________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक १.-उद्देशक १. २९. प्र०-पुंढवीकाइया आहारही ?.
२९. प्र०—हे भगवन् ! पृथिवीकायिको आहारार्थी छे ? २९. उ०-हंता, आहारट्ठी.
२९. उ०—हे गौतम ! हा, तेओ आहारार्थी छे. ३०. प्र०-पुढवीकाइयाणं केवइकालस्स आहारट्टे समुप्पजइ?. ३०. प्र०-हे. भगवन् । पृथिवीकायिकोने केटले काळे
आहारनो अभिलाष थाय छे ? ३०. उ०-गोयमा! अणुसमयं अविरहिए आहारटे समु- ३०. उ०-हे गौतम! तेओने निरंतर आहारनो अभिलाष प्पजइ.
थाय छे. ३१. प्र०—पुढवीकाइया कि आहारं आहाति ?.
३१. प्र०-हे भगवन् । पृथिवीकायिको शेनो आहार करे छे ! ३१. गोयमा। दवओ जहा नेरइयाणं, जाव-निव्वाघाएणं . ३१. उ०-हे गौतम! तेओ . द्रव्यथी अनंत प्रदेशवाळां छदिसि, वाघायं पडुश्च सिय तिदिसिं, सिय चउद्दिसिं, सिय पंच- द्रव्योनो आहार करे छे, इत्यादि बधुं नैरयिकोनी पेठे कहे अने दिसि, वनओ काल-नील-पीत-लोहिय-हालिद्द-सुकिलाणं. गंधओ यावत्-तेओ व्याघात न होय तो छ ए दिशामांथी आहार ले छे, सुम्मिगंधाई.२. रसओ तित्ताई. ५. फासओ कक्खडाइं. ८. सेसं जो व्याघात होय तो कदाचित् त्रण दिशामांथी, चार दिशामांथी तहेव. णाणत:
अने पांच दिशामांथी आहार ले छे. वर्णथी काळां, नीलां, पीळा, लाल, हळदर जेवां अने शुक्ल द्रव्योनो आहार करे छे. गंधथी सारा अने नरसा गंधवाळानो. रसथी तिक्तादि (पांच) बधा रसवाळानो अने स्पर्शथी कर्कशादि (आठ) बधा स्पर्शवाळानो आहार
करे छे. बाकी बधुं पूर्व प्रमाणे ज जाणवू. भेद आ छे के:३२. प्र०-कहभागं आहारोति, कइभागं फासादिति ?. ___३२. प्र०-हे भगवन् ! तेओ केटला भागनो आहार करे
अने केटला भागनो स्पर्श करे-आस्वाद ले-चाखे! ३२. उ०-- गोयमा ! असांखिज्जभागं आहारैति. अणंतभागं ३२. उ०—हे गौतम ! तेओ असंख्येय भागनो आहार करे फासाइंति. जाव
अने अनंतभागने चाखे. यावत्३३. प्र.-तेसि पोग्गला कीसत्ताए भुज्जो भुज्जो परिणमंति?. ३३. प्र०-हे भगवन् ! तेओए खाधेला पुद्गलो केवे रूपे
वारंवार परिणाम पामे ? ३३. उ०-गोयमा । फासिंदियवेमायचाए भुजो भुजो ३३. उ०—हे गौतम | स्पर्शद्रिय विमात्रपणे-विविध प्रकारे परिणमंति. सेसं जहा नेरइयाणं, जाव-नो अचलियं कम्म निजरांति. स्पर्शेद्रियपणे-परिणाम पामे. बाकी बधुं नैरपिकोनी पेठे जाणवं. एवं जाव–वणस्सइकाइयाणं. णवरं-ठिई वण्णेयव्वा जा जस्स. यावत्-अचलित कर्मने निर्जरता नथी. ए प्रमाणे यावत्-जलकायिक, उस्सासो वेमायाए.
अग्निकायिक, वायुकायिक तथा वनस्पतिकायिक सुधी जाणवू. विशेष ए के, जेनी जे स्थिति होय ते कहेवी. अने विविधपणे उच्छास जाणवो.
२२. अथ भुवनपतिवक्तव्यताऽनन्तरं दण्डकक्रमादेव पृथिव्यादीनां स्थित्यादि निरूपयन्नाहः-'पुढवी' इत्यादि व्यक्तमावनस्पतिसूत्रात्. नवरम्-'अंतोमुहुत्त'त्ति मुहूर्तस्यान्तरम्-अन्तर्मुहूर्तम्-भिन्नमुहर्त इत्यर्थः. 'उक्कोसेणं बावीसं वाससहस्साईति यदुक्तं तत् खरपृथिवीमाश्रित्याऽवगन्तव्यम् , यदाह:-"सहा य सुद्ध वालुय मणोसिला सक्करा य खरपुढवी, एगं, बारस, चोइस, सोलस, अट्ठारस, बावीस"त्ति 'वेमायाए'त्ति विषमा, विविधा वा मात्रा कालविभागो विमात्रा, तया. इदमुक्तं भवति-विषमकाला पृथिवीकायिकानामुच्छासादिक्रिया, इयत्कालादिति न निरूपयितुं शक्यते. 'जहा नेरइयाणं' इति अतिदेशात् 'खेतओ असंखेजपएसोगाढाई.
मूलछायाः-१. पृथिवीकायिका आहारार्थिनः हन्त, आहारार्थिनः. पृथिवीकायिकानां कियत्कालेन आहारार्थः समुत्पद्यते ! गीतम! अनुसमयमविरहित आहारार्थः समुत्पद्यते. पृथिवीकायिकाः कमाहारमाहरन्ति ! गौतम ! द्रव्यतो यथा नैरयिकाणां यावद्-निर्व्याघातेन षदिशम् , व्याघातं प्रतीत्य स्यात् त्रिदिशम्, स्यात् चतुर्दिशम् , स्यात् पञ्चदिशम्. वर्णतः काल-नील-पीत-लोहित-हारिद्र-शुक्लानाम्. गन्धतः सुरभिगन्धानि २. रसत. तिक्तानि ५. स्पर्शतः कर्कशानि ८. शेषं तथैव. नानासम्-कविभागमाहरन्ति, कतिभागं स्पर्शयन्ति ! गौतम | असंख्येयभागमाहरन्ति, अनन्तभागं स्पर्शयन्ति. यावत्-तेषां पुद्गलाः कीदृशतया भूयो भूयः परिणमन्ति ? गौतम ! स्पर्शेन्द्रियविमात्रतया भूयो भूयः परिणमन्ति. शेष यथा नैरपिकाणाम् यावद्-नो अचलितं कर्म निर्जरयन्ति. एवं यावद-वनस्पतिकायिकानाम्. नवरम्-स्थितिवर्णयितव्या या यस्य. उच्चासो विमात्रयाः-अनु.
१.प्र. छायाः-लक्ष्णा च शुद्धा वालका मनःशिला शर्करा च खरपृथिवी, एकम् , द्वादश, चतुर्दश, षोडश, अष्टादश, द्वाविंशतिः. २. क्षेत्रतोऽर्सस्येयप्रदेशावगाढानिः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org