________________
शतक १.-उद्देशक ९.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
२०१
२८८. उ०-गोयमा ! गरुयलहुयदव्वाई पडुच्च णो गरुए, २८८. उ०-हे गौतम ! गुरुलघु द्रव्योनी अपेक्षाए गुरु नथी, णो लहुए, गरुयलहुए, णो अगुरुयलहुए. अगुरुयलहुयदव्वाइं पडु- लघु नथी, अगुरुलघु नथी पण गुरुलघु छे. अने अगुरुलघु द्रव्योनी च णो गरुए, णो लहुए, णो गरुयलहुए, अगुरुयलहुए. समया, अपेक्षाए गुरु नथी, लघु नथी, गुरुलघु नथी, पण अगुरुलघु छे. कम्माणि य चउत्थपएणं.
समयो अने कर्मो चोथा पदवडे जाणवां अर्थात् तेओ अगुरुलघु छे. २८९.प्र०-कण्हलेस्सा णं भंते ! किं गरुया, जाव-अग- २८९. प्र०—हे भगवन् ! शुं कृष्णलेश्या गुरु छे, के यावत्रुयलहुया ?
__ अगुरुलघु छे ? २८९. उ०—गोयमा ! णो गरुया, णो लहुया, गरुयलहुया २८९. उ०—हे गौतम ! ते गुरु नथी, लघु नथी, पण वि, अगुरुयलहुया वि..
गुरुलघु छे अने अगुरुलघु पण छे. २९०.०–से केणदेणं ?
. २९०. प्र. हे भगवन् । तेनुं शुं कारण ? २९०. उ०-गोयमा ! दव्वलेस पडुच ततियपएणं, भाव-
२९०. उ०-हे गौतम ! द्रव्यलेश्यानी अपेक्षाए त्रीजा पदवडे
ना. लेस्सं पडुच चउत्थपदेणं, एवं जाव-सुक्कलेस्सा.
जाणवू अर्थात् द्रव्यलेश्यानी अपेक्षाए कृष्णलेश्या गुरुलघु छे अने भावलेश्यानी अपेक्षाए चोथा पदवडे जाणवू-भावलेश्यानी अपेक्षाए कृष्णलेश्या अगुरुलघु छे. ए प्रमाणे यावत्-शुक्ललेश्या सुधी
जाणवू. २९१.-दिवी-दसण-णाण-उण्णाण-सनाओ चउत्थपदेणं २९१.-तथा दृष्टि, दर्शन, ज्ञान, अज्ञान अने संज्ञाने चोथा तव्वाओ. हेविल्ला चत्तारि सरीराणेयव्वा ततिएणं पदेणं. कम्मया पदवडे अगुरुलघु जाणवां. हेठळनां चार शरीर त्रीजा पदवडे गुरुलघु चउत्थएणं पदेणं. मणजोगो, वइजोगो चउत्थएणं पदेणं, कायजोगो जाणवां. कार्मण शरीरने चोथा पदवडे अगुरुलघु जाणवू. मनततिएणं पदेणं. सागारोवओगो, अणागारोवओगो चउत्थपदेणं. योग-मन, वचनयोग-शब्द, साकार उपयोग अने निराकार सव्वदव्वा, सव्वपएसा, सव्यपजवा जहा पोग्गलत्थिकाओ. तीयद्धा, उपयोग; ए बधा चोथा पदवडे अगुरुलघु जाणवा. तथा काययोगअणागयद्धा, सव्वद्धा चउत्थेणं पदेणं.
शरीर, त्रीजा पदवडे गुरुलघु जाणवो. सर्व द्रव्यो, सर्व प्रदेशो अने सर्व पर्यवो पुद्गलास्तिकायनी पेठे जाणवा. अतीतकाळ, अनागत
काळ अने सर्वकाळ चोथा पदवडे अगुरुलघु जाणवा. १. अष्टमोद्देशकान्ते वीर्यम् उक्तम् , वीर्याच्च जीवा गुरुत्वादि आसादयन्ति इति गुरुत्वादिप्रतिपादनपरः, तथा संग्रहिण्यां यदुक्तम् 'गुरुए' त्ति तत्प्रतिपादनपरश्च नवमोद्देशकः, तत्र च सूत्रम्-'कहं गं' इत्यादि. 'गुरुअत्तं' ति गुरुकत्वम् अशुभकर्मोपचयरूपम्--अधस्ताद् गमनहेतुभूतम्, लघुकत्वं गौरवविपरीतम्. 'एवं आउलीकरेंति' ति इह 'एवम्' शब्दः पूर्वोक्ताऽभिलापसंसूचनार्थः, स च एवम्:'कह णं भंते ! जीवा संसारं आउलीकरोति ? गोयमा ! पाणाइवाएणं इत्यादि. एवम्-उत्तरत्राऽपि. तत्र 'आउलीकरेंति' त्ति प्रचुरीकुर्वन्ति कर्मभिरित्यर्थः. 'परित्तीकरेंति' त्ति स्तोकं कुर्वन्ति कर्मभिरेव. 'दीहीकरेंति' ति दीर्घ प्रचुरकालम् इत्यर्थः. 'हस्सीकरेंति' त्ति अल्पकालम् इत्यर्थः. 'अणुपरियट्टांत' त्ति पौनःपुन्येन भ्रमन्ति इत्यर्थः. 'वीइवयंति' व्यतिब्रजन्ति व्यतिक्रामन्ति इत्यर्थः. 'पसत्था चत्तारि' त्ति लघुत्व-परीतत्व-हस्वत्व-व्यतिव्रजनदण्डकाः प्रशस्ताः, मोक्षाऽङ्गत्वात्. 'अप्पसत्था चत्तारि' त्ति गुरुत्वा-ऽऽकुलत्व-दीर्घत्वा-ऽनुपरिवर्तनदण्डका अप्रशस्ताः, अमोक्षाङ्गत्वाद् इति. गुरुत्व-लघुत्वाऽधिकाराद् इदमाह-'सत्तमे गं' इत्यादि. इह च इयं गुरु-लघुव्यवस्थाः"निच्छयओ सव्वगुरुं सव्वलहुं वा न विजए दव्वं, ववहारओ उ जुज्जड़ बायरखंधेसु नऽण्णेसु . अगुरुलह चउफासा अरूविदव्या य होति नायव्वा, सेसाओ अडफासा गुरुलहुया निच्छयणयस." 'चउफास' त्ति सूक्ष्मपरिणामानि, 'अट्टफास' त्ति बादराणि. गुरुलघुव्यं रूपि, अगुरुलघुद्रव्यं तु अरूपि, रूपि च इति. व्यवहारतस्तु गुर्वादीनि चत्वार्यपि सन्ति, तत्र च निदर्शनानिः-गुरुर्लाष्टोऽधोगमनात्. लघुधूम ऊर्ध्वगमनात्. गुरुलघुर्वायुस्तिर्यगगमनात् अगुरुलघु आकाशं तत्स्वभावत्वाद् इति. एतानि चाऽवकाशान्तरादिसूत्राणि एतद्गाथाऽनुसारेणाऽवग
१. मूलच्छायाः-गौतम ! गुरुकलघुकद्रव्याणि प्रतीत्य नो गुरुकः, नो लघुकः, गुरुकलघुकः, नो अगुरुकलघुकः, अगुरुकलघुकद्रव्याणि प्रतीत्य नो गुरुकः, नो लघुकः नो गुरुकलधुकः, अगुरुकलघुकः. समयाः, कर्माणि च चतुर्थपदेन. कृष्णलेश्या भगवन् ! कि गुरुका यावत्-अगुरुकलघुका ! गौतम | नो गुरुका, नो लघुका, गुरुकलघुका अपि, अगुरुकलघुका अपि. तत् केनार्थेन ! गौतम ! द्रव्यलेश्यां प्रतीत्य तृतीयपदेन, भावलेश्या प्रतीत्य चतुर्थपदेन, एवं यावत्-शुक्ललेश्या. दृष्टि-दर्शन-ज्ञान-अज्ञान-संज्ञाश्चतुर्थपदेन नेतव्याः, अधस्तनानि चत्वारि शरीराणि ज्ञातव्यानि तृतीयेन पदेन. कार्मणं चतुर्थकेन पदेन, मनोयोगः, वचोयोगश्चतुर्थंकेन पदेन. काययोगस्तृतीयेन पदेन. साकारोपयोगः, अनाकारोपयोगचतुर्थपदेन. सर्वद्रव्याणि, सर्वप्रदेशाः, सर्वपर्यवाः यथा पुद्गलास्तिकायः. अतीताद्धा, अनागताद्धा, सर्वाद्धा चतुर्थेन पदेनः-अनु.
१. प्र. छायाः-निश्चयतः सर्वगुरु सर्वलघु वा न विद्यते द्रव्यम् , व्यवहारतस्तु युज्यते बादरस्कन्धेषु नान्येषु. २. अगुरुलघवः चतुःस्पर्शाः अरूपिद्रव्याणि च भवन्ति ज्ञातव्यानि, शेषास्तु अष्टस्पर्शा गुरुलघुका निश्चयनयस्यः-अनु.
२६ भ• सू.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org