________________
शतक १.-उद्देशक १.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २५. पञ्चेन्द्रियतिर्यकसूत्रे 'ठिई भाणऊणं ति "जहनेणं अंतोमुहुत्तं, उक्कोसेणं तिनि पलिओवमाइं"ति. इत्येतद्पां स्थिति भणित्वा 'उस्सासो'त्ति उच्छ्रासो विमात्रया वाच्य इति. तथा तिर्यक्रपञ्चेन्द्रियाणामाहारार्थ प्रति यदुक्तम्-'उकोसेणं छहभत्तस्स'त्ति, तद देवकरूत्तरकुरुतिर्यक्षु लभ्यते. मनुष्यसूत्रे यदुक्तम्-'अष्टमभक्तस्य'इति, तद् देवकुर्वादिमिथुनकनरानाश्रित्य समवसेयमिति.
२५. पंचेंद्रिय तिर्यंच सूत्रमा [ 'ठिई भणिऊणं' ति] 'स्थिति भणीने'-जघन्यथी अन्तर्मुहूर्त अने उत्कृष्टथी त्रण पल्योपम, आ स्वरूपवाळी स्थिति पंचेंद्रिय. मनुष्य. भणीने-कहीने, ['उस्सासो' ति] उच्छ्वास विमात्राए कहेवो. तथा तिर्यंच पंचेंद्रियना आहारना अभिलाप माटे जे कयुं केः-[ 'उक्कोसेणं पण पल्योपम. छट्ठभत्तस्स' त्ति] 'उत्कृष्ट षष्ठभक्ते तेओने आहारनो अभिलाष थाय छे' ते कथन देवकुरु अने उत्तरकुरुना तिर्यंचमां मळी शके छे. अने मनुष्यना छह-अट्टम. सूत्रमा जे कधू केः-अष्टमभक्ते मनुष्योने आहारार्थ थाय छे, ते देवकुरु वगेरेना मिथुननरो-युगलो-युगलिया मनुष्यो-ने आश्री समजवू.
देवकुरु-उत्तरकुरु.
वानव्यंतरादि.
कुमाराणं.
४४. वोणमंतराणं ठिईए नाणत्तं. अवसेसं जहा णाग- ४४. वानव्यंतरोनी स्थितिमा भेद छे. बाकी बधुं नागकुमा
रोनी पेठे जाणवू. ४५. एवं जोइसियाण वि, णवरं-उस्सासो जहण्णेणं मुहुत्त- ४५. ए प्रमाणे ज्योतिपिक देवो संबंधे पण जाणवू. विशेष पहत्तस्स, उक्कोसेण वि मुहुत्तपुहुत्तस्स. आहारो जहण्णेणं दिवसपुहु- एके:-ज्योतिषिक देवोने जघन्ये अने उत्कृष्टे मुहूर्तपृथक्त्व पछी तस्स, उकोसेण वि दिवसपहत्तस्स. सेसं तहेव. . उच्छ्वास होय छे, अने आहार पण जघन्ये अने उत्कृष्टे दिवस
पृथक्त्व पछी होय छे. बाकी बधुं ते ज प्रमाणे-पूर्व प्रमाणे-जाणवू. ४६. वेमाणियाणं ठिई भाणियब्वा ओहिया. उसासो जहण्णेणं ४६. वैमानिकोनी स्थिति औधिक कहेवी. तेओने उच्छवास मुहत्तपत्तस्स, उक्कोसणं तेत्तीसाए पक्खाणं, आहारो आभोगनिव्व- जघन्ये मुहूर्तपृथक्त्व पछी, अने उत्कृष्टे तेत्रीश पखवाडीया (साडा त्तिओ जहण्णणं दिवसपहत्तस्स, उकोसेणं तेत्तीसाए वाससहस्साणं. सोळ मास ) पछी होय छे. आभोगनिवर्तित आहार तेओने जघन्ये सेसं चलियाइयं तहेव निजराति.
दिवसपृथक्त्व पछी, अने उत्कृष्टे तेत्रीश हजार वरस पछी होय छे. बाकी
बधुं 'चलितादिक निर्जरावे छे' ( इत्यादि ) पूर्व प्रमाणे ज जाणवू. २६. 'वाणमंतराणं' इत्यादि. वानमन्तराणां स्थितौ नानात्वम्, 'अवसेसं'ति स्थितेरवशेषम्-आयुष्कवर्जमित्यर्थः. प्रागुक्तमाहारादि वस्तु यथा नागकुमाराणां तथा दृश्यम् , व्यन्तराणां नागकुमाराणां च प्रायः समानधर्मत्वात्. तत्र व्यन्तराणां स्थितिर्जघन्येन दश वर्षसहस्राणि, उत्कर्षेण तु पल्योपममिति. 'जोइसियाण वि' इत्यादि. ज्योतिष्काणामपि स्थितेरवशेषं तथैव यथा नागकुमाराणाम् . तत्र ज्योतिष्काणां स्थितिर्जघन्येन पल्योपमाष्टमभागः, उत्कर्षेण पल्योपमं वर्षलक्षाधिकमिति. नवरम्-'उस्सास'त्ति केवलमुच्छासस्तेषां न नागकुमारसमानः, किंतु वक्ष्यमाणस्तथा चाह:-'जहण्णणं मुहुत्तपुहुत्तस्स' इत्यादि. पृथक्त्वं द्विप्रभृतिरानवभ्यः, तत्र यजघन्यं मुहूर्तपृथक्त्वं तद् द्वित्रा मुहूर्ताः, यच्चोत्कृष्टं तदष्टौ नव वेति. आहारोऽपि विशेषित एव, तथा चाहः-'आहारो' इत्यादि. 'वेमाणियाणं ठिई भाणियव्वा ओहिय'त्ति
औधिकी सामान्या, सा च पल्योपमादिकास्त्रयस्त्रिंशत्सागरोपमान्ताः, तत्र जघन्या सौधर्ममाश्रित्य, उत्कृष्टा चानुत्तरविमानानीति. उच्छासप्रमाणं तु जघन्यस्थितिकदेवानाऽऽश्रित्य, इतरत् तु उत्कृष्टस्थितिकानाऽऽश्रित्येत्यर्थः. अत्र गाथा:-"जस्सै जाइं सागराइं तस्स ठिई तत्तिएहिं पक्खेहि, उस्सासो देवाणं वाससहस्सेहिं आहारो"त्ति. तदेतावता ग्रन्थेनोक्ता चतुर्विंशतिदण्डकवक्तव्यता, इयं च केषुचित् सूत्रपुस्तकेषु, 'एवं ठिई आहारो' इत्यादिनाऽतिदेशवाक्येन दर्शिता, सा चेतो विवरणग्रन्थादवसेयेति.
२६. [वाणमंतराणं' इत्यादि] वानव्यंतर देवोनी स्थितिने विष भेद छे. [अवसेसं' ति] 'अवशेष'-स्थितिथी अवशेष-बाकी वानभ्यंतरादि. अर्थात् आयुष्यने वर्जीने पूर्व कहेली आहारादि वस्तुओ जेवी रीते नागकुमारोने कही तेवी रीते वानव्यंतरोने पण समजवी. कारण के प्रायः नागकुमार देवोनी अने व्यंतरोनी समानधर्मता छे. तेने विषे व्यंतरोनी स्थिति जघन्ये दस हजार वर्षनी अने उत्कृष्टताए दस हजार वर्षपल्योपमनी छे. ['जोइसियाण वि' इत्यादि] ज्योतिष्क देवोने पण स्थितिथी अवशेष जेवी रीते नागकुमारोने कडं तेम कहे. तेने पल्योपम.
१.प्र. छायाः-जघन्येन अन्तर्मुहूर्तम् , उत्कृष्टेन त्रीणि पल्योपमानिः-अनु.
२. मूलच्छायाः-वानव्यन्तराणां स्थितौ नानात्वम्, अवशेषं यथा नागकुमाराणाम्. एवं ज्योतिषिकाणामपि, नवरम्-उच्छ्वासो जघन्येन मुहूर्तपृथक्त्वेन, उत्कृष्टेनापि मुहूर्तपृथक्त्वेन. आहारो जघन्येन दिवसपृथक्त्वेन, उत्कृष्टेनापि दिवसपृथक्त्वेन. शेषं तथैव. वैमानिकानां स्थितिर्भणितव्या औषिकी. उच्छासो जघन्येन मुहूर्तपृथक्त्वेन, उत्कृष्टेन त्रयस्त्रिंशता पक्षः. आहार आभोगनिवर्तितो जघन्येन दिवसपृथक्त्वेन, उत्कृष्टेन त्रयस्त्रिंशता वर्षसहस्रः. शेषं चलितादिकं तथैव निर्जरयन्तिः -अनु.
३.प्र. छायाः यस्य यानि सागराणि तस्य स्थितिस्तावद्भिः पक्षः, उच्छासो देवानां वर्षसहस्रैराहारः, इतिः-अनु० ४. अतिदेशवाक्यं चेदमः-एवं ठिई, आहारो य भणिअब्बो. ठिई जहा टिइपदे तहा भणिअब्बा. सबजीवाणं आहारो वि जहा पण्णवणाए पढमे आहारुहेसए तहा भणिअव्वो. एत्तो आढत्तो 'नेरइए णं भंते । आहारट्ठी जाव-दुक्खत्ताए भुनो भुनो परिणमन्ति.' अतिदेशवाक्यस्य संस्कृतमिदम्-एवं स्थितिः, आहारश्च भणितव्यः. स्थितियथा स्थितिपदे तथा भणितव्या. सर्वजीवानामाहारोऽपि यथा प्रज्ञापनायाः प्रथमे आहारोद्देशके तथा भणितव्यः. इत आरभ्य-नैरविको भगवन् । आहारार्थी यावद्-दुःखतया भूयो भूयः परिणमन्ति':-अनु.
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only