________________
१२३
शतक १.-उद्देशक ३.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. ७. अथ प्रसङ्गतो गोशालकमतं निषेधयन्नाहः-'एवं सईत्ति एवमुक्तन्यायेन, जीवस्य काङ्खामोहनीयकर्मबन्धकवे सति, अस्ति विद्यते न तु नास्ति, यथा गोशालकमते नास्ति जीवानाम्-उत्थानादिः, पुरुषार्थाऽसाधकत्वात्, नियतित एव च पुरुषार्थसिद्धेः. यदाह:"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा, भूतानां महति कृतेऽपि हि प्रयत्ने नाऽभव्यं भवति न भाविनोडस्ति नाशः" इति. एवं हि अप्रामाणिकाया नियतेरम्युपगमः कृतो भवति, अध्यक्षसिद्धपुरुषकाराऽपलापश्च स्यादिति. 'उठाणेइ 'चि 'उत्थानमिति वा' इति वाच्ये प्राकृतत्वात् सन्धि-लोपाभ्यामेवं निर्देशः. तत्र उत्थानम्-ऊर्वीभवनम् , इतिरुपप्रदर्शने, वा शब्दो विकल्पे, समुच्चये वा. 'कम्मेइ बत्ति कर्म उत्क्षेपणाऽपक्षेपणादि, 'बलेइ वत्ति बलं शारीरः प्राणः. 'वीरिएइ वत्ति वीर्य जीवोत्साहः. 'पुरिसक्कारप- : रकमेइ बत्ति पुरुषकारश्च पौरुषाऽभिमानः, पराक्रमश्च स एव साधिताऽभिमतप्रयोजन:-पुरुषकारपराक्रमः. अथवा पुरुषकारः पुरुषकिया, सा च प्रायः स्वीक्रियातः प्रकर्षवती भवतीति, तत्स्वभावत्वादिति विशेषेण तद्ब्रहणम् . पराक्रमस्तु शत्रुनिराकरणमिति. काद्धामोहनीयस्य वेदनम् , बन्धश्च सहेतुक उक्तः. अथ तस्यैवोदीरणाम् , अन्यच्च तद्गतमेव दर्शयन्नाहः-'से णूणं' इत्यादि. 'अप्पणा चेव'त्ति आत्मनैव स्वयमेव जी अनेन कर्मणो बन्धादिषु मुख्यवृत्त्याऽऽत्मन एवाऽधिकार उक्तः, नापरस्य. आह चः-"अणुमेत्तो वि न कस्सइ बंधो परवत्थुपचया भणिओ" त्ति. उदीरयति करणविशेषेणाऽऽकृष्य भविष्यत्कालवेद्यं कर्म क्षपणाय उदयावलिको प्रवेशयति, तथा 'गरहइत्ति आत्मनैव गर्हते निन्दति इत्यतीतकालकृतं कर्म स्वरूपतः, तत् कारणगर्हणद्वारेण वा जातविशेषबोधः सन् , तथा 'संवरइ'त्ति संवृणोति न करोति वर्तमानकालिकं कर्म स्वरूपतः, तद्धेतुसंवरणद्वारेण वा इति. गर्दादौ च यद्यपि गुर्वादीनामपि सहकारित्वमस्ति, तथापि न तेषां प्राधान्यम् , जीववीर्यस्यैव तत्र कारणत्वात् , गुर्वादीनां च वीर्योल्लासनमात्र एव हेतुत्वादिति.
७. हवे प्रसंगवशात् गोशालकना मतने निषेधता कहे छे के:- ['एवं सइ'त्ति] ए प्रमाणे उक्त न्यायथी कांक्षामोहनीय कर्मनो बंधक जीव सिद्ध गोशालक. थाय छे तो पुरुषार्थसाधक उत्थानादि होवू जोइए. पण गोशालकना मतनी पेठे न होवू जोइए एम थQ असंभवतुं छे. गोशालकना मतमा उत्थानादिक नथी. कारण के ते पुरुषार्थ- साधक नथी, किंतु मात्र नियति ज पुरुषार्थनी सिद्धिमां कारण छे. कयुं छे के:-"नियतिना प्रभावे जे शुभ के अशुभ अर्थ मनुष्योने मळवानो होय छे ते अवश्य मळे छे. जीवो गमे तेवो मोटो प्रयत्न करे तो पण न थवानुं ते यतुं नथी अने थवानुं छे ते फरतुं पण नथी." जो ए प्रमाणे अप्रामाणिक नियतिनो स्वीकार करवामां आवे तो प्रत्यक्षसिद्ध पुरुषार्थनो अपलाप थाय छे. [उट्ठोणेई वैत्ति] उत्थान एटले उत्थान. उभुं थर्बु-उठवू. [ 'कम्मेइ वत्ति] उंचु फेंकवु अने नीचं फेंकवू इत्यादिरूप कर्म. ['बलेइ वत्ति] बल एटले शारीरिक प्राण. ['चीरिएइ वत्ति] कर्म. वल. वीर्य. जीवनो उत्साह ते वीर्य. [ 'पुरिसक्कारपरक्कमेइ वत्ति] पुरुषकार एटले पुरुषत्वाभिमान, अने इष्ट फळने साधनार जे पुरुषकार ते पराक्रम, पुरुषकार. अथवा पुरुषकार एटले पुरुषनी क्रिया अने ते क्रिया, स्वभावथी ज घणुं करीने स्त्रीनी क्रिया करतां प्रकर्षवाळी होय छे माटे विशेषतापूर्वक ते पुरुषकारनुं अहीं ग्रहण कर. अने पराक्रम एटले तो शत्रुनु निराकरण. अत्यार सुधी कांक्षामोहनीय कर्मनुं वेदन अने बंध हेतुसहित कयो छे. हवे ते ज कर्मनी (कांक्षामोहनीयकर्मनी) उदीरणा अने ते संबंधि बीजं कांइ देखाडवाने कहे छ केः- ['से गुणं' इत्यादि] ['अप्पणा चेव'त्ति] जीव बंधादिमा जीवमी पोतानी मेळे ज कर्मनुं बंधनादिक करे छे. आ सुत्रथी कर्मना बंधादिमा मुख्यताए जीवनो ज अधिकार दर्शाव्यो छे, पण बीजानो नही. कयुं छे केः- मुख्यता, "कोइ पण जीवने जरा पण (कर्म) बंध बीजा पदार्थना निमित्तथी कयो नथी." उदीरे छे एटले भविष्यत्काळे वेदवाना कर्मने तेनो नाश करवा माटे करणविशेषथी खेंची उदयावलिकामा प्रवेशावे छे. तथा ['गरहइ'त्ति] कर्मना स्वरूपने जाणवाथी के तेना कारणनी गहरे द्वारा बोध पामेलो थइ कर्मने उदीरण. गईण. आत्मा द्वारा ज गर्दै छ अर्थात् भूतकाळे करेल कर्मने निंदे छे. तथा ['संवरइ'त्ति स्वरूपथी के तेना (कर्मना) हेतुने अटकाववाथी वर्तमानकाळना संवरण. कर्मने संवरे छे अटकावे छ अर्थात् करतो नथी. जो के गर्हादिकमां गुर्वादिक पण सहकारिरूपे होय छे तो पण तेनी प्रधानता नथी. कारण के ते काममा जीवना वीर्य, ज कारणत्व छे. अने गुर्वादिक तो मात्र वीर्यना उल्लासनमा ज हेतुरूप छे.
८. अथोदीरणामेवाऽऽश्रित्याहः-'जंतं भंते !' इत्यादि व्यक्तम् , नवरम् अथोदीरयतीत्यादिपदत्रयोदेशेऽपि. कस्मात् 'तं किं उदिनं उदीरेइ' इत्यादिना आद्यपदस्यैव निर्देशः कृतः: उच्यतेः-उदीर्णादिके कर्मविशेषणचतुष्टये उदीरणामेवाऽऽश्रित्य विशेषस्य सद्भावात्, इतरयोस्तु तदभावात्. एवम् , तर्हि उद्देशसूत्रे 'गर्हते' 'संवृणोति' इत्येतत् पदद्वयं कस्माद् उपात्तम् ? उत्तरत्राऽनिर्देश्यमाणत्वात् तस्येति. उच्यतेः कर्मण उदीरणायां गर्हा-संवरणे प्राय उपायावित्यभिधानार्थम, एवमुत्तरत्रापि वाच्यमिति. प्रश्नार्थश्चेह उत्तरव्याख्यानाद् बोद्धव्यः. तत्र 'नो उदिनं उदीरेइ'त्ति उदीर्णत्वादेव, उदीर्णस्याप्युदीरणे उदीरणाऽविरामप्रसङ्गात्. 'नो अणुदिन्नं उदीरेइ'त्ति इहाऽनुदीर्णम्-चिरेण भविष्यदुदीरणम् , अभविष्यदुदीरणं च तन्नोदीरयति, तद्विषयोदीरणायाः संप्रति, अनागतकाले चाभावात्. 'अणुदिनं उदीरणाभवियं कर्म उदीरेइ'त्ति अनुदीण स्वरूपेण, किन्तु अनन्तरसमये एव यदुदीरणाभविकं तद उदीरयति, विशिष्टयोग्यताप्राप्तत्वात्, तत्र भविष्यतीति भवा, सैव भविका, उदीरणा भविका यस्येति प्राकृतत्वाद् उदीरणाभविकम् , अन्यथा 'भविकोदीरणम्' इति स्यात्, उदीरणायां वा भव्य योग्यम्-उदीरणाभव्यमिति. 'नो उदयाणंतरपच्छाकडं'ति उदयेनाऽनन्तरसमये पश्चात् कृतमतीतता नीतं यत् तत् तथा, तदपि नादी
१.प्र.छायाः-अणुमात्रोऽपि न कस्यचिद् बन्धः परवस्तुप्रत्ययाद् भणितः-अनु.
१. 'उहाणमिद' एम मूकवाने बदले जे 'उहाणेइ' एम मुक्यं छे ते 'म'नो लोप करी अने अन्त्यखर साथे 'इ'नो संधि करीने मूक्यु छे. २. 'इति' शब्द
'उपदर्शन' सूचक छे. ३. 'वा' शब्द विकल्प के समुच्चयनो बोधक छे:-श्रीअभय. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org