SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २७२ २४. उ० – गोमा ! जं णं ते अनउत्थिया एवं आइक्खंति, जाब - इत्थवेदं 'च, पुरिसवेदं च. जे ते एवं आहिंसु, मिच्छं ते एवं आहिंसु. अहं पुण. गोयमा ! एवं आइक्खामि, भासामि, पत्र, परूम - एवं खलु नियंठे कालगए समाणे अन्नयरेसु देवलोएसु देवताए उबवत्तारो भवंति महड़िएसु, जाव - महाणुभावेसु, दूरगतीसु, चिरद्वितीएस. सेणं तत्थ देवे भवइ महड़िए, जाव - दस दिसाओ उज्जोवेमाणे, पभासेमाणे जाय-पडिरूवे. तत्थ णं से अने देवे, अनेसिं देवाणं देवीओ अभिर्जुजिय, अभिर्जुजिय परियारेह; अप्पणिच्चियाओ देवीओ अभिजुंजिय, अभिजुंजिय परियारेइ; नो अप्पणामेष अप्पाणं विउव्विय, विउब्विय परियारेइ; एगे वि य णं जीवे एगेणं समएणं एवं वेदं वेदेह, तं जहा :- इत्थवेदं वा, पुरिसवेदं वा; जं समयं इत्थिवेयं बेएइ णो तं समयं पुरिसवेदं वेदेइ, जं समयं पुरिसंवेयं वेएइ नो तं समयं इत्थवेयं वेदेइ, इत्थवेयस्स उदरणं नो पुरिसवेयं वेएइ, पुरिसवेयस्स उदयेणं नो इत्थिवेयं वेएइ, एवं खलु एगे जीवे एगेणं समएणं एवं वेदं वेदेइ, तं जहा :इत्थीवेयं वा, पुरिसवेयं वा. इत्थी, इत्थिवेएणं उदिण्णेणं पुरिसं .पत्थे, पुरिसो, पुरिसवेएणं उदिष्णेणं इत्थि पत्थेइ . दी वि ते अoraणं पत्थॆति तं जहा- इत्थी वा पुरिसं, पुरिसे वा इत्थि . श्रीरायचन्द्र - जिनागम संग्रहे शतक २. - उद्देशक ५ २४. उ०- हे गौतम! जे ते अन्यतीर्थिको ए प्रमाणे कहे छे, यावत् - स्त्रीवेद अने पुरुषवेद. ते अभ्यतीर्थिकोए जे ए प्रमाणे क छे ते खोटुं कथुं छे. वळी हे गौतम! हुं तो आ प्रमाणे कहुं लुं, भानुं धुं, जणावुं हुं अने प्ररूपं छु के कोइ पण निर्मन्थ मर्या पछी कोइ एक देवलोकोमां उत्पन्न थाय छे, जे देवलोको मोटी ऋद्धिवाळा, यावत्-मोटा प्रभाववाळा, दूर जवानी शक्तिसंपन्न देवोवाळा अने लांबी आवरदावाळा होय छे. एत्रा देवलोकोमा जइने ते निर्बंथ मोटी ऋद्धिवाळो अने यावत् - दशे दिशाने अजवाळतो, शोभावतो, यावत् - अत्यंत देखावडो देव थाय छे अने त्यां ते देव बीजा देवो साधें तथा बीजा देवनी देवीओ साथे तेओने वश करीने परिचारणा करे छे अने पोतानी देवीओने वश करीने तेओनी साधे पण परिचारणा करे छे. पण पोते पोतानां बे रूप बनावीने परिचारणा करतो नथी. ( कारण के) एक जीव एक समये एक वेदने अनुभवे छे. ते आ प्रमाणे :- स्त्रीवेद, के पुरुषवेद. जे समये स्त्रीवेदने वेदे छे ते समये पुरुषवेदने नथी वेदतो. जे समये पुरुषवेदने वेदे छे ते समये स्त्रीवेदने नथी वेदतो. स्त्रीवेदना उदयथी पुरुषवेदने नथी वेदतो. पुरुषवेदना उदयथी स्त्रीवेदने नथी वेदतो. माटे एक जीव एक समये एक वेदने वेदे छे. ते आ प्रमाणे :- स्त्रीवेद, के पुरुषवेद. ज्यारे स्त्रीवेदनो उदय थाय त्यारे स्त्री पुरुषने प्रार्थे छे अने ज्यारे पुरुषवेदनो उदय थाय त्यारे पुरुष स्त्रीने प्रार्थे छे अर्थात् ते बन्ने परस्पर एक बीजाने प्रार्थे छे. ते आ प्रमाणे :- स्त्री पुरुषने प्रार्थे छे अने पुरुष स्त्रीने प्रार्थे छे. १. अनन्तरम् इन्द्रियाणि उक्तांनि, तद्वशाच्च परिचारणा स्याद् इति तन्निरूपणाय पञ्चमोदेशकस्य इदम् आदिसूत्रम् -'अण्णउत्थिए ' इत्यादि. 'देवभूणं' ति देवभूतेन आत्मना करणभूतेन नो परिचारयति इति योगः 'से णं' ति असौ निर्मन्धदेवः, तत्र देवलोके, नो नैष, ‘अने' त्ति अन्यान् आत्मव्यतिरिक्तान् देवान् सुरान् तथा नो अन्येषां देवानां संबन्धिनीर्देवीः 'अभिजुजिय' चि अभियुज्य वशीकृत्य, आश्लिष्य वा परिचारयति परिमुङ्क्ते. 'णो अप्पिणिचिआओ' त्ति आत्मीयाः, 'अप्पणामेव अप्पाणं विउब्विअ' त्ति स्त्री-पुरुषरूपतया विकृत्य–एवं च स्थिते, 'एगे वि यण' इत्यादि. 'परउत्थि अवत्तवया णेयव्व' त्ति एवं चेयं ज्ञातव्याः- “जं समयं इत्थवेयं वेएइ तं समयं पुरिसवेयं वेएइ, जं समयं पुरिसवेयं वेएइ तं समयं इत्थवेयं वेएइ, इत्थवेयस्स वेयणाए पुरिसवेयं वेएइ पुरिसवेयरस वेयणाए इत्थिवेयं वेएइ, एवं खलु एगे वि य णं" इत्यादि. मिथ्यात्वं च एषाम् एवम् - स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैव एकत्र समये उदयः, न स्त्रीवेदस्य वेदपरिवृत्त्या वा स्त्रीवेदस्यैव, न पुरुषवेदस्योदयः, परस्परविरुद्धत्वाद् इति. 'देवलोएसु' त्ति देवजनेषु मध्ये, ‘उववत्तारो भवंति’ त्ति प्राकृतशैल्या, उपपत्ता भवतीति दृश्यम् 'महिडिए' इत्यत्र 'यावत्' करणाद् इदं दृश्यम् ज्जुइए, महाबले, महायसे, महासोक्खे, महाणुभागे, हारविराइअवच्छे, कडय - तुडियथंभियभुए" त्रुटिका बाहुरक्षिका, "अंगयै - कुंडलम - ट्ठगंड- कण्णपीठधारी” अङ्गदानि बाह्याभरणविशेषान्, कुण्डलानि कर्णाभरणविशेषान्; मृष्टगण्डानि चोल्लिखितकपोलानि, कर्णपीठानिक - - १. मूलच्छायाः - गौतम ! यत् ते अभ्ययूथिका एवम् आख्यान्ति यावत् स्त्रीवेदं च पुरुषवेदं च यत् ते एवम् ऊचुः, मिथ्या ते एवम् ऊचुः. अहं पुनर्गौतम! एवम् आख्यामि, भाषे, प्रज्ञापयामि, प्ररूपयामि एवं खलु निर्व्रन्थः कालगतः सन् अन्यतरेषु देवलोकेषु देवतया उपपत्ता भवति महर्धिकेषु, यावत्-महाऽनुभावेषु, दूरगतिषु, चिरस्थितिषु स तत्र देवो भवति महर्षिको यावत् दश दिश उद्योतयन् प्रभासयन् यावत् प्रतिरूपः, तत्र स अम्यान् देवान्, अन्येषां देवानां देवीः अभियुज्य, अभियुज्य परिचारयति; आत्मीयाः देवीः अभियुज्य; अभियुज्य परिचारयति; नो आत्मना एव आत्मानं विकुर्व्य, विकुर्व्य परिचारयति; एकोऽपि च जीव एकेन समयेम एकं वेदं वेदयति, तद्यथाः - स्त्रीवेदं वा पुरुषवेदं वा; यं समयं स्त्रीवेदं वेदयति नो तं समयं पुरुषंवेदम्, ं यं सयमं पुरुषवेदं वेदयति नो तं समयं स्त्रीवेदं वेदयतिः स्त्रीवेदस्य उदयेन नो पुरुषवेदं वेदयति, पुरुषवेदस्य उदयेन नो स्त्रीवेदं वेदयति; एवं खलु एको जीव एकेन समयेन एकं वेदं वेदयति, तद्यथाः-स्त्रीवेदं वा, पुरुषवेदं वा; स्त्री, स्त्रीवेदेन उदीर्णेन पुरुषं प्रार्थयते, पुरुषः, पुरुषवेदेन उदीर्णेन स्त्री प्रार्थयते, द्वौ अपि तो अन्योन्यं प्रार्थयेते, तद्यथाः- स्त्री वा पुरुषम्, पुरुषो वा स्त्रियम्:- अनु० Jain Education International १. प्र० छायाः – यं समयं स्त्रीवेदं वेदयति तं समयं पुरुषवेदं वेदयति यं समयं पुरुषवेदं वेदयति तं समयं जीवेदं वेदयति, स्त्रीवेदस्य वेदनयां पुरुषवेदं वेदयति, पुरुषवेदस्य वेदनया स्त्रीवेदं वेदयति, एवं खलु एकोऽपि च २. महाद्युतिः, महाबलः, महायशाः, महासौख्यः, महानुभागः, हारविराजितवक्षाः कटक - त्रुटिकास्तन्धभुजः ३. अशद- कुण्डलमृष्टगण्ड-कर्णपीठधारीः- अनु० For Private & Personal Use Only www.jainelibrary.org
SR No.004640
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherDadar Aradhana Bhavan Jain Poshadhshala Trust
Publication Year
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy