Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२
33
सूत्रकृतागसूत्रे ___ अन्वयार्थः-(उदेत्रियं) औदेशिक-यस्य र स्यचिदेवस्य माधो मिग्राहेण कृतं तदौदे शिरम् (कीयगडं) क्रीतकृतम्-साध्वयं मूल्येन शृतीतम् (पामिचे) पापित्यम्साध्वर्थमन्यत उन्छिन्नरूपेणाऽऽनीतम् (चेच आहडं) चैवाहनम्-पाय यत् गृहस्थेन सम्मुखमानीनम् (पूयं) यूयम्-प्राधामवियसंपृक्त शुद्रनयात्रा प्रयम (अणेसणिज्ज) अनेपणीयम्-अशुन्द्रम् (तं) तत्सर्वन (विज्ज) विद्वान् पग्जिाणिया) परिजानीयात्-अपरिज्ञया झाल्या प्रत्यारदशन रिज्ञा परिन्यजेविति ॥१४॥
. टीका-'उद्देसिय' औद्दे शिराम्-यं कमप्येकं साधुमुद्दिश्य यहाहारपान वस्त्र पात्रवमत्यादि निमित्तं तदोदेशिकम् 'कीयगडं' क्रीनकृनम्-साध्वर्थ यद्वस्नु मुल्येसाधु को देने के लिये जो दूसरे से उधार लिया गया है 'चेच आहडंचैत्र आहृतम्' तथा माधुको देने के लिये जो गृहयो के हारा लाया हवा है 'पूर्य-पूयम्' जो आधाकी आहार ले मिला हुवा है 'अणेसणिज्ज-अमेपणीयम्' तथा जो आहार, कोई भी दोपसे युक्त अशद्ध है 'तं-तत्' उसको 'विज्ज-विद्वान् विद्वान् मुनि 'परिजाणिया-परिजानी यात्' ज्ञपरिज्ञाले जानकार प्रत्याख्यान परिज्ञाले त्याग करे ॥१४॥
अन्वयार्थ--औद्देशिक, क्रीतकृत, प्रामित्य, आहन, पूय और अने. षणीय आहार को मेधावी ज्ञपरिज्ञा से जाने और प्रत्याख्यान परिज्ञा से उनको त्याग दे ॥१४॥
टीकार्थ--जो आहार पानी वस्ल पात्र एवं उपाश्रय आदि किसी एक साधु के उद्देश्य से निर्मित किया गया हो, वह औद्देशिक कह लाता भाट २ भातनी पासथी उधार देवामा मावेस य त 'चेव आइडं-चैव આદતનું તથા સાધુને આપવા માટે ગૃહસ્થ દ્વારા લાવવામાં આવેલ હોય तथा 'पृय-पूयम्' २ माघारी माडारथी भणे हाय 'अणेसणिज'-अनेपणी यम्' तथा रे माहा ई पर होष वाणा डाय भने अशुद्ध हाय 'तं-तत्' तर 'विज्ज-विद्वोन्' विद्वान् भुनि 'परिजाणिया-परिजानीयात्' । परिक्षाथी જાણુને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે. ૧૪
अन्वयार्थ-मीदेश४, ४ीतकृत, प्राभित्य, महत पूय भने भनेपाय, આહારને મેધાવી પુરૂષ રૂપરિણાથી તેને જાણે અને પ્રત્યાખ્યાન પરિવાથી - तो त्या ४२, ॥१४॥
ટીકાર્ય–જે આહાર, પાણી, વસ્ત્ર, પાત્ર અને ઉપાશ્રય વિગેરે કઈ એક સાધુને ઉદ્દેશીને બનાવવામાં આવેલ હોય, તેને શિક કહેવામાં આવે છે,