________________
१४८ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक १.-उद्देशक ५. अवगाहनास्थान. १७२.प्र०-ईमीसे णं भंते । रयणप्पभाए पुढवीए तीसाए १७२. प्र०—हे भगवन् ! आ रत्नप्रभा पृथिवीमा त्रीश लाख निरयावाससयसहस्सेस एगमेगंसि निरयावाससि नेरइयाणं केवइया निरयावासोमांना एक एक निरयावासमां वसता नैरयिकोना अवगा. ओगाहणाठाणा पनत्ता ?
हनास्थानो केटलां कयां छे ! १७२. उ०—गोयमा ! असंखेजा ओगाहणाठाणा पन्नत्ता. १७२. उ०—हे गौतम! तेओना अवगाहनास्थानो असंख्येय तं जहा:-जहणिया ओगाहणा पदेसाहिया, जहनिया ओगाहणा कह्यां छे. ते आ प्रमाणे:-ओछामा ओछी अंगुलना असंख्येयभाग दुप्पएसाहिया, जहनिया ओगाहणा जाव-असंखिज्जपएसाहिया जेटली अवगाहना ते एक प्रदेशाधिक, बे प्रदेशाधिक, ए प्रमाणे जहणिया ओगाहणा. तप्पाउग्गकोसिया ओगाहणा.
यावत्-असंख्येयप्रदेशाधिक जाणवी तथा जघन्य अवगाहना अने
तेने उचित उत्कृष्ट अवगाहना पण जाणवी. १७३. प्र०-इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए १७३. प्र०--हे भगवन् ! आ रत्नप्रभा पृथिवीमां त्रीश लाख निरयावाससयसहस्सेस एगमेगंसि णिरयावासंसि जहणियाए ओ- निरयावासोमांना एक एक निरयावासमां जघन्य अवगाहनाए वर्तता गाहणाए वट्टमाणा णेरइया कि कोहोवउत्ता०? .
नैरयिको शुं क्रोधोपयुक्त० छे ! १७३. उ०-गोयमा । असीइभंगा भाणियव्वा, जाव- १७३. उ०--हे गौतम ! अहीं एंशी भांगा जाणवा. अने ए संखिज्जपएसाहिया, जहनिया . ओगाहणा, असंखेज्जपएसाहियाए प्रमाणे यावत्-संख्येयप्रदेशाधिक जघन्य अवगाहनाए वर्तता नैरजहणियाए ओगाहणाए वट्टमाणाणं, तप्पाउग्गुकोसियाए ओगा- यिको माटे पण जाणवू. असंख्येयप्रदेशाधिक जघन्य अवगाहनाए हणाए वट्टमाणाणं नेरइयाणं दोसु वि सत्तावीसं भंगा. वर्तता तथा तदुचित उत्कृष्ट अवगाहनाए वर्तता नैरयिकोना अर्थात
ए बन्नेना पण सत्तावीश भांगा कहेवा. ६. अथावगाहनाद्वारम्-तत्र 'ओगाहणट्ठाण'त्ति अवगाहन्ते आसते यस्यां साऽवगाहना-तनुः, तदाधारभूतं वा क्षेत्रम् ; तस्याः स्थानानि प्रदेशवृद्ध्या विभागाः-अवगाहनास्थानानि. तत्र 'जहन्नित्ति जघन्या अङ्गुलाऽसंख्येयभागमात्रा सर्वनरकेषु. 'तप्पाउग्गुक्कोसिअ'त्ति तस्यविवक्षितनरकस्य प्रायोग्या या उत्कर्षिका सा तत्प्रायोग्योत्कर्पिका, यथा त्रयोदशप्रस्तरे धनुःसप्तकम् , रनि (हस्त) त्रयम् , अङ्गुलपट्कं चेति. 'जहनिआए' इत्यादि. जघन्यायां तस्यामेव चैकादिसंख्यातान्तप्रदेशाधिकायामवगाहनायां वर्तमानानां नारकाणामल्पत्वात् क्रोधाद्युपयुक्त एकोऽपि लभ्यते, अतोऽशीतिर्भङ्गाः. 'असंखेज्जपएसा' इत्यादि. असंख्यातप्रदेशाधिकायां तत्प्रायोग्योत्कृष्टायां च नारकाणां बहुत्वात् , तेषु च बहूनां क्रोधोपयुक्तत्वेन क्रोधे बहुवचनस्य भावाद् मानादिषु वेकत्व-बहुत्वसंभवात् सप्तविंशतिर्भङ्गा भवन्तीति. ननु ये जघन्यस्थितयः, जघन्यावगाहनाश्च भवन्ति, तेषां जघन्यस्थितिकत्वेन सप्तविंशतिभङ्गकाः प्राप्नुवन्ति, जघन्यावगाहकत्वेन चाशीतिरिति विरोधः. अत्रोच्यतेःजघन्यस्थितिकानामपि जघन्याऽवगाहनाकालेऽशीतिरेव, उत्पत्तिकालभावित्वेन जघन्यावगाहनानामरूपत्वादिति. या च जघन्यस्थितिकानां सप्तविंशतिः, सा जघन्यावगाहनत्वमतिक्रान्तानाम् इति भावनीयम्.
६. हवे अवगाहना द्वार संबंधे विवेचन करे छे. तेमां [ 'ओगाहणट्ठाण' त्ति ] जेमां (जीव) रहे ते अवगाहना अर्थात् अवगाहना एटले शरीर, अथवा शरीरनु आधारभूत क्षेत्र ते अवगाहना, तेनां जे स्थानो-प्रदेशनी वृद्धिवडे विभागो-ते अवगाहनास्थानो. तेमां [ 'जहन्नि' त्ति ] बधा नरकोमा 'नानामां नानु शरीर अंगुलना असंख्येय भाग जेटलं होय छे अर्थात् वधा नरकोमा जघन्य अवगाहना अंगुलना असंख्येय भाग जेटली होय छे. ['तप्पाउग्गुक्कोसिअ' त्ति ] ते विवक्षित नरकने योग्य जे उत्कर्षवाळी अवगाहना ते तत्प्रायोग्योत्कर्षिका अवगाहना कहेवाय. जेम के, तेरमा पाथडामां वसता नैरयिकोनुं शरीरप्रमाण सात धनुष्य, त्रण हाथ अने छ आंगळ छे. ['जहन्निआए' इत्यादि.] एक थी मांडीने संख्यात प्रदेश सुधीना वधारावाळी ते जघन्य अवगाहनामा वर्तता नैरयिको अल्प होवाथी तेमा 'क्रोधादिमा उपयुक्त एक जीव पण होइ शके' माटे एंशी भांगा पूर्वनी पेठे जाणवा. [ 'असंखेजपएसा' इत्यादि.] अने असंख्येयप्रदेशना वधारावाळी तथा तत्प्रायोग्य उत्कृष्ट स्थितिमा घणा नैरयिको होय छे माटे तेमा 'क्रोधोपयुक्त घणा नैरयिको संभवे छे, अने तेम होवाथी क्रोधमा बहुवचन रहे छे अने मानादिमां एकवचन तथा बहुवचन रहे छे अने तेथी त्यां सत्तावीश भांगा पूर्व प्रमाणे थाय छे. शंकाः-जे नैरयिको जघन्य स्थितिवाळा अने जघन्य अवगाहनावाळा होय छे तेओने तेओनी जघन्य स्थितिने लीधे सत्तावीश भांगा थवा जोइए अने तेओनी जघन्य अवगाहनाने लीधे एंशी भांगा धवा जोइए-एम परस्पर विरुद्ध थq जोइए. समाधानः-जघन्यस्थितिवाळा जे नैरयिको ज्यां सुधी जघन्य अवगाहनावाळा होय छे त्यां सुधी तेओने एंशी भांगा ज होय छे. कारण के जघन्य अवगाहना उत्पत्तिना वखते ज होय छे माटे. ते वखते ते अवगाहनावाळा अल्प होय छे. अने जघन्य स्थितिवाळा 0 नैरयिकोने सत्तावीश भांगा कन्या छे ते नैरयिको जघन्य अवगाहनाने ओळगी गयेला होय छे अर्थात् तेओनी अवगाहना जघन्य होती नथी. एम समजवु.
अवगाहना द्वार.
जघन्य,
शंका.
.समाधान.
१. मूलच्छायाः-एतस्या भगवन् ! रत्नप्रभायाः पृथिव्यानिशति निरयावासशतसहस्रेषु एकैकस्मिन् निरयावासे नरयिकाणां कियन्ति अवगाहनास्थानानि मज्ञप्तानि ? गौतम ! असंख्येयानि अवगाहनास्थानानि प्रज्ञप्तानि. तद्यथा:-जघन्याऽवगाहना प्रदेशाधिका, जघन्याऽवगाहना द्विप्रदेशाधिका, जघन्याऽवगाहना यावत्-असंख्येयप्रदेशाधिका जघन्याऽवगाहना. तत्प्रायोग्योत्कर्पिकाऽवगाहना. एतस्या भगवन् ! रत्नप्रभायाः पृथिव्यात्रिंशति निरयावासशतसहस्रेषु एककस्मिन् निरयावासे जघन्याऽनगाहनया वर्तमाना नरयिकाः किं क्रोधोपयुक्ताः गौतम ! अशीतिभझा भणितव्याः, यावत्-संख्येयप्रदेशाधिका जघन्याऽवगाहना. असंख्येयप्रदेशाधिकया जघन्ययाऽयगाहनया वर्तमानानाम्, तत्प्रायोग्योत्कर्पिक्याऽवगाहनया वर्तमानानां नैरयिकाणां द्वयोरपि सप्तविंशतिर्भशा:-अनु.
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only