Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका प्र. श्रु. अ.९ धर्मस्वरूपनिरूपणम् नाऽऽनीता, तथा-'पामिच्चे' प्रामित्यम्-साधवे दातुएच्छिन्नकं गृहीतम् । तथा-'आइडं' आहतम्-साथवे दातुं साधुसमुखमानीतं तथा-'पूर्य' पूयम्-आधा) कवियनसंयुक्तम्-शुद्धेऽपि आहारे आपाकर्माहारस्य मिलनं पूलिकम् 'अणेसणिज अनेषणीयम्-शद्धितादिदोपेज युक्तम् 'विज्ज' विद्वान् ‘तं तत्सर्वमपि संययाऽनु. पकारितया संहारकारणतया च-ज्ञपरिजया झाल्दा प्रत्याख्यानपरिज्ञया 'परिजाणिया' परिजानीयात्-परित्यजेत् इति ॥१४॥ मूलम्-शाणि भविखरागं छ विधायकालगं।
उच्छोलणं च ककं च त विपरिजआलिया ३३१५॥ छावा-आशूनि मक्षिरागं च मृद्धघुमघातकर्म सम् ।
उच्छोलन च झल्कं च तद्विद्वात् परिजानीयात् ॥१५॥ है। साधु के लिए मूल्य चुका कर खरीदी हुई वस्तु क्रीतन कहलाती है। साधु को देने के लिए उधार ली हुई धम्नु प्रालित्य कहलाती है । साधु को देनेके लिए उसके सामने लाई हुई आहारादि वस्तु आहृतं कही जाती है। जिसमें आधाकर्मी का कुछ भाग मिला हो उसे पूर्तिक या पूध कहते हैं। जो शक्ति आदि किसी भी दोष से युक्त हो, वह अनेषणीय कहलाती है। मेधावी पुरुष इन सब को संयम में अनुपकारी (संथल का घातक) और संसार का कारण जान कर परित्याग कर दे ॥१४॥ 'आणि मक्खिराग च' इत्यादि।
शब्दार्थ-आणि-आशूनम्' रसायन आदि खाकर शरीरको स्थूल बनाना 'अक्खिराग च-अक्षिरागच' तथा शोभाके लिये नेत्र में સાધુને માટે મૂલ્ય ચૂકવીને ખરીદેલી વસ્તુ કયકત કહેવાય છે. સાધુને આપવા માટે ઉધાર લીધેલ વસ્તુ પ્રાપત્ય કહેવાય છે, સાધુને આપવા માટે તેની સામે લાવવામાં આવેલ આહાર વિગેરે વસ્તુ આહુત કહેવામાં આવે છે. જેમાં આધાર્મિને કંઈક ભાગ માન્ય હોય તેને પૂતિક અથવા પૂય કહે છે, જે શંકિત આદિ કઈ પણ દેશથી યુક્ત હોય તે અનેષણય કહેવાય છે, મેધાવી પુરૂષે આ બધાને સંયમમાં અનુપકારી અર્થાત સંયમના ઘાતક અને સંસાના કારણ રૂપ માનીને તેને ત્યાગ કર. ૧૪ 'आसूणि मक्खिराग च' त्यादि
शहाथ-'आसूणि-आशनम्' (साय विगेरे पाने १२२ स्थूल-मा मनातु 'अक्खिराग' च-अक्षिरोगच' तथा शाम भाटे मामभi Hiroy