________________
९२९
श्रीरामचन्द्र-जिनागमसंग्रहे
१५०. प्र० - जीवे णं मंते ! मोहणिज्जेणं कडेणं कम्मेणं उदिणेणं अवकम्मेज्जा ?
१५० उ०- हंता, अपक्षमेजा.
१५१. ५० से मंते ! जाप मारूपंडि अपीरियचाए अपकमेज्जा ?
१५१. उ० – गोवमा ! घालवीरियचाए अवक्षमेचा, नो पंडिअवीरियत्ताए अवकमेज्जा, सिय बालपंडिअवीरियत्ताए अवकमेव्या. जहा उदिष्णेणं दो आढावा तहा उसंतेण वि दो आलावगा भाणियव्वा; नवरं -उवद्वाएजा पंडिअवीरियत्ताए, अवकमेजा, मालपंडिअचीरियचाएं.
१५२. प्र० से मंते कि आयाए अपकमद, अणाचाए अवकमइ ?
१५२. उ०- गोपमा । आचाए अचक्रम, णो अणायाए अवक्कमइ.
१५३. प्र० - मोहणिज्जं कम्मं वेएमाणे से कहमेयं भंते ! एवं?
१५२. उ०—गोषमा ! पुब्धि से एवं एवं शेयर, इयाणि से एयं एवं नो रोयइ; एवं खलु एयं एवं.
१५४.५० से णू भंते । नेरहयस्स पा तिरिक्त वोणिमस्स बामणसरस वा देवरस वा जे कडे पाये कम्मे, नरि तस्स अनेअत्ता नत्थि मोक्सो १
१५४. उ० - हंता, गोयमा ! नेरइयस्स वा, तिरिक्ख - मणुदेवरस वा जे कडे पावे कम्मे, नत्थि तस्स अवेइत्ता मोक्खो.
१५५. प्र० - सेकेणणं भंते ! एवं वुचइ नेरइयस्स वा जाव मोक्सो ?
१५५. उ० – एवं खलु मए गोयमा ! दुविहे कम्मे पनते. तं जहा :- परसकम्मे य, अणुभागकम्मे य. तत्थ णं जं तं पएसकम्मं तं नियमा पेड़ तस्थ णं तं अणुभागकम्मं तं अश्वेगइवं des, अत्थेगइयं णो वेएइ, णायमेयं अरहया, सुयमेयं अरहया, विधायमेयं अरया - इमं फम्मं अर्थ जीवे अन्नोवग मिआए वेयणा वेदेस्सर, इमं कम्मं अयं जीवे उवक्कमि आए
Jain Education International
शतक १. - उद्देशक ४. १५० प्र०-हे भगवन् कृत मोहनीय कर्म ज्यारे उदयम 1 आवेलं होय त्यारे जीव अपक्रमण करे - उत्तम गुणस्थानकथी हीनतर गुणस्थानके जाय !
१५०. उ० – हे गौतम! हा, अपक्रमण करे.
१५१. ० हे भगवन् ! ते अपक्रमण यावत्-वाढवीर्यताची, पंडितवीर्यताथी के बालपंडितवीर्यताथी थाय ?
१५१. उ० हे गौतम! बालवीर्पताची पाय अने कदाचित् बालपंडितवीर्यताथी पण थाय, पण पंडितवीर्यताथी न थाय. जेम 'उदयमां आवेल' पद साथे वे आलापक कक्षा तेम 'उपशांत' साधे पण बे आलापक कहेवा. विशेष ए के, त्यां पंडितवीर्यताथी उपस्थान थाय अने बालपंडितवीर्यताथी अपक्रमण थाय.
--
१५२.० हे भगवन्! ते अपक्रमण धुं आत्मावडे थाप के अनामावडे थाय ?
१५२. उ०- हे गौतम! ते अपक्रमण आत्मावडे थाय, पण अनात्माडे न धाय.
१५३. प्र० - हे भगवन् ! मोहनीय कर्मने वेदतो ते ए ए प्रमाणे केम होय ?
१५२. उ०- हे गौतम! पहेला सेने एए प्रमाणे रुचे छे अने हमणा तेने ए ए प्रमाणे रुचतुं नथी, माटे ते ए ए प्रमाणे छे.
१५४. प्र० - हे भगवन् ! जे पाप कर्म करेलुं छेतेने वेद्या विना अनुभव्या विना नैरविकनो, सिचयोनिकनो मनुष्यनो के देवनो मोक्ष नथी ?
१५४. उ० - हे गौतम हा, करेल पाप कर्मने अनुभव्या विना नैरथिकनो, तिचपोनिफनो मनुष्यनो के देवनो मोक्ष नथी. १५५. प्र० - हे भगवन् ! तमे ए प्रमाणे शा हेतुची कहो छो के, 'नैरयिकनो यावत् - मोक्ष नथी' ?
१५५. उ०—हे गौतम! ए प्रमाणे निश्चित छे के, में कर्मना बे प्रकार कह्या छे. ते आ प्रमाणे : -- प्रदेशकर्म अने अनुभागकर्म. तेमां जे प्रदेशफर्म छे ते चोकस वेद पढे छे अने जे अनुभागकर्म छे. ते केटलंक वेदाय छे अने केटलंक नथी वेदातुं. ए अर्हत द्वारा शात स्मृत अने विज्ञात छे के, आ जीव आ कर्मने आभ्युपगमिकज्ञात, वेदनावडे वेदशे आ जीव आ कर्मने औपक्रमिकवेदनावडे वेदशे.
·
१. मूलच्छायाः - जीवो भगवन् ! मोहनीयेन कृतेन कर्मणा उदीर्णेनाsपक्रामेत् ? हन्त, अपक्रामेत् तद् भगवन् ! यावत्-बालपण्डितमतदाऽपक्रामेत् गौतम बताउमेद नो पण्डित वाऽपामेव खाद्मापण्डिततयाऽयकामेत् यथोदीमैन द्वी. आतापकी थोपशान्तेाऽपि द्वी भातापको भवितव्यो नगरम् उपतिछेत् पण्डितमीतया अपक्रामेद् बालपण्डलमीतया तद् भगवन्! किनारम नापकामति, अनात्मनाऽकामति गीतम आत्मनाऽपक्रामति, नो अनात्मनाऽपकामति मोहनीय कर्म वेदयन् तत् कथमेतद् भगवन् एवम् ! गौतम पूर्व सीतदेवं रोचते, इदानीं तसैतदेवं रोचते एवं सह एतदेवम् तद् नूनं भगवन् विवस था तिरंग्योनिकस्य वा मनुष्यस्य या देवख वा मदते पाप कर्म नास्ति तथाऽपेविला मोक्षः हन्त गौतम नैरवि वाति-मजदेवस्य वा यत् कृतं पापं कर्म नाखि तस्याऽवेदयित्वा मोक्षः तत् केनाऽर्थेन भगवन् ! एवमुच्यते-नैरयिकस्य वा, यावत्-मोक्षः ? एवं खलु मया गौतम ! द्विविधं कर्म प्रज्ञप्तम् तद्यथाःप्रदेश अनुभाग त यत् तद् प्रदेशकर्म तद् [नियमेन वेदयते यत्र यत् तदनुभागकर्म अस्तित सता स्मृतमेतदा विज्ञाता-दर्द कम जीवः आयुषममिकमा वेदना मेदयिष्यति इदं कर्मा जी कमियाअनु
,
For Private & Personal Use Only
www.jainelibrary.org: