Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ.९ धर्मस्वरूपनिरूपणम्
स्नानानि 'तहा' तथा-'दंतपकवालणं' - दन्तप्रक्षालनम्-अकारणमोपध्यादिना 'परिग्गहित्थिकम्मं च परिग्रहः, स्त्री, कर्म च, तत्र परिग्रहः-सचित्ताऽचित्तपदार्थानां स्वीकारः, स्त्रियो देवमनुष्यादीनाम् , तत्स्वीकारः, कर्म-इस्तमैथुनादिकरणम् । 'त' तदेतत्सर्व बन्धजनकं संसारपर्यटने कारणम् । इति ज्ञात्वा 'विज्ज' विद्वान्आत्महितार्थी परिजाणिया' परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् ॥१३॥ यूळम्-उद्देसियं कीयगडं च पालिचं चेर्वे आहडं।
पूयं अणेसणिज्नं च तं विजं परिजाणिया ॥१४॥ छाया--औदेशिकं क्रीतकृतं च प्रामित्यं चैवाहृतम् ।
पूयसनेषणीयं च तद्विद्वान् परिजानीयात् ।।१४। हुई माला को, बिना कारण नेन या भौंह आदि के प्रक्षान रूप देशस्नान को तथा सींग प्रक्षालन रूप सर्वस्मानको निष्कारण औषधि आदिसे दांतोंके मांजने को तथा परिग्रह और हस्तकर्म को कर्मबन्ध का कारण जान कर उनको त्याग दे। ये सब कर्म संसारभ्रमण के कारण हैं।
ऐसा समझ कर आत्महित का इच्छुक पुरुष इन्हें ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से त्याग दे ॥१३॥ 'उद्देसियं कीयगडं च' इत्यादि।
शब्दार्थ-'उद्देसियं-औद्देशिका' साधुको एक नाम लेकर उनको देनेके लिये जो आहार आदि तैयार किया गया है 'कीयगडं-क्रीतकृतम्' तथा साधुके लिये जो खरीद किया, गया है तथा 'पानिच्च-प्रामिण्यम्' કારણ વિના આંખ અને ભમરને ઘેવારૂપ દેશ સ્નાનને તથા સર્વાગ પ્રક્ષાલન રૂપ સર્વરનાનને, કારણ વિના એસડ વિગેરેથી દાંતને માંજવાને તથા પરિગ્રહ અને હસ્તકમને કમબન્ધના કારણ સમજીને તેને ત્યાગ કરે. આ બધા જ કર્મો સંસાર ભ્રમણના કારણ રૂપ છે.
આ પ્રમાણે સમજીને આત્મહિતને ઈચ્છનારા પુરૂષે જ્ઞપિરિઝથી તેને સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેઓ ત્યાગ કર ૧૩ 'उद्देसीयं कीयगडं च' त्याल शहाथ-'उद्देसिय-उद्देशिकम्' साधुने मा५। भाट २ मा २ विगैरे तैयार ४२पामा मा०ये। डाय ते तथा 'कीयगडं-क्रीतकृतम्' साधुन भाट मरी६ ४२वामा मावत य त तथा 'पामिच्च-प्रामित्यम्' साधुने आया