे. हे स्कंदक! ए-पूर्वोक्त वे प्रकारना-मरणवडे मरता जीवनो संसार वधे छे अने घटे छे. (आटली वात सांभळ्या पछी) ते कात्यायनगोत्रीय स्कंदक परिब्राजक बोध पाम्यो अने तेणे श्रमण भगवंत महावीरने वांदी, नमी आ प्रमाणे कयुं के:-हे भगवन् ! तमारा मुखथी केवळिए कहेल धर्मने सांभळवाने इच्छु छु. (श्रीमहावीरे कह्यं के,) हे देवानुप्रिय ! जेम ठीक लागे तेम कर, विलंब न कर.
एणं समणे भगवं महावीरे खंदयस्स कचायणसगोत्तस्स, तीसे य त्यार पछी श्रमण भगवंत महावीरे कात्यायनगोत्रीय स्कंदक महइमहालियाए परिसाए धम्म परिकहेइ. धम्मकहा भाणिअव्वा. परिव्राजकने अने त्यां मळेली मोटामा मोटी सभाने धर्म कहो. अहीं तए णं से खंदये कच्चायणसगोचे समणस्स भगवओ महावीरस्स धर्मकथा कहेवी. पछी ते कात्यायनगोत्रीय स्कंदक परिव्राजक श्रमण अंतिए धम्म सोचा, णिसम्म, हट्ट-तुढे जाव-हियहियए उद्याए भगवंत महावीरना मुखथी धर्मने सांभळी, अवधारी हर्ष पाम्यो, तोष उद्धेड, उद्वित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं पाम्यो, यावत्-विकसित हृदयवाळो थयो अने पछी तेणे उभा थइ. करेइ, फरिचा एवं वयासी:-सद्दहामि णं भन्ते । णिग्गंथं पावयणं, श्रमण भगवंत महावीरने त्रण प्रदक्षिणा दइ आ प्रमाणे का केः-हे पत्तियामि णं भन्ते । णिग्गंथं पावयणं, रोएमि णं भन्ते ! णिग्गंथं भगवन् ! निर्ग्रथना प्रवचनमा हुं श्रद्धा राखुं छु. हे भगवन् ! निग्रंथना पावयणं, अभद्रेमि गं भन्ते । णिग्गंथं पावयणं, एवमेअं भन्ते !, प्रवचनमा हुं प्रीति राखं छं. हे भगवन् ! निर्ग्रथन प्रवचन मने तहमेअं भन्ते !, अवितहमेअं भन्ते !, असंदिद्धमेअं भन्ते !, रुचे छे. हे भगवन् ! निग्रंथना प्रवचननो हुं स्वीकार करुं छ. इच्छिअमेअं भन्ते!, पडिच्छिअमेअं भन्ते !, इच्छिअ-पडि- हे भगवन् ! ए ए प्रमाणे छे. हे भगवन् ! ए ते रीते छे. हे भगच्छिअमेअं भन्ते ।, से जहों तब्भे पदह ति कट्टु समण वन् । ते सत्य छे. हे भगवन् ! ते संदेह विनानुं छे. हे भगवन् । भगवं महावीरं वंदइ, नमसइ, वंदित्ता, नमंसित्ता उत्तर- ते इष्ट छे. हे भगवन् ! ते प्रतीष्ट छे अने हे भगवन् ! ए इष्ट, पुरस्थिमं दिसीभायं अवक्कमइ, अवक्कमित्ता तिदंडं च, कुंडिअं प्रतीष्ट छे जे तमे कहो छो. एम करीने ते स्कंदक तापस श्रमण च, जाव-धाउरत्ताओ य एगंते एडेइ, एडित्ता जेणेव समणे भगवं भगवंत महावीरने वांदे छे, नमे छे पछी उत्तर पूर्वनी दिशाना, महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं भागमा (ईशानखूणामां) जइने ते स्कंदक परिव्राजके त्रिदंडने, तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करिचा जाव-नमंसित्ता एवं कुंडिकाने, यावत्-धातु-गेरु-रक्त वस्त्रोने एकांते मूक्यां अने पछी वयासीः-आलित्ते णं भन्ते ! लोए, पलित्ते णं भन्ते ! लोए, आलि- ज्यां श्रमण भगवंत महावीर विराज्या छे त्यां आवी, श्रमण भगवंत त्तपलित्ते णं भंते ! लोए जराए, मरणेण य. से जहाणामए केइ महावीरने त्रण वार प्रदक्षिणा करी ते स्कंदक परिव्राजक आ गाहावई अगारंसि झियायमाणंसि, जे से तत्थ मंडे भवइ, प्रमाणे बोल्याः-हे भगवन् ! घडपण अने मोतना दुःखथी आ अप्पभारे, मोल्लगुरुए, तं गहाय आयाए एगंतमंतं अवकमइ. एस लोक-आ संसार-सळगेलो छे, वधारे सळगेलो छे अने ते एक मे नित्थारिए समाणे पच्छा, पुराए हियाए, सुहाए, खेमाए, निस्से- काळे ज सळगेलो तथा वधारे सळगेलो छे. जेम कोइ एक गृहस्थ यसाए, आणुगामियत्ताए भविस्सइ. एवानेव देवाणुप्पिया । मज्झ होय अने तेनुं घर सळगतुं होय, तथा ते सळगता घरमा तेनो वि आया एगे भंडे इहे, कंते, पिए, मणुण्णे, मणामे, थेजे, बहु मूल्यवाळो अने ओछा वजनवाळो सामान होय, ते सामानने 'वेस्सासिओ, संमए, अणुमए, बहुमए भंडकरंडगसमाणे; मा णं ते गृहस्थ बळवा देतो नथी. पण ते सामानने लइने एकांते जाय सीअं, मा णं उण्हं, मा णं खुहा, मा णं पिवासा, मा णं चोरा, छे. कारण के ते गृहस्थ एम विचारे छे के, जो थोडो पण
. १. मूलच्छायाः-ततः श्रमणो भगवान् महावीरः स्कन्दकाय कात्यायनसगोत्राय, तस्यै च महातिमहत्यै पर्षदे धर्म परिकथयति. धर्मकथा भणितव्या. ततः स स्कन्दकः कात्यायनसगोत्रः श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा, निशम्य, हृष्ट-तुष्टः- यावत्-हृतहृदय उत्थानेन उत्तिष्ठति, उत्थाय श्रमण भगवन्तं महावीरं त्रिकृत्वः आदक्षिण-प्रदक्षिणां करोति, कृत्वा एवम् अवादीत:-श्रद्दधामि भगवन् ! नम्रन्थं प्रावचनम् , प्रत्येमि भगवन् । नैन्य प्रावचनम् , रोचये भगवन् ! नैर्ग्रन्थं प्रावचनम् , अभ्युत्तिष्ठ भगवन् ! नैर्ग्रन्थाय प्रावचनाय, एवमेतद् भगवन् !, तथा एतद् भगवन् !, अवितथम् एतद् भगवन् ।, असंदिग्धम् एतद् भगवन् !, ईप्सितम् एतद् भगवन् ।, प्रतीप्सितम् एतद् भगवन् !, ईप्सित-प्रतीप्सितम् एतद् भगवन्!, तद् यथेदं यूयं वदथ इति कृला श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा, नमस्थित्वा उत्तर-पौरस्से दिग्भागे अवकामति, अवक्रम्य त्रिदण्डं च, कुण्डिकां च यावत्-धातुरक्ताश्च एकान्ते एडयति, एडयिला येनैव धमणो भगवान् महावीरः तेनैव उपागच्छति, उपागम्य श्रमणं भगवन्तं महावीरं विकृत्व आदक्षिणप्रदक्षिणां करोति, कृत्वा यावत्-नमस्थिखा एवम् अवादीत:-आदीप्तो भगवन् ! लोकः, प्रदीप्तो भगवन् ! लोकः, आदीप्त-प्रदीप्तो भगवन् ! लोको जरया, मरणेन च. तद् यथा नाम कोऽपि गृहपतिः अगारे ध्मायमाने (दह्यमाने ) यत् तत् तत्र भाण्डं भवति, अल्पभारम् , मूल्यगुरुकं तद् गृहीत्वा आत्मना एकान्तम् भन्तम् अवकामति. एतद् मे निस्तारितं सत् पश्चात् , पुरा हिताय, सुखाय, क्षेमाय, निःश्रेयसाय, अनुगामितायै भविष्यति. एकमेव देवाऽनुप्रिय ! ममाऽपि आत्मा एकं भाण्डम् इष्टः, कान्तः,प्रियः, मनोज्ञः, मनोऽमः, स्थैर्यम् , वैश्वासिकः, संमतः, अनुमतः, बहुमतः,भाण्डकरण्डकसमानः, मा(तम्) शीतम् , मा उष्णम् , मा क्षुधा, मा पिपासा,मा चौराः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org