________________
प्रबोधिनी टीका पद १ सू० १ योनिपदनिरूपणम्
६९
1
काणामुत्पातक्षेत्राणि वर्तन्ते तानि सर्वाण्यपि शीतस्पर्शपरिणामवन्ति सन्ति, उत्पातक्षेत्र - व्यतिरिक्तं सर्वमपि तिसृष्वपि पृथिवीषु उष्णस्पर्शपरिणामवद् वर्तते, तेन तत्रत्या नैरयिकाः शीतयोनिका उणां वेदनां वेदयन्ते, पङ्कप्रभायां बहूनि उपपातक्षेत्राणि शीतस्पर्शपरिणामवन्ति अल्पानि चोपपातक्षेत्राणि उष्णस्पर्श परिणामवन्ति भवन्ति, येषु च प्रस्तटेषु येषु च नरकावासेषु शीतस्पर्शपरिणामवन्ति उत्पातक्षेत्राणि सन्ति तेषु तद्व्यतिरेकेणान्यत्सर्वमुष्णस्पर्शपरिणामवत् येषु च प्रस्तटेषु येषु च नरकावासेषु उष्णष्पर्शपरिणामवन्ति उत्पातक्षेत्राणि सन्ति तेषु तद्व्यतिरेकेणान्यत्सर्व शीतस्पर्शपरिणामवत् तेन तत्रत्या बहवो नैरयिकाः शीतयोनिका उष्णां वेदनां वेदयन्ते, अल्पा उष्णयोनिकाः शीतवेदनां वेदयन्ते, धूमप्रभायां बहूनि उपपातक्षेत्राणि उष्णस्पर्शपरिणामवन्ति सन्ति अल्पानि शीतस्पर्श परिणामवन्ति सन्ति तत्र तेषु च प्रस्तटेषु येषु च नरकावासेषु उष्णस्पर्शके जो उत्पत्ति स्थान हैं, वे सभी शीतस्पर्श परिणामबाले होते हैं । उत्पत्तिस्थानों को छोड कर तीनों पृथ्वियों में शेष भाग उष्णस्पर्शवाला होता है, इस कारण aria free aafनक होने के कारण उष्णवेदना का अनुभव करते हैं । पंकप्रभा भूमि में बहुत से उपपातक्षेत्र शीतस्पर्श परिणामवाले हैं और थोडे उष्णस्पर्शपरिणाम वाले हैं। जिन पाथडों में और जिन नारकावासों में उपपात - क्षेत्र शीतस्पर्श परिणाम वाले हैं, उनमें उनक्षेत्रों के अतिरिक्त शेष समस्त भाग उष्ण स्पर्शपरिणाम वाला होता है और जिन पाथडों एवं नारकावासों में उप'पातक्षेत्र उष्णस्पर्शवाले हैं उनमें उन क्षेत्रों को छोड कर शेष सम्पूर्ण भाग शीतस्पर्शवाला होता है, इस कारण वहाँ के बहुत से शीतयोनिक नारक उष्णवेदना का अनुभव करते हैं और थोडे से जो उष्णयोनिक नारक हैं, वे शीतवेदना का अनुभव करते हैं । धूमप्रभा पृथ्वी में बहुत उपपातक्षेत्र उष्णस्पर्शवाले और थोडे से शीतस्पर्शवाले होते है । जिन पाथडों और जिन नारकावासों में उपपातक्षेत्र उष्णा स्पर्शवाले होते है, उनमें शेष सम्पूर्ण भाग शीतस्पर्शवाला તે બધા શોતસ્પ પરિણામવાળા હેાય છે. ઉત્પત્તિ સ્થાન સિવાય ત્રણ પૃથ્વીચેમાં રોષ ભાગ ઉષ્ણુ સ્પર્શીવાળા હોય છે, એ કારણે ત્યાના નારક શીત ચેાનિક હાવાને કારણે ઉષ્ણ વેદનાના અનુભવ કરે છે પીંકપ્રભા ભૂમિમાં ઘણા ઉપપાત ક્ષેત્ર શીત સ્પર્શ પરિણામવાળા છે અને થાડા ઉષ્ણુ સ્પર્શ પરિણામ વાળા છે. જે પાથડાઓમા અને જે નારકાવાસામાં ઉપ પાત ક્ષેત્ર શીત સ્પશ પરિણામવાળાં છે, તેઓમા તે ક્ષેત્ર સિવાય શેષ સમસ્ત ભાગ ઉષ્ણુપ પરિણામવાળા હાય છે. અને જે પાથડાઓમાં તેમજ નરકાવાસેામા ઉપપાત ક્ષેત્ર ઉષ્ણુ સ્પર્શીવાળા છે તેએમાં તે ક્ષેત્રને છેડીને શેષ સ’પૂર્ણ ભાગ શીતસ્પર્શીવાળા હાય છે, એ કારણે ત્યાના ઘણા શીત સૈાનિક નારક ઉષ્ણુ વેદનાનેા અનુભવ કરે છે. ધૂમપ્રભા પૃથ્વીમા ઘણા ઉપપાત ક્ષેત્ર ઉષ્ણુ સ્પર્શ વાળા અને થાડાક જ શીત સ્પર્શ વાળા હાય છે જે પાથડા અને જે નારકાવાસામા ઉપપાત ક્ષેત્ર ઉષ્ણુ સ્પર્શીવાળા હાય છે, તેઓમાં શેષ
3
·