________________
१९०
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक १.-उद्देशक ८.
णो तिरियाउयं पकरेति, णो मणुस्साउयं पकरेति, देवाउयं पकरोति. नैरयिकर्नु, तियचर्नु अने मनुष्यनुं आयुष्य न बांधे, पण णो णेरइयाउयं किचा णेरइएसु उववजति, णो तिरियाउयं किच्चा देवनुं आयुष्य बांधे. तथा ते नैरयिकर्नु, तिर्यंचनुं अने मनुष्यन तिरिएसु उववज्जति, णो मणुस्साउयं किचा मणुस्सेसु.उववज्जइ, आयुष्य बांध्या विना नैरयिका, तिर्यंचमां अने मनुष्यमा न जाय देवाउयं किच्चा देवेसु उववज्जति.
पण ते देव- आयुष्य करी देवमा उत्पन्न थाय. २६१.प्र०-से केणटेणं जाव-देवाउयं किच्चा देवेसु उव- २६१. प्र०—हे भगवन् । तेनु शु कारण के, यावत्-देवर्नु वज्जति ?
आयुष्य बांधी देवमां उत्पन्न थाय ? २६१. उ०-गोयमा! एगंतपंडितस्स णं मणसस्स केवलं २६१. उ०—हे गौतम | सर्व एकांत पंडित मनुष्यनी मात्र एव दो गतीओ पण्णायंति, तं जहा:-अंतकिरिया, चेव, कप्पोव- बे गतिओ कही छे. ते आ प्रमाणे:-अंतक्रिया अने कल्पोपपत्तिका. वत्तिया चेव.से तेणद्वेणं गोयमा । जाव-देवाउयं किच्चा देवेसु माटे ते हेतुथी हे गौतम! यावत्-देवर्नु आयुष्य बांधी देवोमां उववज्जति.
उत्पन्न थाय. २६२.प्र०-बालपंडिते णं भते। मणुस्से किं णेरइयाउयं २६२. प्र०-हे भगवन् । बालपंडित मनुष्य शुं नैरयिकर्नु पकरेति, जाव-देवाउयं किच्चा देवेसु उववज्जति ?
आयुष्य बांधे के यावत्-देवतुं आयुष्य बांधी देवोमा उत्पन्न थाय ! २६२. उ०—गोयमा। णो णेरड्याउयं पकरेइ, जाव-देवाउयं २६२. उ०—हे गौतम| ते नैरयिकर्नु आयुष्य न करे अने किचा देवेसु उववज्जति.
यावत्-देवतुं आयुष्य बांधी देवमा उत्पन्न थाय. २६३. प्र०—से केपट्टेणं, जाव-देवाउयं किच्चा देवेसु उव- २६३. प्र०—हे भगवन् ! तेनु शुं कारण के, यावत्-देववज्जति?
आयुष्य बांधी देवोमा उत्पन्न थाय ? २६३. उ०-गोयमा ! बालपंडिते णं मणुस्से तहारूवस्स २६३. उ०—हे गौतम! बालपंडित मनुष्य तथाप्रकारना समणस्स वा, माहणस्स वा अंतिए एगमपि आरियं धम्मियं सुव- श्रमण के ब्राह्मणनी पासेथी एक पण धार्मिक अने आर्य वचन यणं सोचा, णिसम्म देसं उवरमइ, देसं णो उवरमति; देसं पञ्च- सांभळी, अवधारी केटलीक प्रवृत्तिथी अटके छे अने केटलीक क्खाइ, देसं णो पञ्चक्खाति. से तेणटेणं देसोवरम-देसपञ्चक्खाणेणं प्रवृत्तिथी नथी अटकतो. केटलाकर्नु पञ्चक्खाण करे छे अने णो णेरइयाउयं पकरेति, जाव-देवाउयं किच्चा देवेस उववज्जति. से केटलाकर्नु पच्चक्खाण नथी करतो. माटे हे गौतम! ते हेतुथीतेणटेणं जाव-देवेसु उववज्जति.
केटलीक प्रवृत्तिथी अटकवाने लीधे अने केटलाकर्नु पच्चक्खाण करवाथी-ते नैरयिकनुं आयुष्य बांधतो नधी अने यावत्-देवन आयुष्य बांधी देवोमा उत्पन्न थाय छे अने ते कारणथी पूर्व प्रमाणे कर्तुं छे.
१. गर्भवक्तव्यता सप्तमोद्देशकस्याऽन्ते उक्ता. गर्भावासश्चाऽऽयुषि सति, इत्याऽऽयुर्निरूपणायाऽऽह, तथा आदिगाथायां यदुक्तम् 'बाले' त्ति तदभिधानाय चाऽष्टमोद्देशकः. तत्र च सूत्रम्:- 'एगंतबाल' इत्यादि. एकान्तबालो मिध्यादृष्टिः, अविरतो वा. एकान्तग्रहणेन मिश्रा व्यवच्छिनत्ति. यच्चैकान्तबालत्वे समानेऽपि नानाविधाऽऽयुर्बन्धनं तद् महारम्भादि-उन्मार्गदेशनादि-तनुकषायत्वादिअकामनिर्जरादि-तद्धेतुविशेषवशाद इति. अत एव बालत्वे समानेऽपि अविरतसम्यग्दृष्टिर्मनुष्यो देवायुरेव प्रकरोति, न शेषाणि. एकान्तबालप्रतिपक्षत्वाद् एकान्तपण्डितसूत्रम् , तत्र च 'एगंतपंडिए णं' ति एकान्तपण्डितः साधुः. 'मणुस्से' त्ति विशेषणं स्वरूपज्ञापनार्थमेव, अमनुष्यस्य एकान्तपण्डितत्वाऽयोगात् , तदयोगश्च सर्वविरतेरन्यस्याऽभावाद् इति. 'एगंतपंडिए णं मणुस्से आउयं सिय पकरेइ, सिय नो पकरेइ' त्ति सम्यक्त्वसप्तके क्षपिते न बध्नाति आयुः साधुः, अर्वाक् पुनर्बध्नाति इत्यत उच्यते.-'स्यात् प्रकरोति' इत्यादि. 'केवलमेव दो गईओ पण्णायांत' त्ति केवलशब्दः सकलार्थः तेन साकल्येन एव द्वे गती प्रज्ञायते अवबुध्येते केवलिना, तयोरेव
१. मूलच्छाया:-नो तिर्यगाऽऽयुष्कं प्रकरोति, नो मनुष्याऽऽयुष्कं प्रकरोति, देवाऽऽयुष्कं प्रकरोति. नो नैरयिकाऽऽयुष्कं कृत्वा नैरयिकेषु उपपद्यते, नो तिर्यगाss. युष्कं कृत्वा तिर्यक्षु उपपद्यते, नो मनुष्याऽऽयुष्कं कृत्वा मनुष्येषु उपपद्यते, देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते. तत् केनाऽर्थेन यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते ! गौतम ! एकान्तपण्डितस्य मनुष्यस्य केवलमेव द्वे गती प्रज्ञायेते. तद्यथाः-अन्तक्रिया चैव, कल्पोपपत्तिका चैव. तत् तेनाऽर्थेन गौतम | यावत्देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते यालपण्डितो भगवन् ! मनुष्यः किं नैरयिकाऽऽयुष्कं प्रकरोति, यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते ? गौतम ! नो नैरयिकाऽऽयुष्कं प्रकरोति, यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते. तत् केनाऽर्थेन, यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते ? गौतम ! बालपण्डितो मनुष्यस्तथारूपस्य श्रमणस्य वा, माहनस्य वाऽन्तिके एकमपि आर्यम् , धार्मिक सुवचनं श्रुत्वा, निशम्य देशाद् उपरमते, देशाद् नो उपरमते देशं . प्रत्याख्याति, देशं नो प्रत्याख्याति. तत् तेनाऽर्थेन देशोपरम-देशप्रत्याख्यानेन नो नैरयिकाऽऽयुष्क प्रकरोति,यावत्-देवाऽऽयुष्कं कृत्वा देवेषु उपपद्यते. तत् तेनाऽर्थेन यावत्-देवेषु उपपद्यतः-अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org