Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०
सुत्रकृताङ्गसूत्रे
छाया - गन्धमाल्यस्नानानि दन्तप्रक्षालनं तथा । परिग्रहस्त्रकर्म च तद्विद्वान् परिजानीयात् ॥१३॥
अन्वयार्थः - ( गंधम पिणाणं च गन्धमाल्यस्नानानि ( तहा दंतपक्खा - लगं) तथा दन्तप्रक्षालनम् अकारणम् ओषध्यादिना ( च परिगहित्यिकम्मं ) परिग्रहः- धनधान्यादिकस्वीकरणम्, स्त्रियाः स्वीकरणम् कर्म - हरखमैथुनादिकर्म (तं)
(वि) विद्वान् हेयोपादेयज्ञानवान् (परिजाणिया) परिजानीयाद - तदेतत्सबै कर्मबन्धकारकं ज्ञपरिज्ञया ज्ञाला प्रत्याख्यानपरिज्ञया परित्यजेत् इति ॥१३॥
टीका- 'गंधमल्लसिणाणं च गन्धमाल्यस्नानानि, गन्धाः - कोष्ठपुटादयः, माल्य - मल्लिकादि विशिष्टपुष्पग्रथितम्, स्नानम् - देशसर्वस्नानम् तत्र देशस्नानम् अकारणमक्षिनुवादिप्रक्षालनं, सर्वस्नानम् - सर्वाङ्गपक्षालनम् इति गन्धमाल्य
'मल्ल सिणाणं च' इत्यादि ।
शब्दार्थ - 'गंध मल्लखिणाणं च गन्धमाल्यस्नानानि' शरीर में गन्ध लगाना तथा पुष्पमाला पहिनना एवं स्नान करना 'तहा दंतपक्खालणं तथा दंतप्रक्षालनम्' तथा दांतोंको धोना 'परिगहित्थिकम्मं - परि ग्रहस्त्रकर्माणि' परिग्रह रखना, स्त्रीका उपभोग करना तथा हस्तकर्म करना 'तं चिज्जं तत् विद्वान्' विद्वान मुनि इनको पोपका कारण जानकर त्याग करे || १३||
अन्वयार्थ -- शरीर में सुगंध लगाना, माल धारण करना, स्नान करना, दांतोंका बिना कारण प्रक्षालन करना, धन धान्य आदि परिग्रह को स्वीकार करना, हरतकर्म करना, इन सब को मेघावी पुरुष कर्मबन्ध का कारण जान कर प्रत्याखन परिज्ञा से त्याग दे || १३||
टीकार्थ - - कोष्ट पुट आदि गंध को, मल्लिका आदि के पुष्पोंसे ग्रंथी
'गंध मल्लखिणाणं च' इत्याहि
शब्दार्थ - 'गंध मल्ल सिणाणं च गंधमाल्यस्नानानि च ' शरीरमां गंध सगाडवा तथा पुष्पभाषा परवी तथा स्नान ४२५ 'तहा दंतपक्खाळणं तथा दंतप्रक्षा नम् तथा हांताने घोवा 'परिगाहित्यिकम्म- परिग्रह स्त्री कर्माणि' परिग्रह ४२वा, तथा स्त्री सेवन ४२वु तथा स्तम्भ' ' 'त विज्ज' - तत् विद्वान्' विद्वान् મુનિ આને પાપના કારણુ રૂપ સમજીને તેના ત્યાગ કરે રંગા
અન્નયા —શરીરમાં સુંગધ લગાવવી માળા પહેરવી સ્નાન કરવું, વિના કારણ દાંને ધાવા, હસ્તક કરવું', આ બધાને બુદ્ધિમાન પુરૂષ ક ખ’ધના કારણુ રૂપ સમજીને પ્રદ્ઘાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કર ૫૧૩૫
टीडार्थ – अष्ट, पुट, वगेरे गधने, भब्लिक विगेरे साथी गूथेसी भागाने,