Book Title: Pani Piyush Payasvini
Author(s): Ramyarenu
Publisher: Omkar Sahitya Nidhi
Catalog link: https://jainqq.org/explore/002249/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ पणि- पीयूष - पयस्विनी दिव्याशीः संघएकता - संयोजक- परम पूज्यआचार्यदेवश्री ॐकार सूरीश्वरजी महाराजाः प्रेरकाः प.पू. आचार्यदेवश्री अरविन्दसूरीश्वरजी म.सा. प.पू. आचार्य देवश्री - यशोविजयसूरीश्वरजी म.सा. संपादिका रम्यरेणुः Page #2 -------------------------------------------------------------------------- ________________ श्रीशंखेश्वरपार्श्वनाथाय नमः । झी वाडामंडनश्रीशांतिनाथाय नमः । पूर्वापाद-श्रीभद्र-ॐकार-अरविन्द-यशोविजय-चन्द्रयश गुरुभ्यो नमः। पणि-पीयूष-पयस्विनी (अर्थान्वयसमासोपेता श्रीशोभनस्तुति-चतुर्विंशतिका, . रम्यपदधिकोपेताः प्रकीर्णकस्तुतयश्च) . दिव्याशी संपएकता संयोजक प.पू. आ. श्री विजय कारसूरीश्वरजी महाराजाः ... .. प्रेरक : .प. पू. आचार्यदेव श्री अरविन्दसूरीश्वरजी महाराजाः प. पू. भाचार्यदेव श्री यशोविजयसूरीश्वरजी महाराबाः : संपादिका : रम्यरेणुः : प्रकाशक : श्री फारसाहित्यनिधिः पार्श्वभक्तिनगरम्, भीलडीयाजी (बनासकांठा) Page #3 -------------------------------------------------------------------------- ________________ : દ્રવ્ય સહાયક : શ્રી પંકજ સોસાયટી જેનસંઘ પાલડી, અમદાવાદ-૩૮૦૦૦૭ વિ. સં. ૨૦૪૮ વીર સં. ૨૫૧૮ - ચૈત્ર સુદ-૨ છે. પ્રત-૭૫૦ પ્રથમત્તિ મૂલ્ય રૂા. ૬૦-૦૦ છે. પ્રાપ્તિ..સ્થાન , કાર સાહિત્ય નિધિ પાર્થભક્તિનગર, મું. ભીલડીયાજી (બનાસકાંઠા) - સોમચંદ ડી. શાહ જીવનનિવાસ સામે, પાલિતાણા-૩૬૪૨૭૦ | Tળ-વૃષ–યરિવના છે. अर्थान्वयसामासोपेता श्रीशोभनस्तुत-चतुर्विशतिका रम्यपदभञ्जिकोपेताः प्रकीर्णकस्तुतयश्च સરસ્વતી પુસ્તક ભંડાર હાથીખાના, રતનપોળ, અમદાવાદ-૧ સેવંતીલાલ વી. જેને ૨૦, મહાજન ગલી, ૨ જે માળે, ઝવેરી બજાર, મુંબઈ પાર્થ પ્રકાશન નીશાળ, ઝવેરીવાડ, અમદાવાદ-૧ મુદ્રકઃ કાંતિલાલ ડી. શાહ ભરત પ્રિન્ટરી” * ન્યુ માર્કેટ, પાંજરાપોળ, રીલીફરોડ, અમદાવાદ-૧ નઃ ૩૮૭૯૬૪ Page #4 -------------------------------------------------------------------------- ________________ પૂજ્યપાદ, પ્રશાન્તમૂર્તિ આચાર્ય ભગવંત શ્રીમદ્ વિજયઅરવિદભૂરીશ્વરજી મહારાજાનું આશીર્વચન શોભન સ્તુતિ સ્તુતિક્ષેત્રે અગ્રિમ હરોળની કૃતિ છે. સાધવજી હે ગુણાશ્રીજી તથા સાધવીજી દિવ્યગુણાશ્રીએ આ અદ્દભૂત કૃતિ પર વૃત્તિ કરીને એક સરસ સ્વાધ્યાયનું કાર્ય કર્યું છે. સાવીજીએ આવાં સાહિત્યિક કાર્યો કરતાં રહે એ જ આશીર્વચન. વિ. સં. ૨૦૪૮, કાર્તિકી પૂનમ –આ. વિજયઅરવિન્દસરિ પાલીતાણા / TTTS Page #5 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના વૃત્તિ: શબ્દ વાતાયન શોભન સ્તુતિ જેવી વિદ્વત્તાપૂર્ણ કૃતિ પર વૃત્તિ કરવાનું કામ આ સાન તે નથી જ. કઈ પણ કૃતિ પર વિવેચના આપી રહેલી કલમ માટે અલબત્ત આ નિયમ લાગુ પડે છે. બે-ચાર અર્થનુપ્રેક્ષાઓ એક સ્થળે મળતી હોય ત્યારે મૂળકારને શું કહેવાનું છે તે નિર્ણત કરવા માટે વૃત્તિકારના ગ્રંથોને તલસ્પર્શી દષ્ટિએ અવગાહ્યા હોય તે જરૂરી બને છે. આ અવગાહન તેની કલમમાં એક સુસ્પષ્ટતા ઉમેરે છે જે કહે કે, મૂળકાર આ જ વાત કહેવા માગે છે અને આ સિવાય બીજું કશું જ નહીં. આમ, વૃત્તિ આપણા માટે મૂળ ગ્રન્થકારના ભાવને જોવાનું મઝાનું શબ્દ-વાતાયન બની રહે છે. સરસ ખિડકી રોશન દાન. ભગવાન હરિભદ્રાચાર્યનાં કથનને મહાન ઉપાધ્યાયજીની ટીકા વિના આપણે શી રીતે ઉકેલી શકયા હેત? “વિંશતિ વિશિકાગ્રંથની જ વાત લ્યો તે, ગર્વિશિકા ઉપાધ્યાયજી મહારાજ દ્વારા વ્યાખ્યાન્વિત થઈ છે ત્યારે ભગવાન હરિભદ્રાચાર્યની ગર્મીમાંસા આપણી સામે અનાવૃત થઈ રહે છે જ્યારે ૧૯ વિંશિકાઓના ભાવે સુધી જવાનું અઘરું બની ગયું છે. આ અઘરાપણું સિદ્ધસેન દિવાકરજી મહારાજની દ્વાર્વિશિકાઓ જતાં સુસ્પષ્ટ બને છે. મહાન દિવાકરજીની ઘણી દ્વાર્વિશિકાઓ આપણા માટે અપારદર્શી કાચ જેવી હજુ છે. સમર્થ વ્યાખ્યાકાર જ એને પારદર્શી બનાવી શકે Page #6 -------------------------------------------------------------------------- ________________ સાવીજી હેમગુણાશ્રીજી તથા સાદવજી દિવ્યગુણાશ્રીજીએ મહાન ભક્તિયેગાચાર્યની કૃતિને સામે રાખીને હૃદયંગમ ટીકા આપવાને પ્રયત્ન કર્યો છે. - હું ઈચ્છું છું કે આ કૃતિ સાધ્વીજીના હાથે આ પછી સુસંપાદિત, વ્યાખ્યાયિત થઈને બહાર પડનાર ગ્રંથનું આ ચરણ બની રહે. મંગલ ચરણ! . સ્વાધ્યાયઃ પરમં તપ કહીને સૂવકાર મહાપુરુષએ જેને પરમ તપ કહીને બિરદાવ્યો છે એ સ્વાધ્યાયના માર્ગે ચાલી તપસ્વિની સાવીજી આન્તર લેક ભણી આગળ વધે! શબ્દ દ્વારા અશબ્દ તરફ. અનુભૂતિના એ પરમ લેકમાં જ્યાં શબ્દોની પહોંચ નથી. જ્યાં તર્કો વામણા લાગે છે. સ્વાધ્યાયી જ અમૃત લેકનાં દ્વાર ખખડાવી શકે છે. શ્રી હેમચંદ્રચાર્યજી મ.ની જમસ્યલી : –આ. યશોવિજયસૂરિ પ્રજાસત્તાક દિન ૨૬-૧-૯૩ Page #7 -------------------------------------------------------------------------- ________________ श्रीशलेश्वरपार्श्वजिनस्तुतिः (वसन्ततिलकावृत्तम् ) शंखेश्वरः सुरनराधिपपूजिताहिः । शंखेश्वरं भजत सर्वगतं सुपाचम् ॥ शंखेश्वरेण विहितं समजन्तुहितम् । . शंखेश्वराय भवभीतिहृते नमोऽस्तु ॥१॥ शंखेश्वरात् नु विपदस्तितरां सुसम्पद् । शंखेश्वरस्य कुरु मुक्तिपदं सुसेवाम् ॥ शंखेश्वरे मम मनोऽस्तु सदैव लीनम् । - शंखेश्वर ३ ! तव पदाम्बुजरम्यरेणुः ॥२॥ (युग्मम् ) श्रीशान्तिजिनस्तुतिः (अनुष्टुप) शान्तिर्विश्वभविकाब्ज-रविः शान्तिकरोऽस्तु नः । शान्तिं श्रितजनाज्ञान-तमस्तरणिमानम ॥१॥ शान्तिना पापपङ्कप्र-चण्डपूष्णाशिवं हृतम् । शान्तये मोहनिद्राहृन्मार्तण्डाय नमोऽस्तु ते ॥२॥ शान्तः सृता भवाताप-विधोर्वाक्चन्द्रिकाऽभया । शान्तेः स्याद् दर्शनं नेत्र-चकोरेन्दोः सदाऽभवम् ॥३॥ शान्ती मे मुनि-कैरव-कलाधरे मनो लीनम् । शान्ते ! भवाब्धिशीतांशो ! रम्यरेणुः पदे तव ॥४॥ (चतुर्भिः कलापकम् ) Page #8 -------------------------------------------------------------------------- ________________ શ્રી શંખેશ્વર પાર્શ્વનાથ ભગવાન E ( रम्यास्य- दिव्यदीपस्य, हेमज्योतिः सुहर्षदम् । ચાત્સવ મનોવાનાં, શ્રીગણેશ્વર પાર્શ્વ ! તે ||9|| સૌજન્ય : ગાંધી બાબુલાલ કુબેરદાસ Page #9 -------------------------------------------------------------------------- ________________ ઝીંઝુવાડામંડનશ્રીશાન્તિનાથ ભગવાન भव्याब्जदिव्यदेहार्क ! श्रीझंझुपुरभूषण ! શાન્ત ! તે હર્ષવારા અતિ રચમપ્રમાનિગમ 119 || સૌજન્ય: દેશી લક્ષ્મીચંદ જોઈતારામ 6.) Page #10 -------------------------------------------------------------------------- ________________ ૫૨મ પૂજ્ય યુગમહર્ષિ આચાર્યદેવ શ્રીમદ્ વિજયભદ્રસૂરીશ્વરજી મહારાજા જન્મ : વિ. સં. ૧૯૩૦ વૈશાખ સુદ ૬ રાધનપુ૨ દીક્ષા : વિ. સં. ૧૯૫૮ વૈશાખ સુદ ૧૫ રાધનપુર આચાર્યપદ : વિ. સં. ૧૯૮૯ પોષ વદ ૭ રાધનપુર સ્વર્ગવાસ : વિ. સં. ૨૦૩૩ જેઠ સુદ ૮ જુનાડીસા સૌજન્ય: દેશી હીરાલાલ ત્રીભાવનદાસ Page #11 -------------------------------------------------------------------------- ________________ સંઘ એકતાના શિલ્પી પ. પૂ. આચાર્યદેવ > શ્રીમદ્ વિજયન્કારસૂરીશ્વરજી મહારાજા જન્મ : વિ. સં.૧૯૭૯ આસો સુદ ૧૩ ઝીંઝુવાડા દીક્ષા : વિ. સં. ૧૯૯૦ મહા સુદ ૧૦ ઝઝુવાડા આચાર્યપદ : વિ. સં. ૨૦૧૦ મહા સુદ ૧ મહેસાણા સ્વર્ગવાસ : વિ. સં. ૨૦૪૪ વૈશાખ સુદ ૫ અમદાવાદ સૌજન્ય : શાહ ઇશ્વરલાલ પોપટલાલ Page #12 -------------------------------------------------------------------------- ________________ સમ..૫..ણ જેઓશ્રીના શ્વાસે શ્વાસે ગુરુભક્તિનાં સંગીત રેલાતાં હતાં. હૃદયનાં સ્પંદને સ્પંદને પ્રશમનાં કુવારા ઉછલતાં હતાં. રમે રેમે વિશ્વમૈત્રીનાં દીપ જલતાં હતાં. શાસનનાં સમસ્ત કાર્યોમાં પ્રત્યુત્પન્નમતિના પ્રખર વિધાતા હતાં. સંઘ એકતાનાં અજોડ શિલ્પ “શાસનકાજે જીવન સમર્પણ”ને સુંદર આદર્શ આચરણ દ્વારા જ બતાવનાર ‘તથા... " પ્રેરણાપીયૂષથી સિંચાયેલસ્વાધ્યાય સૌરભથી સુવાસિતસદ્દગુણેનાં સુમનસવડે ગુંથાયેલસંચમસ્વરૂપ તેરણ દ્વારા અમ જીવનદ્વારને અલંકૃત કરનાર પરમપકારી પરમ પૂજ્ય ગુરુદેવશ્રી કારસૂરીશ્વરજી મહારાજાના પુનિતપાણિપદ્મમાં... “આપનું આપેલ આપને અર્પણ કેમ કહી શકું એ ગ્રન્થ સમર્પણ” લિપાકાંક્ષી રમ્યણુની અનંતશ વંદના Page #13 -------------------------------------------------------------------------- ________________ श्रीगुरुवन्दना ( शार्दूलविक्रीडितवृत्तम ) भद्रो भव्य कभद्रकृद् भवभयं भिनत्ति भूभूषणः । भद्रं भव्य ! भवित्वभासनभरं भावेन भूयो भज ॥ भद्रेण भ्रमभाविनी च भणिता भक्तिगमा भारती । भद्राय भ्रमिभेदिने भगवते भाक्तो भजेद् भावतः ॥ १ ॥ भद्राद् भीतभगन्दरादिभयतो भृयाद् भवोद्भेदनम् । भद्रस्याभिधभावनं भवरुजः मेषगू भूतं भद्रदम् ॥ भद्रेऽभ्लाषत भूतभद्रकमरा भागीरथी भासुरा । भद्र ३ ! भोः ! भवदीय भास्वरपद रेणूभवान्याभवम् ॥२॥ युग्मम् ॥ ॐकारोऽयमलं कलौ स्ववसनैकस्थानमेवामतः । ॐकारं तत आश्रितो गुणततिः सत्पुष्प्रे षट्पादवत् ॥ ॐकारेण विना न मन्त्र इषिदः कीदृङ्महत्ताभिधे । ॐ काराय नमः क्षमासुरसरिद्धेमाद्रये श्रीमते ॥१॥ ॐकारात् प्रसृता प्रबोधहितदा वागू सिद्धिवात्सल्यधा । ॐकारस्य बभूवतुः परविदौ स्निग्निर्झरन्त्यौ दृशौ ॥ ॐकारे परमेष्ठिपञ्चकमभृत् भक्तैः सदाऽऽसेविते । ॐ कार ! भवतस्सुरम्यपद रेणूस्यां सदैकैषणा ||२|| युग्मम् ॥ Page #14 -------------------------------------------------------------------------- ________________ પ્રકાશકીય પરમકૃપાળુ પરમાત્માની કૃપાથી તથા પૂજ્યપાદ સંઘસ્થવિર આચાર્યદેવ શ્રીમદ્દ વિજયભદ્રસૂરીશ્વરજી મહારાજાનાં દિવ્યાશીષ સાથે સંઘ એકતા શિલ્પી પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્દ વિજય ઋારસુરીશ્વરજી મહારાજાનાં નામ સાથે સંકળાયેલી અમારી કાર સાહિત્ય નિધિ” શ્રેણિના અન્વયે ટુંક સમયમાં અનેખું આ પણ પીયૂષપસ્વિની' નામનું પુસ્તક પ્રકાશન કરતાં અમે આનંદની લાગણી અનુભવીએ છીએ. સરસ્વતી ઉપાસક શ્રીમાન રાજા ભેજની રાજસભામાં મૂર્ધન્ય પંડિત તરીકેનું સ્થાન અને માન પ્રાપ્ત કરનાર, જૈનશાસનમાં મહા પ્રભુભક્ત તરીકે પ્રસિદ્ધિને પામેલ, જેમની કૃતિ આજે પણ ભક્તિયોગના ક્ષેત્રમાં માઇલન ગણાય છે એવા મહાકવિ શ્રી ધનપાલજી ને મૂળે એમનાં નાનાભાઈ પણ સંયમી બનેલા શ્રી શોભન મુનિ પ્રસ્તુત તુતિનાં સર્જનહાર છે. - શ્રી શેભન તે એમનું જન્મ નામ હતું બાકી જે એમના જીવનને સામે રાખી નામ આપવાનું હોય, તે “સ્વાધ્યાયમુનિ જ નામ આપી શકાય. સ્વાધ્યાય એ એમના જીવનને પર્યાય હતે. એ સ્વાધ્યાયમાં થયેલી તદ્દગતતા તન્મયતા ને તદરૂપતામાંથી સર્જન પામેલી આ પ્રસ્તુત કૃતિ અવાવધિ સર્જિત અન્ય કૃતિઓમાં શિરમોર છે. એ શ્રી શેભન મુનિ કૃત ચતુર્વિશતિ સ્તુતિ ઉપર સુંદર સુધને સરળ શૈલીમાં “રમ્યપદભંજિકા, નામની વૃત્તિ લખવાનું કાર્ય પૂજાપાક પ્રશાંતમૂર્તિ આચાર્યદેવ શ્રી અરવિંદસૂરીશ્વરજી મ. સા. તથા પૂજ્યપાદ Page #15 -------------------------------------------------------------------------- ________________ ૧૦ મધુરભાષી આચાર્યદેવ શ્રીમદ્દ યશોવિજયસૂરીશ્વરજી મહારાજાનાં આશીર્વાદથી તેઓશ્રીની આજ્ઞાનુવર્તિ પૂજ્ય સાધવીજીશ્રી રમ્યગુણાશ્રીજી મ. ના શિષ્યાઓ વિદુષી પૂજ્ય સદવીજી શ્રી હેમગુણાશ્રીજી મ. તથા પૂજ્ય સાધવીજીશ્રી દિવ્યગુણાશ્રીજી મ. એ કરેલ છે. પૂ. સાદવજી મ. સા. દ્વારા કરાયેલ આ પ્રયત્ન ખરેખર અનુમોદનીય છે.. " દ્રવ્ય સહાયક: પરમકૃપાળુ પરમાત્મા શ્રી સંભવનાથ દાદાની કૃપા તથા પૂજ્યપાદ સંઘસ્થવિર આચાર્યદેવ શ્રીમદ વિજયસિદ્ધિસૂરીશ્વરજી મહારાજાની દિવ્યાશીષ તથા પૂજ્યપાદ વર્ધમાનતપોનિધિ આચાર્યદેવ શ્રીમદ્ વિજયભદ્રકરસૂરીશ્વરજી મહારાજાનાં શુભાશીર્વાદ જે શ્રી સંઘ પર અનવરત વરસી રહ્યા છે તે શ્રી પંકજ સેસાયટી જન શ્વેતામ્બર મૂર્તિપૂજક શ્રી સંઘે આ પુસ્તક પ્રકાશનને સંપૂર્ણ લાભ લીધો છે. જે અનુમોદનીય છે. સુદ્રક: ભરત પ્રિન્ટરી ના કાંતિભાઈ તથા તેમના સુપુત્રએ પુસ્તકને સૌષ્ઠવયુક્ત બનાવવામાં ભગીરથ પ્રયાસ કર્યો છે જે ધન્યવાદને પાત્ર છે. પ્રાન્ત, આ પુસ્તકનાં પઠન પાઠન દ્વારા સૌ પ્રભુભક્તિમાં લીન બની શ્રી શેભન મુનિ જે આનંદ પ્રાપ્ત કરે એ જ શુભેચ્છા. લિ. કાર સાહિત્ય નિધિ ટ્રસ્ટી ગણુ Page #16 -------------------------------------------------------------------------- ________________ સ્વકીયા સંવેદના સ્તુતિ એટલે શુદ્ધભાવેની જન્મદાત્રી અશુભ અધ્યવસાયને હરનારી ગંગોત્રી એકાગ્રતાની શિક્ષાદાત્રી એમાં પણ શોભનમુનિકૃત સ્તુતિચતુર્વિશતિકા એટલે સાહિત્ય ક્ષેત્રે સર્વોત્કૃષ્ટ કૃતિ.. જેમાં યમક અલંકાર લેવબદ્ધ શબ્દ રચના એવી છે કે સામાન્યતઃ બોલતા અર્થને ખ્યાલ પણ ન આવે...સાથે સાથે સર્વવ્યાપિતા પણ એટલી જ શેભનસ્તુતિચતુર્વિશતિકા માટે શું લખું? ગમે તેટલું લખાણ થાય તે પણ એ કૃતિ માટે અને એનાં કર્તા માટે ઓછું જ લેખાશે. જો કે શ્રી હીરાભાઈ કાપડીયાએ તથા સરલા ટીકાકારશ્રીએ સવ–સ્વ–પુસ્તકમાં સ્તુતિકારશ્રીનું જીવન આલેખ્યું છે માટે અહીં તે સ્વાધ્યાયાસક્ત તેઓશ્રીનાં પુનિતપાદપઢમાં-પૂર્ણાહેભાવનાં પરિમલથી પરિવાસિત પ્રણામનું પુષ્પ ધરીને એક જ યાચના કરીશું કે તેઓશ્રીની સ્વાધ્યાયલીનતાને તેમાંથી સેમે ભાગ જે અમને મળી જાય તે ય જીવન સાફલ્યતાને પામ્યું તેવું માનીશું. પ્રકાશનની પૂર્વસંધ્યા... એક દિવસ પ્રતિક્રમણમાં “ત્વમશુભા ભિનન્દન” નામની શ્રી અભિનન્દન સ્વામિની સ્તુતિ સાંભળી સંસ્કૃતપ્રિયમન અર્થદષ્ટિ તરફ આકર્ષાયું પણ માત્ર ૫૦% અર્થજ્ઞાન થયું ત્યારથી નિર્ણય કરા કે શ્રીશનિસ્તુતિચતુર્વિશતિકાનું સમાસ અર્થ સાથે પઠન કરવું અને મને ધરતીમાં ધરબાયેલ જિજ્ઞાસાનું બીજ વાવ સિદ્ધાચલજીનાં છ'રિ પાલિત સંઘમાં અધ્યયનનાં અંકુરરૂપે પ્રગટયું અને એ અધ્યચનમાં જ પૂજ્યશ્રીની પ્રેરણાનાં પીયૂષ સિંચાયા ને આજે પુસ્તક પ્રકાશનારૂપે ફલિત થઈ રહ્યું છે . આનંદની વાત તે એજ કે પરમ પવિત્ર તીર્થાધિરાજની પાવન સાનિધ્યમાં પ્રારંભેલ પઠનયાત્રા એજ તીર્થાધિરાજમાં પુસ્તક પ્રકાશનનાં પગથારે પહોંચી રહી છે. Page #17 -------------------------------------------------------------------------- ________________ ૧૨ ' પુસ્તકનાં અભિધાન વિષે... સ્તુતિ એ પ્રભુભક્તિનું અંગ છે. પ્રભુભક્તિનિમિત્તિકા સ્તુતિ સાંસારિક સંતાપને હરીને આત્માને શીતલતા આપનારી હેવાથી “સરિતા'ની ઉપમા ખૂબ જ રોચક લાગી તેથી જ પણિ સ્તુતિ, પીયૂષ =અમૃત, પસ્વિની=નદી. સ્તુતિરૂપી અમૃતની નદી.. ખરેખર સ્તુતિ-સ્વાધ્યાયરૂપ સલિલ દ્વારા પ્રાણિઓનાં કર્મકાદવને દૂર કરીને સિદ્ધિનાં સાગરમાં સમાવી દેનારી હેવાથી ઉક્તનામ સાર્થક્તાને ભજે છે. પ્રસ્તુત ગ્રંથ બે વિભાગમાં વિભાજિત કરેલ છે. પ્રથમ વિભાગમાં કીશોભનસ્તુતિચતુર્વિશતિકા વર્તમાનકાલીન ૨૪ તીર્થંકર પરમાત્માની તુતિ-અન્વય–અર્થ–સમાસ-સમાસવિધાયકસૂત્ર તથા સૂત્રનિર્દેશ સાથે કૃત તદ્ધિત પ્રત્યે સહિત લખાઈ છેજેમાં શ્રીશેભનસ્તુતિ ઉપર રચાયેલી ધનપાલજી, જયવિજયં જગણિ, સિદ્ધચન્દ્રગણિ-ટીકાઓ તથા અજિતશેખરસૂ. મ. વિરચિત સરલાટીકા વિગેરે તેમજ શબ્દરત્નમહોદધિ, શ્રીસિદ્ધહેમ શબ્દાનુશાસન– લઘુવૃત્તિ-મધ્યમવૃત્તિ– બૃહદવૃતિ- સમાસસુબેધિકા ઈત્યાદિ ગ્રંથના આધારે અર્થધને પ્રયાસ કરાય છે. દ્વિતીય વિભાગમાં ' , અતિ પ્રચલિત એવી જ્ઞાનપંચમી–મૌન એકાદશી-દીપાલિકાપર્યુષણ પર્વ–શ્રીસિદ્ધચક્રજી–તીર્થવદનાની સ્તુતિઓ તથા સ્નાતસ્યાસંસારકાવાનલ- ભક્તામર – કલ્યાણુમંદિર - સકલકુશલવલ્લી રત્નાકરપચીશીની આદ્યગાથાશ્રેયાશ્રિયા વિગેરેની પાદપૂર્તિતુતિ કુલ૧રસ્તુતિની રમ્યપદભજૂિકાવૃત્તિ સાથે અન્વય-અર્થ-સમાસે વિગેરે લખાયેલ છે. “પમલિકા” નામની ભીતર.. 2 અજ્ઞાનતાની અટવીમાં અથડાતાં અમારા જેવાને જિનશાસનની સત્ય પહેચાન કરાવી વૈરાગી બનાવી વીરવાટે વહેતાં ક્ય એટલું જ માત્ર નહિ. કિન્તુ સાધુતાનાં પ્રાણસમા સ્વાધ્યાય-અધ્યયન માટેની સર્વ પ્રકારનાં ગદાનપૂર્વકની પ્રેરણા...અમે નિશ્ચિત મનથી અભ્યાસમાં જ રહીએ તે માટે મુકામને તમામ કાર્યબેજ સ્વશિરે લઈ સ્વાધ્યાય Page #18 -------------------------------------------------------------------------- ________________ ૧૩ શીલતાનાં એવા તે સંસ્કાર આપ્યા છે કે જેને ઉપકાર વર્ણવવા માટે શબ્દકોષમાંથી શબ્દો મળતાં નથી. સંસારીસંબધે માતા, સંયમીસંબધે ગુરુણીજી, સ્વાધ્યાયશીલતાનાં સંસ્કારદાત્રી આમ ઉપકૃતિત્રિવેણીનાં આરે ઉભેલાને ગુરુમાતાનાં ઉપકારોનું ઋણ લાખે કર માં ય ચૂકવી શકીએ તેમ નથી. એવા ગુરુમાતાની કૃપાથી નિર્મિત આ કૃતિમાં ગુરુમાતાનું પુનિત અભિધાન સંગત થાય તે હેતુથી “ચપરમજિનવૃત્તિ નામ રાખવામાં આવ્યું છે. ર=સુંદર, ઘ=પદેને, મક્ષિકા છુટા છુટા કરીને અને દર્શાવનારીવૃત્તિ તે રચાવમવિકૃત્તિઃ જે અન્વયામુસારિણી છે. રમ્યપદભસ્જિકાવૃત્તિનાં આધારભૂત ગ્રન્થ... - અમરકેષ–અભિધાનચિતામણિનામમાલા-અનેકાર્થકેષ, મેદિની વિશ્વકેષ-જયન્તિ-અજય વિગેરે કેનાં પાઠો ઉલ્લેખ કર્યો છે. સ્તુતિ તરંગિણ-અન્ય અન્ય સ્તુતિની પુસ્તિકાઓમાંથી અશુદ્ધિવાળા પાઠે દૂર કરી શુદ્ધ પાઠે લેવા સાથે સાથે પાઠાન્તરેની ધ પણ કરવાનો પ્રયાસ કરેલ છે. • આ છે દેના લક્ષણે માટે-છનુશાસન-સાહિત્યશિક્ષામંજરી છોડમૃતરસ, મંજરી વિ. શાસ્ત્રોમાંથી દેનાં લક્ષણે ઉદ્ધતા કરેલ છે. સાથે સાથે સિદ્ધહેમશબ્દાનુશાસન-લઘુવૃત્તિ મધ્યમવૃત્તિબૃહદવૃતિ ઉણાદિગણું, સમાસસુબોધિકા દ્વારા સમાસે શબ્દસિદ્ધિઓ, 'તદ્ધિત–પૃપ્રત્યયેનું દિગ્દર્શન કરાવાયું છે. અભિધાન તથા અન્ય અન્ય ટીકા માંથી શબ્દોની વ્યુત્પત્તિએ લીધેલી છે. સંશાધન અંગે કેટલું– આ ખાસ દ્વિતીય વિભાગમાં રહેલી પ્રકીર્ણકસ્તુતિઓ ખૂબ જ અશુદ્ધિવાળી હતી તેનું શુદ્ધિકરણ પૂજ્ય ગુરુભગવંતનાં સહારે શક્ય પ્રયત્ન કરવા પ્રયાસ કર્યો છે છતાંય-ન સુધારી શકાય તેવા છેડા અશુદ્ધિસ્થાને એમને એમ રાખીને માત્ર અર્થબંધન કરાયું છે. જેમકે-શ્રીકલ્યાણમંદિરવીરજિનસ્તુતિ-જો-૧ વરિ-૪ માં “બિનસ્કેિચ અહીં ભંગ થાય છે. રોજ-રૂ if “ગુલા ” Page #19 -------------------------------------------------------------------------- ________________ ૧૪ અહીં પણ ભંગ થાય છે. જન્ટોન-8 પં7િ-૨ “વિચારમઝામ” અહીં સન્ધિ અશુદ્ધ છે. “કચોકમાણ થવું જોઈએ પરંતુ તેમ કરતાં છંદત્રુટિ થતી હોઈ એમને એમ રાખેલ છે. અમને પ્રાપ્ત થયેલ વિવિધ પાઠભેદમાંથી અર્થદષ્ટિએ સંગતપાઠેની નોંધ આપી છે. તદ્દન અશુદ્ધપાઠોની ઉપેક્ષા કરી છે. ઉપકાર સ્મૃતિઃ ત્રણસ્વીકૃતિઃ - પ્રાતે પ્રસ્તુતપ્રકાશનમાં પ્રત્યક્ષ પક્ષ રીતે સહાયક થયેલ ઉપકારીઓને આ અવસરે વંદન સ્મરણ કરવાનું કેમ ચૂકાય? સદાય દિવ્યાશિષને વરસાવતા–યુગમહર્ષિ દાદા ગુરુદેવશ્રી શ્રીમદ્ વિજય ભદ્રસૂરીશ્વરજી મહારાજા. ભદધિતારિણી સંતાપહારિણી ભાગવતી દીક્ષાદાતા અને સદાય સ્વાધ્યાયની સુધાનું સિંચન કરનારા ગુરુદેવશ્રી શ્રીમદ્ વિજય કારસૂરીશ્વરજી મહારાજા. સમયે સમયે સલાહ-સૂચન દ્વારા આ પુસ્તિકાને સૌષ્ઠવયુક્ત સંસ્કારિત કરનાર તથા આ પુસ્તિકાનાં સાદ્યન્ત વાંચન દ્વારા અશુદ્ધિ દર્શન કરાવનાર અનન્યપકારી સ્વાધ્યાયૂકલક્ષી પૂજ્ય આચાર્ય ગુરુદેવ શ્રીમદ્દ વિજયઅરવિન્દસૂરીશ્વરજી મહારાજ. પ્રતિપળ પ્રસન્નતા પ્રવર્ષે વાત્સલ્યવારિધિ અધ્યયન-અધ્યાયન માટેની પ્રેરણા-પ્રોત્સાહન આપતાં પૂજ્ય આચાર્ય ભગવંત ગુરુદેવશ્રી શ્રીમદ વિજયયશવિજયસૂરીશ્વરજી મહારાજા... પુસ્તક લેખનમાં જ્યાં જ્યાં અટક્યાં, પ્રશ્નો તેમજ અશુદ્ધિઓએ જ્યાં જ્યાં મુંઝાયા, ત્યાં ત્યાં વિના વિલંબે પત્ર દ્વારા અમારી મુંઝવણ દૂર કરનારા પરમોપકારી પં. પ્રવર શ્રી પ્રદ્યુમનવિજયજી મ. સા. તથા પંન્યાસ પ્રવર શ્રી શીલચંદ્રવિજયજી મ. સા. પુસ્તક પ્રકાશન અંગેની તમામ જવાબદારી પિતાનાં શિરે લઈ પિતાનાં સંપૂર્ણ માર્ગદર્શન હેઠળ આ પુસ્તિકા તૈયાર કરાવનાર સંશોધક પૂજ્ય મુનિરાજશ્રી મુનિચંદ્રવિજયજી મ. સા Page #20 -------------------------------------------------------------------------- ________________ જીવનટિકામાં વિરક્તિના વારિ સીંચીને વૈરાગ્ય-વિરતિની સુંદર હરીયાળીનાં સર્જનહાર તપસ્વીરન પૂજ્ય પિતા-મુનિરાજ શ્રી ચઢિયશવિજયજી મ. સા. ** જ્યારે જયારે જે પૂછીએ તેને સુસ્પષ્ટ પ્રત્યુત્તરદાતા, જરૂરી પુસ્તકે મંગાવીને સતત પ્રોત્સાહન આપનાર બધુમુનિરાજશ્રી પૂ. ભાગ્યેશવિજયજી મ. સા. તથા પૂ. મહાયશવિજયજી મ. સા. - સંદેવ પ્રસન્નવદના વાત્સલ્યગંગોત્રી સમા વયેવૃદ્ધ સ્થવિરા દાદી ગુણીજી શ્રી મનકશ્રીજી મ. સા.. - આસેવનશિક્ષાનાં ટાંકણા દ્વારા અમ જીવનશિલ્પનાં ઘડવૈયા પરમ તપસ્વિની પરમોપકારિ પૂજ્ય ગુરુણીજીશ્રી સુવર્ણાશ્રીજી મ.સા. ' અનન્યપઠારિણી, પરમહિનૈષિણી-સ્વાધ્યાય સંસ્કારદાત્રી પૂજનીય ગુરુમાતા શ્રી રમ્યગુણશ્રીજી મ. સા. - ઉપરોક્ત સર્વે ઉપકારી પૂજ્યશ્રીએનાં પાદપત્રમાં અનેકશ વન્દના... પુસ્તકની પૂર્વ તૈયારીમાં-અન્ય અન્ય દષ્ટિએ સહાયક થયેલ વિવાદાતા પ્રાધ્યાપકવર્યશ્રીવ્રજલાલભાઈ, છબીલદાસભાઈ, માણેકલાલભાઈ, શ્રી ચંદ્રકાંતભાઈ, શ્રી રાજેશભાઈ, વિગેરેની સ્મૃતિ થઈ આવે તે - સાહજિક છે. ' આ પુસ્તક પ્રકાશનનાં પ્રથમ પ્રયાસને કારણે તદ્યોગ્ય જાણકારીને બિલકુલ અભાવ છતાંય વિના મુશ્કેલીએ સુંદર રીતે કાર્ય પૂર્ણ કરનાર ભરતપ્રિન્ટરીનાં શ્રીયુત કાન્તિભાઈ તથા તેમના સુપુત્ર કિરીટભાઈ, ભરતભાઈકમલેશભાઈ, મહેન્દ્રભાઈ વગેરેને આ આ અવસરે કેમ વિસરાય? પ્રાતે પુસ્તક પ્રકાશનમાં જ્યાં જ્યાં ક્ષતિ દેખાય તેને સુજ્ઞજોએ સુધારવી એજ પ્રાર્થના કરીને જિનાજ્ઞા વિરુદ્ધ કોઈપણ લખાયું હોય તે વિવિધ ક્ષમા યાચીએ છીએ... શ્રી સિદ્ધાચલજી મહાતીર્થ યતીન્દ્રભુવન પાલીતાણા પૂજ્યપ્રસત્તિપાત્રી પષદી-૮ સેમવાર, રમ્યણું તા-૧૩-૧-૧૯૯૨ લિ. Page #21 -------------------------------------------------------------------------- ________________ - संकेत-मुचि .... समास विधायकसत्रा. १. इ. दू.-इतरेतरद्वन्द्व समास | "चाऽर्थे छन्द्रः सहोतो" ३।१।११७ २. समा. द्व.-समाहार द्वन्दा समास ३. द्वि.त. पु.-द्वितीया तत्पुरुष "श्रितादिभिः". .. ३९६२ समास ४. तृ.त. पु.-तृतीया तत्पुरुष "कारकं कृता" - ३१६८ समास ५. च. त. पु.-चतुर्थी तत्पुरुष | "हितादिभिः"... ३१७१ समास ६. पं. स. पु.-पंचमी तत्पुरुष । पञ्चमीभयाः १९७१ समास ७. प. त. पु.- षष्ठो तत्पुरुष षष्ठ्ययनाच्छेषे ३१७६ समास ८. स. त. पु.-सप्तमी तत्पुरुष "सप्तमी शौण्डधिः" ३२१८८ समास ९. न. त. पु.-नञ् तत्पुरुष "नञ्', ३१५१ समास १०. माहि. त. पु.-प्रादि तत्पुरुष "प्रात्यवपरिनिरादयोगतकान्त." समास ११. गति. त. पु.-गति तत्पुरुष "गतिकम्यस्तत्पुरुषः" ३१७२ समास १२. उप. त. पु.-उपपद तत्पुरुष ङस्युक्तं कृता" . ३२११४९ समास १३. सु. पू. त. पु.-सुपूर्वपद तत्पुरुष | "सुः पूजायाम्" ३१॥४४ समास १४. कु. पू. त. पु.-कुपूर्वपद तत्पुरुष "गतिक्वन्य०" ३२१४२ समास Page #22 -------------------------------------------------------------------------- ________________ संकेत चि १५. वि. पू. क. - विशेषण पूर्वपदकर्मधारय समासः १६. वि. उभः कः - विशेषणउभयपद - इ-कर्मधारय - १७ वि उ. क. - विशेषण उत्तरपदकर्मधारय समासः १८. उप. पू. क. - कर्मधारय - - उपमान- पूर्वपद -समास: -समास: १९. उपमानोत्तर - कर्म. उपमानोत्तरपद - कर्मधारय ' समासः २०. अव. पू.क. - अवधारण - पूर्वपदकर्मधारय समासः २१. द्विगु. क. - द्विगु कर्मधारयसमासः २२. म. प.. लो.क.- मध्यमपद लोपीकर्मधारय समासः २३. स. ब. व्री. - समानाधिकरणबहुवीहि समासः २४. स. ब. ब. व्री. - समानाधिकरणबहुपद - बहुव्रीहि -समास: २५. अव्ययव. श्री - अध्यय-बहुव्रीहि. -समास: १७. समासविधाanart विशेषणं विशेष्येणैकार्थ्य” ० ३।१।९६ 29 "बृन्दारक- नाग- कुञ्जरेः " ३|१|१०८ "उपमानं सामान्यः" ३|१|१०१ 99 “उपमेयं व्यान्नाचैः स्वाभ्यामुतौ” ३|१|१०२ "संख्या समाहारे प द्विगुञ्चा" "" 99 " एकार्थ खानेकं च" 29 ३|१|३९ “ मयूरव्यंसकेत्यादयः” ३|१|१|१६ 99 99 "" "" "" 29 ३|१/२२ " Page #23 -------------------------------------------------------------------------- ________________ संकेतसचि समासविधाययसूत्रो २६ व्य. ब. बी.-व्यधिकरण- उष्ट्रमुखादयः" ।। १२३ बहुव्रीहि-समासः २७. उप. ब. वी-उपमान बहुव्रीहि समासः २८. उपमानोपमेय. ब. वी... उपमानीपमेय-बहुव्रीहि समासः २९. प्रादि. ब. वी.-प्रादि बहुवीहि-समासः ३०. न. ब. वी.-नञ्-बहुव्रीहि समास. . . ३१. महार्थ. ब. वी.-सहार्थ. . "सहस्तेम". .. ।२४ बहुव्रीहि-समास: ३२. सं. ब. बी.-संख्यार्थ बहुव्रीहि- "सुज्वाथै संख्या संख्येये० ३३११९ समासः ३३. अव्य.स.-अव्ययीभाव-समासः “विभक्ति-समीप-समृद्धि०" ३।१।३९ Page #24 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् शुद्धम् अङ्गजालम पृष्ठम् पतिः शुद्धम् ४ ९ जिनोत्तमाः ५ २१ १० ५ (सु. पू. त. पु.) कज१८ मानवमहिताम् १६ २० श्री पशृङ्खलाम् १६ २५ सननलितारी શ્રી વજશૃંખલાદેવીને અસાધારણ રીતે नमः४२ ४२... १८ १६ नन्दितासुरव२१. २६ प्रकृष्टाश्चासौ २४. नवश्चासौ निर्मथितोद्धताजिन.१७ विशिख विशिख पृष्ठम् पतिः २६८ હંમેશા २६. २० अपातनुतापाः ! २८ १ नराऽऽहितेहिते २८ १५ (सु. पू. त. पु.) २९ ११ (स.ब. ब. बी.) २९ १४ घनश्चासौ २९ २० दूनाश्च ३० २३ घा...घ .३१ १९ स: विदधती ३२ २१ अमराणां भवसरित्पतिः सभीरपाताल ३७ १५ ४० २ ४४ १६ १९ .४८ १ અપયશ बाधा उपशम-सौख्यम् पङ्क्त्या कविधिषणायाः विहाय:सद्राजी तनुमदवने श्वेतभाः २४ २५ २० २ 'ऊनार्थ' (सु. पू. ब. बी.) । ४९ २० Page #25 -------------------------------------------------------------------------- ________________ ५९ ११ पृष्ठम् पतिः शुद्धम् । पृष्ठम् पतिः । शुद्धम् ५० ४ नभःसत्- ७९ १९ .. -मेरवः ५५ १० अवतः -मेरवः कमलेन ८० ४ . कलधौतेन સેવાયેલા २० (स. ब. ब. बी.) ८० २० सेवितम् १ भ्राम्यन्तश्चामी ___रतामरसेवितम सर्वत्र प्राम्यम्जन्त. . .. क्षणप्रदम् વાંચવુ .. . वरदम् अा६४ २२ वनवरतरसा- ' विततेक्षणम् ६५ १९ यस्मिन् प्रकाराः नवालानबाहो ! ध्वान्तान्तम् ६७ २१ मेदुराः ६८ १८ अप्रतिमदमवती -हृधामरम् ६८ २० हारताराः ९३ ६ (अव्य. ब. प्रो.) सन्नालीका पाली ९४ ९. -लाभङ्गमहारथः ९४ १० -लाभङ्गमहारिभिद् ७६ ११ समाः ९५ ४ -पिङ्गलरुचिः મુનિઓનાં ગુરુ ९ राजन्सखेः ७७ . ९ ५/१/७६ १०९ ९ मीममहा० ७७ १० यतिगुरोः अघः ७७ १४ मतमानवैरम् उषिता घ सहासनमेरव १२४ १८ .. કરાવાયું . १२५ सर्वध-नखां पादयोः भियः FFERE Page #26 -------------------------------------------------------------------------- ________________ शवो ८ १५४ १६२ ४ • घञ् पृष्ठम् -पतिः शुद्धम् । पृष्ठम् पतिः शुद्धम् १२७ १५ अपाता- १७५ २१ समाधिसमेता १२८ ३. . -निभाम्भोधि० १७६ १ -च्छासनसेविका १२८ २३ नालीकालीवत् १७६ ११ समाधियुक्त श्री यस्मात् १७८ १२ पृषत्क१४७ ११ . तानि इदिनी २२ . जिनेश्वराः २७९ २० १ . भूरिभङ्ग: माधंचासौ १७. नीराकरान्त सुव्रतश्रेष्ठिनः संसारनीगकरः विन्द्रच्छन्दः १५७ १० ..रोहतः १८४ १० हार्दन्त्विदम् रुचिराः मोघः __डुइंग १८५ २० भूतानि स्नापन १८७ २ कैवल्यम-. १८९ २० संचासो १६२. १८ देंहाः श्रीअम्बिकायै १६३५. तपो १९२ ११ - वीथी -निग्रहो १९२ २१ वस्तुवीथी श्रीयुतः १९३ सर्वत्र शुल्कशाला१६४ २०. चश्त्प श्चाक्षम् १९५ , शुल्कशाला१६५ २१ सितरुचिरिचयः शुल्कशाला१६६ ५ सितरुचिः १९३ १५ तन्नाम१६६ ९ ... सितरुचिः १९३ १८ द्वयुप१६६ २२ शिवतिलकसमाः -लक्षणया वृद्धि कृतवान् १९४ १९ सर्वार्थसिद्धो १७१ १९ येषां तेऽर्थाः नागाल्यं म्रियते गुरवः बोभ्यः साधी १७४ १५ श्रीमम्बिकाख्या १९८ १० कल्याणानि. १७५ ४ -व्रजास्ततमा सम्यग्रशां १७५ १८ . भृग्या । २०२ ३ प्रवर्तनम् १६८ २०० Page #27 -------------------------------------------------------------------------- ________________ २०३ २४ गृह्णातीति २०४२५ : रक्षतु २०७ २०७ २१ २ पृष्ठम् पतिः शुद्धम् । पृष्टम् पतिः शुद्धम् भुवं पयोदः २०३. २ चश्चच्चक्रधरा २४५ १४ -कल्पद्रुम० . २४६ २२. श्रीसिद्धान्त २४८.३ .. प्रवृत्ति २०६ ९ -नखश्रेणी २५१ ९ अभीप्सितदम् २०६ १५ -कीतिः २०६ १७ शिशोः २५३ १ धत्तरे २०७ ७ - पिता वा २५४ १ पुष्करावर्तः २०७ ११ वज्रादिशस्त्रास्फालनेन २५४ १३/१४ . सर्वत्र-कीत्ति: १६ कोटीरमुष्णीषं २६० २० सकलविघ्नम् . -षण्ढयोः २६३ २३ तीर्थकृद्भगवता२०७ २३ अध्यो २६४ २३ क्षमीभृत् १३ विलसत्कोटीराणि २६४ २३. बिभर्ति-क्षमाभृत् २०८ १३ २६५ १५ ट्यण २०८ १४ -विलसत्कोटीराणि २६६ २३ (ष. त. पु.) २०८ १८ -भक्तिनतेन्द्र० २६७ १४ -गरुडयक्षस्य २०८ २३ २६८ २३ -क्रमणाम्ब० २०९ सर्वत्र -नख २६९ वाम्भोभृतैः १३ कथमाराध्येत? प्रसून समाहारस्तेषां २७४ १० राजन्सखे: मास्तिथिदिग्. परिपाटयां २७४ १३ - अच् -प्रशामके २७७. १ केवलमेव पुष्पौघ० २७७ १५ वार्षिककर्तव्यानि भावावनाम ऋषिमण्डलस्तवे २२५ ५ सुरकृतैः २८८ १८ दत्तचित्ताः २२७ १३ -षडगैम्भी २९३ २३ - पादयोः २२९ १७ योगिजनैः २९३ २४ युगं द्विकम् २३३ ९ दुहृदः २९५ २२ वृत्तान्तार्थ नख२९६ ९ स्तुति वयाँ २९६ २३ . अङ्गिनश्च सर्वज्ञस्य २९८ १५ सम्यग्दृष्टिवत्त्वं २४० १० निकराः । ३०० २ মায় २१५ १ २२१ २२३ . २२३ Page #28 -------------------------------------------------------------------------- ________________ क्रमांकम् १ 8 ७ ११. १२ १३ १४ १५ १६ १७ १८ १९ २० अनुक्रमणिका 15 स्तुतिः श्री ऋषभजिनस्तुतिः श्री अजित जिनस्तुतिः श्रीशम्भवजिनस्तुतिः श्रीअभिनन्दनजिनस्तुतिः श्री सुमतिजिनस्तुतिः श्रीपद्मप्रभजिनस्तुतिः श्रीसुपार्श्वजिनस्तुतिः श्री चन्द्रप्रभजिनस्तुतिः श्री सुविधिजिनस्तुतिः श्रीशीत लजिनस्तुतिः श्रीश्रेयांसजिनस्तुतिः श्रीवासुपूज्यजिनस्तुतिः श्रीविमलजिनस्तुतिः श्री अनन्त जिनस्तुतिः श्रीधर्म जिनस्तुतिः श्री शान्तिजिनस्तुतिः श्री कुन्थुजिनस्तुतिः श्री अरजिनस्तुतिः श्रीमल्लिजिनस्तुतिः श्री मुनिसुव्रतजिनस्तुतिः पृष्ठम् १ १३ १७ २४ २९ ३६ ४३ ५० ५४ ५८ ६४ ७३ ७९ ८४ ८८ ९६ १०४ ११२ ११७ Page #29 -------------------------------------------------------------------------- ________________ . . . २४ · क्रमांकम् पृष्ठम् १२३ १२९ به س ه • १६० م mar س १९२B س स्तुतिः श्रीनमिजिनस्तुतिः श्रीनेमिजिनस्तुतिः श्रीपार्श्वजिनस्तुतिः श्रीमहावीरजिनस्तुतिः द्वितीयो विभागः श्रीज्ञानपञ्चमीस्तुतिः श्रीमौनएकादशीस्तुतिः श्रीसरस्वतीस्तुतिः श्रीदीपालिकास्तुतिः स्नातस्यापादपूर्ति-श्रीवीरमिनस्तुतिः संसारदावानलपावपूर्तिमीवीरजिनस्तुतिः भक्तामरपादपूर्तिश्रीऋषभदेवस्तुतिः । कल्याणमन्दिरपादपूर्तिश्रीवीरजिनस्तुतिः सकलकुशलवल्लीपादपूर्तिश्रीशान्तिजिनस्तुतिः श्रेयःश्रियामिति-पादपूर्तिश्रीपार्श्वजिनस्तुतिः श्रीपर्युषणापर्वस्तुतिः श्रीसिद्धचक्रस्तुतिः श्रीतीर्थवन्दनास्तुतिः श्रीगुरुस्तुतिः ه م १.९३ २०६ २२० २३२ م م ه २४२ २५२ २६१ २६९ २८० م م ه ० ع س Page #30 -------------------------------------------------------------------------- ________________ नमः श्रीशंखेश्वरपार्श्वनाथाय पूज्यपाद-भद्र-ॐकार-अरविन्द-यशोविजय-चन्द्रयशंगुरुभ्यो नमः रम्यपदभञ्जिकोपेत-पणि-पीयूष-पयस्विनी श्रीशोभनस्तुतिचतुर्विंशतिका श्री ऋषभदेवस्तुतिः भव्याम्भोजविबोधनकतरणे ! विस्तारिकर्मावली. रम्भासामज! नाभिनन्दन ! महानष्टापदाभासुरैः । भक्त्या वन्दितपादपद्म! विदुषां संपादय प्रोज्झितारम्भासाम! जनाभिनन्दन! महानष्टापदाभासुरैः॥१॥१॥ ..: अन्वय-भव्याम्भोजविबोधनकतरणे ! विस्तारिकर्मावलीरम्भासामज ! महानष्टापद् ! आभासुरैः असुरैः भक्त्या वन्दितपादपद्म'! प्रोज्झितारम्भ ! असाम ! जनाभिनन्दन ! अष्टापदाम ! नाभिनन्दन ! विदुषां. महान् सम्पादय ।। અથ–ભવ્ય જીવે રૂપી કમલેને વિકસિત કરવામાં અદ્વિતીય સૂર્ય સમાન ! વિસ્તાર પામવાના સ્વભાવવાળી કર્મોની શ્રેણિ રૂપી કદલીને ઉમૂલન કરનાર હાથી સરખા! મોટી નષ્ટ થઈ છે આપત્તિઓ જેને એવા ! દેદીપ્યમાન અસુરો વડે ભક્તિથી વંદાયેલા છે ચરણ કમેલ જેમનાં એવા, સારી રીતે ત્યાગ કરાયો છે. આરંભને જેમના વડે એવા, રેગરહિત, માણસને આનંદ આપનાર, સુવર્ણ જેવી કાતિવાળા હે નાભિરાજાનાં પુત્ર! વિદ્વાનનાં મહાત્માને કરે... Page #31 -------------------------------------------------------------------------- ________________ [२] श्री ऋषभदेव-स्तुतिः समास भव्याम्भोजविबोधनकतरणे ! – अम्भसि जायन्ते स्म-अम्भोजानि, 'सप्तम्याः' ५।१।१६९....ड ( उप. त. पु.) भव्याः एव अम्भोजानि-भव्याम्भोजानि, (उपमानोत्तर. क. अथवा अव. पू. क.) भव्याम्भोजानां दिवोधनम्-भव्याम्भोजविबोधनम्, . कृति' ३।१।७७ (प.त.पु.) एकश्चासौ तरणिश्च-एकतरणिः, 'पूर्वकालैकसर्वजरत्पुराणमवकेवलम्' ३।१।९७ (वि. पू. क.) भव्याम्भोजविबोधने एकतरणिः ( इव )भव्याम्भोजविवोधनकतरणिः, तत्सम्बोधनम् - भव्याम्भोजविवोधनकतरणे ! 'सिंहाथैः पूजायाम् ' ३।१।८९ (स.त.पु.) . . . विस्तारिकर्मावलीरम्भासामज ! विस्तरतीत्येवंशीला विस्तारिणी 'अजातेः शीले' ५।१।१५४...णिन् , कर्मणाम् आवली-कर्मावली, (प.त.पु.) विस्तारिणी च सा कर्मावली च-विस्तारिकमविली, (वि. पू. क.) 'पुवत्कर्मधारये' ३।२।५७ पुंवद्भाव, विस्तारिकर्मावली एव रम्भा-विस्तारिकर्मावलीरम्भा, ( अव.पू.क.) विस्तारिकर्मावलीरम्भाम् उन्मूलयतीति-विस्तारिकर्मावलीरम्भोन्मूलकः, ‘णकतृचौ' ५।१।४८....णक, (उप.त.पु.) साम्नः जात:-सामजः, 'अजातेः पञ्चम्याः' ५।१।१७०....ड, (उप. त. पु.) विस्तारिकर्मावलीरम्भोन्मूलकः सामजः .- विस्तारिकर्मावलीरम्भासामजः, तत्संबोधनम्-विस्तारिकविलीरम्भासामज ! (म.प.लो.क.) । नाभिनन्दन ! नन्दयति जनान्-नन्दनः, 'नन्द्यादिभ्योऽनः ' ५।१।५२...अन, नाभेः नन्दनः-नाभिनन्दनः, तत्संबोधनम् नाभिनन्दन ! (प.त.पु.)। महानष्टापद्-महत्यः नष्टाः आपदः यस्य सः-महानष्टापद्, तत्संबोधनम्-महानष्टापद् ! (स.ब.ब.वी.) । आभासुरैः - आभासन्ते इत्येवंशीला:-आभासुराः, तैःआभासुरैः । 'भनि-भासि-मिदो धुरः' ५।२।७४...घुर। . Page #32 -------------------------------------------------------------------------- ________________ श्रीशोभनस्तुतिचतुर्विशतिका [३] ___ वन्दितपादपद्म ! पादौ एव पो-पादपद्म, (अ.पू.क.) वन्दिते पादपः यस्य सः-वन्दितपादपद्मः, तत्संवोधनम्-वन्दितपादपद्म ! (स. व. बी.)। - प्रोज्झितारम्भ !- प्रकर्षेण उज्झिताः-प्रोज्झिताः, (गति.त.पु.) प्रोज्झिताः आरम्भाः येन सः-प्रोज्झितारम्भः, तत्संबोधनम्-प्रोज्झितारम्भ ! (स.व.वी.)। . असाम!-आमैः सह वर्तते यः सः सामः, ( सहार्थ. ब.वी.) न सामः-असामः, तत्संबोधनम् - असाम ! (न-त. पु.) । जनाभिनन्दन!-जनान् अभिनन्दयति-जनाभिनन्दनः, तत्संबोधनम् जनाभिनन्दन ! अभिनन्द्+अन-नन्द्यादिभ्योऽनः' ५।१।५२....अन (उप.त.पु.)। . ...: अष्टापदाम !-अष्टापदस्य आभा इव आभा यस्य सः अष्टापदाभः, तत्संबोधनम्-अष्टापदाभ ! (उपमानोपमेय. व. वी.) । ते वः पान्तुं जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो, दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः। यत्पादौ च सुरोज्झिताः सुरभयाञ्चक्रः पतन्त्योऽम्बरादारा-विभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥२॥२॥ अन्वय-यन्मनः विभ्रमरोचिताः सुमनसः मन्दारवाः राजिताः दाराः न आचिक्षिपुः यत्पादौ च सुरोज्झिताः अम्बरात् पतन्त्यः आसंविभ्रमरोचिताः मन्दारवाराजिताः सुमनसः सुरभयाञ्चक्रुः ते क्षतरुजः जिनोत्तमाः वः पान्तु । Page #33 -------------------------------------------------------------------------- ________________ [ ४ ] श्री ऋषभदेवस्तुतिः अर्थ :- नेगो (निनेश्वर लगवतो ) नां भनने, विद्यासोथी शोलायेसी, सारा भनवाणी, अभल अवानवाणी, हेहीप्यमान, मेवी સ્ત્રીઓએ આકર્યું નથી તેવા ! તથા જેએનાં ચરણને દેવા વડે છેડાયેલાં, આકાશથી પડતાં, ગુંજારવ કરતાં ભ્રમરોને ચાગ્ય, પારિજાતક પુષ્પાનાં સમૂહથી નહિ જિતાયેલાં એવા પુષ્પાએ સુગંધિત કર્યા છે એવા તે અને ક્ષય પામ્યા છે ( બાહ્ય અને અભ્યંતર ) રાગા જેના તેવા જિનેશ્વર ભગવંતા તમારું રક્ષણ કરો....... समास • जिनोत्तमा -जिनेषु उत्तमा: - जिनोत्तमाः । (स.त.पु.) क्षतरुजः-क्षताः रुजः येषां ते - क्षतरुजः । ( स.ब.वी.) यन्मनः - येषां मनः - यन्मनः । तद् - यन्मनः । (पं.त.पु.) विभ्रमरोचिताः - विभ्रमैः रोचिताः - विभ्रमरोचिताः । (तृ. त.पु.) सुमनसः - शोभनानि मनांसि यासां ता:- सुमनसः । ( अव्यय . ब. बी . ) मन्दारवा:- मन्दाः आवाः यासां ताः - मन्दाखा: । ( स. ब. बी. ) यत्पादौ - येषां पादौ यत्पादौ तौ यत्पादौ । ( प. त.पु.) सुरोज्झिताः - सुरैः उज्झिताः - सुरोज्झिता । (तृ. त.पु.) आराविभ्रमरोचिताः- आरुवन्ति इत्येवंशीलाः- आराविणः । (आ+रु+ णिन् ) 'अजातेः शीले' ५।१।१५४... णिन् आराविणश्चामी भ्रमराश्च - आराविभ्रमराः, (वि. पू. क.) आराविभ्रमरैः उचिताःआराविभ्रमरोचिताः, (तृ.त. पु.) । 1 मन्दारवाराजिताः- मन्दाराणां वारा:- मन्दारवारा, (ष. त.पु.) न जिताः - अजिताः, ( नञ् .त.पु.) मन्दारवारैः 'अजिता :- मन्दारबाराजिताः (तृ.त. पृ.) । सुरभयाञ्चकुः सुरभिं करोति - सुरभयति । 'णिज्बहुलं नाम्नः कृगादिषु' ३ | ४ |४२ णिजन्त नामधातु-परोक्ष त्री. पु. ब. व. । Page #34 -------------------------------------------------------------------------- ________________ श्रीशोभनस्तुतिचतुर्विंशतिका [५] शान्ति वस्तनुतान्मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयैरक्षोभं जन ! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत्पूज्य जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङजालङ्कृतम् ॥३॥३॥ ___ अन्वय-हे जन ! यद् नैगमाद्यैः नयैः मिथः अनुगमनाद् अक्षोभम् , छितमदोदीर्णाङ्गजालम् , जगतां पूज्यैः जिनैः कृतम् , दप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितं, दीर्णाङ्गजालङ्कृतम् , तद् अदः प्रवचनं वः अतुलां शान्ति तनुतात् ।। ____ -- भास! रे (प्रयन) नमानिये! 43 ५२२५२ અનુસરતું હોવાથી ક્ષોભ નહિ પામેલું, છેદા છે અહંકાર જેના વડે એવું, સમાવેશ કરાય છે અંગેના સમૂહને જેમાં એવું, જગતને પૂજ્ય એવા જિનેશ્વર વડે રચાયેલું, અભિમાન કરતા કુવાદિઓની શ્રેણિરૂપ રાક્ષસોનાં ભંજનનાં હેતુથી યુક્ત, હણાયો છે કામદેવ જેના વડે એવા (મુનિએ) વડે શોભાયેલું તે આ પ્રવચન तभाश agt iतिने विस्तारी... समासनैगमाद्यैः-नगमः आद्यः येषां ते-नैगमाद्याः, तैः-नैगमाद्यैः । (स.ब.बी.) अक्षोभम् --न क्षोभम्--अक्षोभम् । (न. त.पु.) अतुलाम्-न तुला-अतुला । ताम्-अतुलाम् । (न.त.पु.)। छितमदोदीर्णाङ्गजालम्-छितः मदः येन तद्--छितमदम् , (स.व.वी.) अङ्गानां जालम्-अङ्गाजालम् , (प.त.पु.) उदीर्णम् अङ्गजालं यस्मिन् तद्-उदीर्णाङ्गजालम्, (स.ब.बी) छितमदं च तद् उदीर्णाङ्गजालं च-छितमदोदीर्णाङ्गजालम् । (विशेषणोभयपद. कर्म.) Page #35 -------------------------------------------------------------------------- ________________ [६] श्री ऋषभदेवस्तुतिः प्रवचनम्-प्रकृष्टानि वचनानि यस्मिन् तद्-प्रवचनम् । (स.व.बी.) दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितम्-कुत्सिताश्चाभी वादिनश्चकुवादिनः (कु. पूर्व.त.पु.) दृप्यन्तश्चामी कुवादिनश्च-दृप्यत्कुवादिनः (वि.पू.क.) दृप्यत्कुवादिनाम् आवली-दृप्यत्कुवाद्यावली, (प.त.पु.) तृप्यत्कुवाद्यावली एव रक्षः -दृप्यत्कुवाद्यावलीरक्षः, (अव.पू.क.) दृप्यत्कुवाद्यावलीरक्षसः भञ्जनम्-दृप्यत्कुवाद्यावलीरक्षोभञ्जनम् , (प.त.पु.) दृप्यत्वाद्यावलीरक्षोभञ्जनस्य हेतवः-दृप्यत्कुवाद्यावलीरक्षोभञ्जन हेतवः, (प. त. पु.) दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुभिः लाञ्छितम्-दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितम् । (तृ.त.पु.).। .. दीर्णाङ्गजालङ्कृतम्-दीर्णः अङ्गजः यः ते-दीर्णाङ्गजा: (मुनयः), (स.ब.बी.) दीर्णाङ्गजैः अलङ्कृतम् दीर्णाङ्गजालङ्कृतम् । (तृ.त.पु.) । शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढयधुलीकणानाली केसरलालसा समुदिताशु भ्रामरीभासिता। पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ । नालीके सरलाऽलसा समुदिता शुभ्रामरीभासिता॥४॥४॥ ___ अन्वय-शीतांशुत्विषि यत्र नालीके केसरलालसा आशु समुदिता इभासिता नामरी आली गन्धाढयधूलीकणान् नित्यम् अदधत् तत्र अब्जकान्ती क्रमौ निदधती सरला अलसा समुदिता शुभ्रा अमरीभासिता श्रुतदेवता वः पायाद् । અર્થ–ચંદ્ર જેવી કાન્તિવાળા જે કમલને વિષે, કેસરાઓમાં આસક્ત, જલ્દી એકઠી થયેલી, હાથી જેવી શ્યામ, ભમરાઓની શ્રેણિ, ગંધથી યુક્ત પરાગબિંદુઓને હંમેશા પીતી હતી તે (કમલ)ને વિષે Page #36 -------------------------------------------------------------------------- ________________ श्री शोभनस्तुतिचतुर्विशतिका [७] કમલ જેવી કાન્તિવાળા ચરણોને સ્થાપન કરતી, સરલ, મંદગતિવાળી, હર્ષવાળી, દેદીપ્યમાન, દેવીઓથી શોભાયેલી, એવી મૃતદેવી તમારું २६५ ४२।...... समास शीतांशुत्विषि-शीताः अंशवः यस्य सः-शीतांशुः, (स.ब.वी.) शीतांशोः स्विट् इव स्विट् यस्य तद्-शीतांशुत्विद, तस्मिन्-शीतांशुविषि । (उपमानोपमेय. व. वी.)। गन्धाढ्यधुलीकणान्-गन्धेन (कृताः) आढ्याः-गन्धाढ्याः, 'तृतीया तत्कृतैः' ३।१।६५ (तृ.त.पु.)। धूलीनां कणाः धुलीकणाः, (प.त.पु.) गन्धाढ्याश्चामी धूलीकणाश्च-गन्धाढ्यधूलीकणाः, तान् गन्धाढ्यधूलीकणान् [वि.पू.क.] । केसरलालसा-केसरेषु लालसा यस्याः सा- केसरलालसा। ( व्य.व.वी.)। .. • भ्रामरी-भ्रमराणाम् इयम्-भ्रामरी । भ्रमर+अण् 'तस्येदम्' ६।३।१६० . सूत्रनां कथनी 'प्राजितादण' ६।१।१३....अण् । - इभासिता-न सिता-असिता, (न.त.पू.) इभवत् असिताइभासिता । (उप.पू.क.) । ..श्रुतदेवता-श्रुते अधिष्ठिता-श्रुताधिष्ठिता, 'क्तेन' ३।१।९२ (स.तं.पु.), श्रुताधिष्ठिता च सा देवता च श्रुतदेवता । (म.प.लो.क.)। अब्जकान्ती-अप्सु जातम्-अब्जम् , ( उ.त.पु.) 'सप्तम्याः' ५।१।१६९...ड़, अन्जस्य कान्तिः इव कान्तिः ययोः तौ-अब्जकान्ती, तौ अब्जकान्ती (उपमानोपमेय व. वी.) । समुदिता-मुदितेन सह वर्तते या सा-समुदिता। (सहार्थ व.वी.)। अमरीभासिता-अमरीभिः भासिता-अमरीभासिता । (तृ.त.पु.)। Page #37 -------------------------------------------------------------------------- ________________ [८] श्री अजितनाथस्तुति: ॥ अजितजिनस्तुतिः ॥ ( २॥-मनायना सोना) (पुष्पिताग्रावृत्तम् ) ताजतमभिनौमि यो विराजद वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठा-... वनघनमेरुपरागमस्तकान्तम् ॥१॥॥५॥ अन्वय-यः निजजननमहोत्सवे अनघनमेरुपरागं विराजद्वनध नमेरुपरागमस्तकान्तम् अधितष्ठौ तम् अस्तकान्तम् अजितम् अभिनौमि । અર્થ–જે ભગવાન પિતાનાં જન્મનાં મહોત્સવ સમયે પવિત્ર કલ્પવૃક્ષનાં પરાગ જેમાં છે એવા, તથા શોભતાં વનેથી ગઢ મેરૂ નામના શ્રેષ્ઠ પર્વતનાં અગ્રભાગ ઉપર રહ્યા હતા તે સુવર્ણ જેવી अन्तिा मतिनाथ माननी हु स्तुति .४ छु....... समास अजितम्-न जितः अजितः, तम् -अजितम् । (नय. त.पु.) विराजद्वनधनमेरुपरागमस्तकान्तम् - विराजन्ति वनानिविराजद्वनानि, (वि.पू.क.) विराजद्वनैः ( कृतः) घन:-विराजद्वनधनः, 'तृतीया तत्कृतैः' ३।१।६५ (तृ.त.पु.) । न गच्छति-अगः, 'नाम्नो गमः रवड्डौ०' ५।१।१३१....ड, (उप.त.पु.) पर श्चासौ अगश्च-परागः, (वि.पू.क.) मेरुः नाम यस्य सः-मेरुनामा, (स.ब.वी.) मेरुनामा चासौ परागश्च-मेरुपरागः, (म.प.लो.क.) विराजद्वनघनश्चासौ मेरुपरागश्चविराजद्वनघनमेरुपरागः, (वि. पू. क.) विराजद्वनघनमेरुपरागस्य मस्तकम्-- विराजद्वनघनमेरुपरागमस्तकम् , (प.त.पु.) विराजद्वनघनमेरुपरागमस्तकस्य अन्तम्-विराजद्वनघनमेरुपरागमस्तकान्तम् , तद्-विराजद्.... मस्तकान्तम् । (प.त.पु.) Page #38 -------------------------------------------------------------------------- ________________ श्री शोभनस्तुतिचतुविंशतिका [९] निजजननमहोत्सवे-निजस्य जननम्-निजजननम् , (प.त.पु.) महांश्चासौ उत्सवश्च-महोत्सवः, 'सन्महत्परमोत्तमोत्कृष्टम् पूजायाम् ' ३।१।१०७ (वि.पू.क.) निजजननस्य महोत्सवः-निजजननमहोत्सवः, तस्मिन्-निजजननमहोत्सवे । (प.त.पु.) __अनघनमेरुपरागम्-न विद्यन्ते अघाः येषु ते-अनघाः(न.ब.बी.) अनघाश्च ते नमेरवश्च-अनघनमेरवः (वि. पू. क. ) अनघनमेरूणां परागः यस्मिन् तद्-अनघनमेरुपरागम् , तद्-अनघनमेरुपरागम् । (व्य.व.वी.) अस्तकान्तम्-अस्तस्य कान्तम् इव कान्तम् यस्य सः-अस्तकान्तः, . तम्-अस्तकान्तम् । (उपमानोपमेय. ब.बी.) स्तुत जिननिवहं तमर्तितप्ता,ध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्व, ध्वनदसुरामरवेणव स्तुवन्ति ॥२॥ ॥६॥ - अन्वय-पार्श्वध्वनदसुरामरवेणवः अमरपतयः अर्तितप्ताध्वनदसुरामरवेण वस्तुवन्ति प्रगाय यम् स्तुवन्ति तम् जिननिवहं स्तुत । ' અર્થ–આજુબાજુમાં અવાજ કરતી અસુર અને દેવોની વાંસળીઓવાળા દેવેન્દ્રો, પીડાથી તપ્ત થયેલા જીવોની શાન્તિ માટે માર્ગમાં રહેલા રેવર સમાન, મનહર અવાજ વડે કરીને, વસ્તુ નામના છેદને પ્રાર્થપણે ગાઈને, જે જિનેશ્વરનાં સમૂહ)ની સ્તુતિ કરે છે તે જિનેશ્વર ભગવાનનાં સમૂહની તમે સ્તુતિ કરે ... समास... जिननिवहम् --जिनानाम् निवहः-जिननिवहः, तम्-जिननिवहम् । (ष.त. पु.)। Page #39 -------------------------------------------------------------------------- ________________ [१०] - श्री अजितनाथस्तुतिः अर्तितप्ताध्वनदसुरामरवेण–अर्त्या तप्ता:-अर्तितप्ताः, (तृ.त.पु.) अध्वनि स्थितः-अध्वस्थितः, 'क्तेन' ३।१।९२ (स.त.पु.) अध्वस्थितश्चासौ नदश्च अध्वनदः, [ म.प.लो.क. ] अर्तितप्तान् शमयति-अतितप्तशामकः, [ उप.त.पु.] अर्तितप्तशामकश्चासौ अध्वनदश्च--अर्तितप्ताध्वनदः, (म.प.लो.क.) शोभनश्चासौ रामश्च-सुरामः, [सु.पू.त.] सुरामश्च स रवश्वसुरामरवः, (वि.पू.क.) अर्तितप्ताध्वनद इव सुरामरवः-अस्तितावनदसुरामरवः, तेन-अतितप्ताध्वनदसुरामरवेण । [उप.पू.क.] ..... अमरपतय:-अमराणां पतयः-अमरपतयः ( प.त.पु.). 'प्रगाय - प्र गीत्वा इति प्रगाय ( गति-तःपु.) : पार्श्वध्वनदसुरामरवेणवः--- असुराश्च अमराश्च- असुरामराः, [इतरे.द्व.]असुरामराणां वेणवः -- असुरामरवेणवः [ष.त.पु.] ध्वनन्तश्च ते असुरामरवेणवश्व-ध्वनदसुरामरवेणवः, [वि.पू.क.] पार्श्वषु ध्वनदसुरामरवेणवः येषां ते-पार्श्वध्वनदसुरामरवेणवः । (व्य. ब. बी.) । प्रवितर वसतिं त्रिलोकबन्धो! गमनययोगततान्तिमे पदे हे । जिनमत ! विततापवर्गवीथी- . गमनययो ! गततान्ति मेऽपदेहे ॥३॥॥७॥ अन्वय-गमनययोगतत ! विततापवर्गवीथीगमनययो ! त्रिलोकबन्धो ! हे जिनमत ! अपदेहे अन्तिमे पदे मे गततान्ति वसतिं प्रवितर। અથ–સરખા પાઠ અને નાનાં ગવડે કરીને વિસ્તાર પામેલ, તથા વિશાલ એવા મોક્ષમાર્ગને વિષે જવામાં અશ્વસમાન ! ત્રણ લેકનાં બંધુ! હે જિનેશ્વરદેવનાં સિદ્ધાંત ! નીકળી ગયા છે Page #40 -------------------------------------------------------------------------- ________________ श्रीशोभन स्तुतिचतुर्विशतिका [११] દેહ જેમાંથી એવા અંતિમ સ્થાનને (મક્ષને) વિષે, મને ચાલી ગઈ छे पी31 माथी मेवी सतिने मापौ...... समास त्रिलोकबन्धो:-त्रयाणां लोकानां समाहारः-त्रिलोकम् , (द्विगु.कर्म.) त्रिलोकस्य बन्धुः-त्रिलोकबन्धुः, तत्संबोधनम्-त्रिलोकवन्धो ! । (प.त.पु.) ___ गमनययोगतत !-गमाश्च नयाश्च-गमनयाः, ( इतरे-तु.) गमनयैः (कृतः) योगः-गमनययोगः, 'तृतीया ०' ३।१।६५ ( तृ.त.पु.) गमनययोगेन ततम्-गमनययोगततम् ,तत्संबोधनम्-गमनययोगतत!(तृ.त.पु.)। ... जिनमत !-जिनः भाषितम्-जिनभाषितम् , (तृ.त.पु.) जिनभाषितं च तद् मतं च-जिनमतम् , तत्संबोधनम्-जिनमत ! (म.प.लो.क.)। विततापवर्गवीथीगमनययो ! नास्ति पवर्गः यस्मिन् सः-अपवर्गः, (न.व.वी.) अपवर्गस्य वीथी-अपवर्गवीथी, (प.त.पु.) वितता अपवर्गवीथी विततापवर्गवीथी, (वि.पू.क. ) विततापवर्गवीथ्याः गमनम्-विततापवर्ग: वीथीगमनम् , 'कृति' ३।११७७ (प.त.पु.), विततापवर्गवीथीगमने ययुः इव-विंततापवर्गवीथीगमनययुः, तत्संबोधनम्-विततापवर्गवीथीगमनययो ! 'सिंहाथैः०' ३।११८७, (स.त.पु.). गततान्ति—गता तान्तिः यस्मिन् यथा स्यात् तथा गततान्ति । ( सुप्सुप्समास ) . ... अपदेहे-अपगताः देहाः यस्मिन् तद्-अपदेहम्, तस्मिन्अपदेहे । (प्रादि.व.वी.)। सितशकुनिगताऽऽशु मानसीद्धा ऽत्तततिमिरंमदभा सुराजिताशम् वितरतु दधती पविं क्षतोद्यत् तततिमिरमदभासुराजिता शम् ॥४॥ ॥॥ Page #41 -------------------------------------------------------------------------- ________________ श्री अजितनाथस्तुति: अन्वय - सितशकुनिगता इद्धा इरंमदभा मदभासुराजिता आत्तततिम् सुराजिताशम् क्षतोद्यत्तततिमिरम् पविम् दधती मानसी आशु शं वितरतु । [१२] अर्थ - श्वेतपक्षी ( स ) पर मेहेली, तेनस्वी, भेधनी કાન્તિ જેવી કાન્તિવાળી, ગવ વડે રૌદ્રદેવાથી નહિ જિતાયેલી, ગ્રહણ કરાયા છે વિસ્તાર જેના વડે એવા, સારી રીતે શાભાયમાન કરાઈ છે દિશાઓ જેના વડે એવા, હણાયા છે ગાઢ વિસ્તૃત અંધકાર જેના વડે એવા, વજ્રને ધારણ કરતી હે'માનસી દેવી ! . જલ્દી सुमने आये....... समास - सितशकुनिगता - सितः शकुनिः - सितशकुनिः, (वि.पू.क.) सितशकुनिं गता - सितशकुनिं गता । (द्वित. पु.) । आत्तततिम् — आता ततिः येन सः - आचततिः । तम् - आचततिम् ( स.ब.बी.) । इंरंमदभा - इरंमदस्य भां इव भां यस्याः सा- इरंमदभा । ( उपमानोपमेय.ब.बी.) -- सुराजिताशम् -- शोभनाः राजिताः आशा : येन सः सुराजिता श:तम् सुराजिताशम् ( स.ब.बी.) । क्षतोद्यत्तततिमिरं— उद्यत् च तद् ततंच उद्यत्ततम् (वि. उभ. क.) उद्यत्ततं तिमिरं उद्यत्तततिमिरम् (वि.पू.क.) क्षतम् उद्य तततिमिरं येन सः क्षतोद्यत्चततिमिरः, तम् — क्षतोद्यत्तत्ततिमिरम् ( स.ब.बी.) , मदभासुराजिता — भासन्ते इत्येवंशीलाः- भासुराः, न जिताअजिता, (न.त.पु. ) भासुरैः अजिता - भासुराजिता, (तृ. त.पु.) मदेन भासुराजिता - मदभासुराजिता । ( तू. त.पु.) Page #42 -------------------------------------------------------------------------- ________________ श्री शोभन स्तुतिचतुर्विशतिका श्री शम्भवजिन - स्तुतिः ( राग रघुपति राघव राजाराम, ) ( आर्यागीतिः) निर्भिन्नशत्रुभवभय ! [१३] शं-भवकान्तारतार ! तार ! ममारम् । वितर त्रातजगत्त्रय ! शंभव ! कान्तारतारतारममारम् ||१|| ॥९०॥ अन्त्रय - निर्भिन्नशत्रुभवभय ! भवकान्तारतार ! तार ! त्रातजगत्त्रय ! कान्तारतास्त ! शंभव ! मम अरममारम् शम् अरं वितर । અથ-(૧) સ ́પૂર્ણ રીતે ભેદી નાખ્યા છે શત્રુ અને સંસારના ભય જેને તેવા ! (૨) સંપૂર્ણ રીતે ભેદી નાખ્યા છે શત્રુથી ઉત્પન્ન થનાર ભય જેને તેવા! (૩) સંપૂર્ણ રીતે ભેદી નાખ્યા છે સંસારરૂપી શત્રુના ભય જેને તેવા! સંસારરૂપી અટવીથી પાર ઉતારનાર ! તારક ! રક્ષણ કરાયા છે ત્રણ જગત જેનાવડે તેવા, સ્ત્રીઓની ક્રીડાને વિષે અનાસક્ત ! એવા હે સ`ભવનાથ ભગવાન ! મને, નથી રમતા अभद्वेव ঈमां तेवा ( शाश्वत् ) सुमने भट्टी आयो. समास निर्भिन्नशत्रु भवभय - शत्रुश्च भवश्च - शत्रुभव, ( इ. द्व.) शत्रुभवाभ्याम् भयम् - शत्रुभवभयम्, ( पं. त. पु.) निर्भिन्नं शत्रुभवभयं येन सः - निर्भिन्नशत्रु भवभयः, ( स. ब. बी. ) (२) शत्रुभ्यः भवम् - शत्रुभवम्, (पं. त, पु. ) निर्भिन्नं शत्रुभवं भयं येन सः - निर्भिन्नशत्रुभवभयः, (स. ब. ब. at. ) (३) शत्रुश्चासौ भवश्च - शत्रुभवः, (वि. उ. क.) निर्भिन्नं शत्रुभवाद् भयं येन सः - निर्भिन्नशत्रुभवभयः, तत्संबोधनम् - निर्भिन्नशत्रुभवभय ! ( व्य. ब. ब. व्री. ) । Page #43 -------------------------------------------------------------------------- ________________ १४] श्री शम्भवनाथ-स्तुति: भवकान्तारतार !-भव एव कान्तारम् भवकान्तारम्, ( अव. पू. क. ) तारयतीति-तारः, 'अच्' ५।१।४९....अचु, भवकान्तारस्य तारः-भवकान्तारतारः, तत्संबोधनम्-भवकान्तारतार ! 'कृति ' ३।१।७७ (ष. त. पु.)। .. त्रातजगत्त्रय !-त्रयः प्रकाराः यस्य तद्-त्रयम्, 'द्वि-त्रिभ्यामय ड्वा' ७।१।१५२....अयद, जगतां त्रयम्-जगत्त्रयम् , (प.त. पु.) त्रातं जगत्त्रयं येन सः-त्रातजगत्त्रयः, तत्संबोधनम्-त्रातजगत्त्रय ! (स.व.वी.) शंभव !-शं भवति अस्मात्-शंभवः, तत्संबोधनम् -शंभव ! 'युवर्ण०' ५।३।२८....अल् । कान्तारतारत !-कान्तानां रताः कान्तारताः, (ष. त. पु.) न रतः- अरतः, (न. त. पु.) कान्तारतेषु अरतः-कान्तारतारतः, तत्संबोधनम्-कान्तारतारत ! 'क्तेन' ३।१।९२.... ( स. त. पु. )। अरममारम्-रमते इति-रमः, 'अच्' ५।१।४९.... अच्', न रमः-अरमः, (न. त. पु.) अरमः मारः यस्मिन् तद्-अरममारम् , तद्अरममारम् । (स. ब. बी.)। आश्रयतु तव प्रणतं ___ विभया परमा रमाऽरमानमदमरैः। स्तुत ! रहित ! जिनकदम्बक ! विभयापरमार ! मारमानमदमरैः॥२॥ १०॥ अन्वय-आनमदमरैः स्तुत ! विभय ! अपरमार ! मारमानमदमरैः रहिन ! जिनकदम्बक ! विभया परमा रमा तव प्रणतम् अरम्-आश्रयतु । Page #44 -------------------------------------------------------------------------- ________________ श्री शोभनस्तुतिचतुर्विंशतिका [१५] અર્થ–ચારે તરફથી નમતા એવા દેવડે સ્તુતિ કરાયેલા!, નિર્ભય!, શત્રુઓને અથવા પ્રાણીઓને નહિ મારનારા ! કામદેવ, માન, અહંકાર અને મૃત્યુવડે રહિત !, એવા હે જિનેશ્વર ભગવંતનાં સમૂહ !, વિશિષ્ટ કાન્તિથી શ્રેષ્ઠ એવી લક્ષ્મી, તમને પ્રણામ કરાયેલાને ही माश्रय ४२।...... समासविभया-विशेषेण भाति-विभा, तया-विभया । (उ. प. त. पु.) । आनमदमरैः-आनमन्तश्च ते अमराश्च-आनमदमराः, तैःआनमदमरैः । (वि. पू. क.)। . जिनकदम्बक !-जिनानां कदम्बकम् - जिनकदम्बकम् , तत्संबोधनम्-जिनकदम्बक । (ष. त. पु.) विभय !-विगतं भयं यस्मात् सः विभयः, तत्संबोधनम्-विभय ! . (प्रा. च. बी.) .. .. अपरमार !-परान् मारयति- परमारः, ( उप. त. पु.) 'कर्मणोऽण्' ५।१।७२.....अण् , न परमारः अपरमारः, तत्संबोधनम्-अपरमार ! (न. त. पु.) . मारमानमंदमरैः-मारश्च मानश्च मदश्च मरश्च मारमानमदमराः, तैः मारमानमदमरैः । (इतरे. इ.)। जिनराज्या रचितं स्ता दसमाननयानयानयायतमानम्। शिवशर्मणे मतं दघ दसमाननयानयानया यतमानम् ॥३॥॥११॥ अन्वय-असमानन यान् दधत् असमाननयानया अयानया अनया जिनराज्या रचितम् आयतमानं यतमानं मतं शिवशर्मणे स्तात् । Page #45 -------------------------------------------------------------------------- ________________ - श्री शम्भवनाथस्तुतिः અર્થ_ભિન્ન ભિન્ન જેને ધારણ કરતે, અસાધારણમુખ અને ગમન છે જેનું એવી વાહન વગરની આ જિનેશ્વરભગવંતની શ્રેણિવડે રચાયેલે, મેટું છે પ્રમાણ જેનું એ, યતના કરાતે એ सिद्धांत भाक्षनां सुमने माटे थामा...... समासजिनराज्या-जिनानां राजी जिनराजी, तया-जिनराज्या । (प.त.पु.)। असमाननयानया-न समम् असमम् (न. त. पु.) असमम् आननं यानं यस्याःसा असमाननयाना, तया- असमाननयानया । (स. ब. व. बी.) आयतमानम्-आयत मानं यस्य तद् आयतमातम् । (स. ब. बी.) शिवशर्मणे-शिवस्य शर्म शिवशर्म, तस्मै-शिवशर्मणे, (प.त.पु.)। असमाननयान्-न समानाः असमानाः (न. त. पु.) असमानाश्च ते नयाश्च असमाननयाः, तान् असमाननयान् , (वि. पृ. क.). अयानया-न विद्यते यानं यस्याः सा 'अयाना, तया अयानया। (न. व. वी.) शृङ्खलभृत्कनकनिभा या तामसमानमानमानवमहिताम् । श्री-वज्रशृङ्खलां कज यातामसमानमानमानव महिताम् ॥४॥१२॥ अन्वय-या शङ्खलभृत् कनकनिभा ताम् असमानमानमानवमहिताम् कजयाताम् अनवमहिताम् श्री वज्रशङ्खलाम् असमानम् आनम। - मथ- शंसाने घा२१ ४२नारी सुवर्ण वा छे. ते असाધારણ માનવાળા માનવથી પૂજાયેલી, (અથવા) અસાધારણ છે પ્રાણુ અને માન જેના એવા માનવથી પૂજાયેલી, કમલ ઉપર બેઠેલી, Page #46 -------------------------------------------------------------------------- ________________ श्री अभिनन्दन जिनस्तुतिः [१७] समास शङ्खलभृत्-शृङ्खलान् बिभर्ति-शृङ्खलभृत् । ( उ. त. पु.) क्विपू ५।१।१४८....किप् । कनकनिभा- कनकेन निभा – कनकनिभा। 'ऊनार्थपूर्वाद्यः । ३।१।६७....(तृ. त. पु.) असमानमानमानवमहिताम् (१) असमानः मानः येषां ते असमानमानाः, ( स. ब. बी.) असमानमानाः मानवाः-असमानमानमानवाः (वि. पू. क.) · अथवा-आनश्च मानश्च-आनमानौ ( इ. इ.) असमौ आनमानौ येषां ते असमानमानाः (स.ब.बी.) शेष पूर्ववत् असमानमानमानवैः महिता-असमानमानमानवमहिता, ताम्-. असमानमानमानवमहिताम् (तृ. त. पु.) कजयाताम्-केषु ज़ातम्-कजम् ( उ. त. पु.) 'सप्तभ्याः ' ५।१।१६९...ड, कजं याता-कजयांता, ताम्-कजयाताम् । (द्वि.त.पु.) __ असमानम् - मानेन सह वर्तते यद् तद्-समानम् (सहार्थ, व. वी.) न समानम्-असमानम् तद्-(न. त. पु.)। . . . अनवमहिताम्-न विद्यते अवमं येषां ते-अनवमाः (न.प.बी.) अनवमेभ्यः हिता-अनवमहिता, ताम्-अनवमहिताम् । 'हितादिभिः ' ३।१७१....(च. त. पु.)। . ॥श्री अभिनन्दनजिनस्तुतिः॥ ॥ द्रुतविलम्बितम् ।। त्वमशुभान्यभिनन्दन ! नन्दिता ऽसुरवधूनयनः परमोदरः । Page #47 -------------------------------------------------------------------------- ________________ [१८] स्मरकरीन्द्रविदारण केसरिन् ! श्री शोभनस्तुति चतुर्विंशतिका सुरव ! धूनय नः परमोदरः ||१|| ||१३|| अन्वय - स्मरकरीन्द्र विदारणकेसरिन् । सुख ! अभिनन्दन ! नन्दितासुरवधूनयनः (नन्दितासुः अवधूनयनः ) परमोदरः परमः, अदरः, त्वम् नः अशुभानि धूनय । , અથ-કામદેવરૂપી અરાવણ હાથીને ફાડવામાં સિંહ સમાન ! સારા અવાજવાળા હું અભિનદનસ્વામિ ! આન પમાડાયા છે અસુરાની પત્નીઓનાં નયનને જેમના વડે એવા, અથવા હર્ષિત છે પ્રાણીઓ જેના વડે એવા, નથી સ્રીને વિષે નયન જેના भेवा, मीलगोने मानौंहे आपनारो, अथवा उत्सृष्ट अहरवा, श्रेष्ठ, लय वगरना, मेव। तुं अभारा अशुलाने ६२ ४२... समास - अशुभानि न शुभानि - अशुभानि तानि - अशुभानि । (न. त . पु.) अभिनन्दन ! – अभिनन्दयति जनान् अभिनन्दनः, तत्संबोधनम् - अभिनन्दन ! । नन्दितासुखधूनयनाः असुराणां वध्वः - असुरबध्यः, (प. त.पु.) असुरबधूनां नयनानि - असुरवधूनयनानि, ( ष त. पु. ) नन्दितानि असुरवधूनयनानि येन सः - नन्दिता सुरवधूनयन: । ( स. ब. श्री. ) • नन्दितासुः - नन्दिताः असवः येन सः - नन्दितासुः । ( स. ब. व्री.) अवधूनयनः - न विद्येते वधुषु नयने यस्य सः - अवधूनयनः । ( नव् पूर्वकं व्य. ब. श्री. ) 66 परमोदरः परेषां मोदः - परमोदः, 'कृति ' ३|१|७७ ( ष. त. १. ) परमोदम् राति - परमोदरः, आतो डोsह्वावामः " ५।१।७६....ड ( उप. त. पु.) अथवा परमम् उदरं यस्य सः - परमोदरः । ( स. ब. श्री. ) Page #48 -------------------------------------------------------------------------- ________________ श्री अभिनन्दन जिनस्तुतिः [१९] - Rad . अदर:- न विद्यते दरः यस्य सः - अदरः । (नब्. ब. श्री. ) स्मरकरीन्द्र विदारणकेसरिन् ! करिणाम् इन्द्रः - करीन्द्रः, ( ष. त . पु. ) स्मरः एव करीन्द्रः - स्मरकरीन्द्रः, ( अ. पू. क.) स्मरकरीन्द्रस्य विदारणम् - स्मरण करीन्द्रविदारणम्, 'कृति' ३।१।७७ (ष. त.पु.) स्मरकरीन्द्रविदारणे केसरी इव - स्मरकरीन्द्रविदारण केसरी, तत्संबोधनम् - स्मरकरीन्द्रविदारणकेसरिन्ं ! ' सिहाद्यैः पूजायाम् ' ३।१।८९ ( स. रा. पु.) जिनवरा : ! प्रयतध्वमितामया, मम तमोहरणाय महारिणः । प्रदतो भुवि विश्वजनीनता ममतमोहरणा यमहारिणः ! || २ || || १४ | अन्वय - इतामयाः ! महारिणः । भुवि विश्वजनीनतां प्रदधतः ! मनमोहरणाः ! यमहारिणः ! जिनवराः ! मम तमोहरणाय प्रयतध्वम् । अर्थ- गया है रोगो नेना तेवा ! महान् (धर्म) यवर्ती, પૃથ્વીમાં સર્વ માણસાનાં હિતને ધારણ કરતાં! નથી ઇષ્ટ માહ અને સંગ્રામ જેને એવા! અથવા દર્શનનાં માહથી વિદ્યમાન નથી ફ્લેશ જેને એવા ! મૃત્યુને હરણ કરનારા ! અથવા મહાવ્રતાથી મનાહર અથવા ( અહિંસા વિ.) ત્રતા છે મનહર જેને તેવા! કે જિનેશ્વર ભગવંતા ! મારા ( અજ્ઞાનરૂપી ) અંધકારને હરણ કરવા माटे प्रयत्न ..... समास जिनवराः - जिनेषु वराः - जिनवराः, तत्संबोधनम् जिनवरा: ! ( स. त.पु.) इताः आमयाः येषां ते - इतामयाः, तत्सभ्बोधनम् इताभयाः इतामयाः ! ( स. ब. श्री. ) Page #49 -------------------------------------------------------------------------- ________________ [२०] श्रीशोभनस्तुतिचतुर्विशतिका तमोहरणाय--तमसः हरणम्-तमोहरणम् , तस्मै-तमोहरणाय । ‘कृति' ३।१।७७ (ष. त. पृ.). . .... महारिणः-अरम् अस्ति येषां ते-अरिणः 'अतोऽनेकस्वरात्' ७।२।६...इन् , महान्तश्च ते अरिणश्च-महारिणः, तत्संबोधनम्-महारिणः ! 'सन्महत्' ३।१।१०७ (वि. पू. क. )... . विश्वजनीनताम्-विश्वे चामी जनाश्च-विश्वजनाः, (वि.पू.क.) विश्वजनेभ्यः हितः-विश्वजनीनः, विश्वजन+ईन-'पञ्च-सर्व-विश्वाज्जनात् कर्मधारये' ७।१।४१.... ईन, विश्वजनीनस्य भावः-विश्वजनीनता। ताम्-विश्वजनीनताम् । 'भावे स्वतल' ७।१।५५...। . ___अमतमोहरणाः- मोहश्च. रणश्च-मोहरणौ, ( इत. द्व.) न मतौ मोहरणौ येषां ते–अमतमोहरणाः, (न.बं.बी.) तत्सम्बोधनम्-अमतमोहरणाः ! अथवा मतस्य मोहः-मतमोहः, (प.त.पु.) मतमोहात् रणः-मतमोहरणः, (पं.त.पु.) न विद्यते मतमोहरणः येषां ते-अमतमोहरणाः, तत्सम्बोधनम्-अमतमोहरणाः ! ( न.ब.नी.)। यमहारिणः--(१) यमं हरन्ति इत्येवं शीलाः-यमहारिणः । ( उप. त. पु.)। (२) यमैः (कृताः) हारिणः-यमहारिणः । 'तृतीया.' ३।१।६५ (तृ. त. पृ.) (३) यमाः हारिणः येषां ते-यमहारिणः, तत्सम्बोधनम्-यमहारिणः ! ( स. व. बी.) । असुमतां मृतिजात्यहिताय यो,.. जिनवरागम ! नो भवमायतम् । प्रलघुतां नय निर्मर्थितोद्धता ऽऽजिनवरागमनोभवमाय ! तम् ॥३॥१५॥ Page #50 -------------------------------------------------------------------------- ________________ [१] भो अभिनन्दनजिनस्तुतिः अन्वय-निर्मथितोद्धताऽऽजिनवरागमनोभवमाय ! जिनवरागम! यः असुमतां मृतिजात्यहिताय तम् नः आयतम् भवम् प्रलधुतां नय ! (१) निवारण ४२।या छ लय ४२ सयाम मने न (द्रव्य ઉપર) રાગ અને મનમાં ઉત્પન્ન થયેલ માયા જેના વડે એવા, અથવા (૨) નિવારણ કરાઈ છે ભયંકર સંગ્રામ (કરવા)માં નવા અભિલાષવાળું જે મન, તે મનને વિષે ઉત્પન્ન થયેલી માયા જેના વડે, (૩) અથવા....નિવારણ કરી છે વીંટાયેલી ચામડીવાળા અને શ્રેષ્ઠ પર્વતને વિષે મન છે જેનું તેવા મહાદેવની માયા જેમણે તેવા, હે જિનેશ્વર ભગવંતનાં આગમ! જે (સંસાર) પ્રાણુઓનાં મરણ અને જન્મનાં અહિતને માટે છે તે અમારા લાંબા સંસારને અત્યંત २१३पे ४२॥.... समास... असुमताम्- असवः सन्ति येषां ते -असुमन्तः, तेषाम्-असुमताम् ।. 'तदस्यास्त्यस्मिन् . ७।२।१...मतु । . मृतिजात्यहिताय-मृतिश्च जातिश्च-मृतिजाती, (इ. द्व.) न हितः-अहितः, (नवत. पु.) मृतिजात्योः अहितः-मृतिजात्यहितः, तस्मै-मृतिनात्यहिताय । (.प.त.पु.). जिनवरागम !-जिनवरैः कथितः-जिनवरकथितः, (तृ. त. पु.) जिनवरकथितश्चासौ आगमश्च-जिनवरागमः, तत्संबोधनम्-जिनवरागम! । (म. प. लो. क.) प्रलघुताम्-लधोः भावः-लघुता, प्रकृष्टाश्वासौ लघुता च-प्रलघुता, ताम्-प्रलघुताम् । (प्रा.त.पु.) निर्मथितोद्धताजिनवरागमनोभवमाय!-उद्धतश्चासौ आजिश्चउद्धताऽऽजिः, (वि.पू.क. ) नव श्वासौ रागश्च-नवरागः, (वि.पू.क.) Page #51 -------------------------------------------------------------------------- ________________ [२२] श्री शोभनस्तुतिचतुर्विशतिका मनसि भवति-मनोभवा, (उप. त. पु. ) मनोभवा चासौ मायाच-मनोभवमाया, (वि. पू. क.) उद्धताजिश्च नवरागश्च मनोभवमाया च-उद्धताजिनवरागमनोभवमायाः, (इ. इ.) निर्मथिताः उद्धताजिनवरागमनोभवमायाः येन सः-निर्मथिततोद्धता जिनवरागमनोभवमायः, तत्संबोधनम्-निर्मथितोद्धताजिनवरागमनोभवमाय ! ( स. व. बी.) .. (२) उद्धत श्वासौ आजिश्च-उद्धताजिः, (वि. पू. क.) नवः रागः यस्य तद्-नवरागम् , ( स.व.वी.) नवरागं च तद् मनश्च-नवरागमनः, ( वि. पू. क. ) उद्धताजी नवरागमनः-उद्धताजिनवरागमनः, (स.त.पु.) उद्धताजिनवरागमनसि भवा - उद्धताजिनवरागमनोभवा, (.स. त. पु. ) उद्धताजिनवरागमनोभवा चासौ माया च-उद्धताजिनवरागमनोभवमाया, (वि.पू.क.) शेष पूर्ववत्-(३) उद्धतम्-अज्रिनं येन सः उद्धताजिनः, (स.व,बी.) न गच्छति-अगः, (उप.त.पु.) वरः अगः-वरागः, (वि.पू.क.) वरागे मनः यस्य सः-वरागमनाः, (व्यधि. ब. बी. ) वरागमनाश्चासौ भवश्व-वरागमनोभवः, (वि. पू. क. ) उद्धताजिनश्चासौ वरागमनोभवश्वउद्धताजिनवरागमनोभवः, (वि.पू.क.) उद्धताजिनवरागमनोभवस्य मायाउद्धताजिनवरागमनोभवमाया, (प. त. पु.) शेष पूर्ववत् . विशिरवशङ्खजुषा धनुषाऽस्तसत् सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी, सुरभियाततनुं नम हारिणा ॥१॥॥१६॥ अन्वय-इह विशिखशङ्खजुषा अस्तसत्सुरभिया ततनुन्नमहारिणा हारिणा धनुषा परिगतां विशदा सुरभियावत, रोहिणी नम । Page #52 -------------------------------------------------------------------------- ________________ श्री अभिनन्दनजिनस्तुतिः [२३] અર્થ–આ લેકને વિષે બાણ અને શંખથી યુક્ત, નાશ કરાયે છે ઉત્તમ દેવોને ભય જેના વડે તેવા, વિસ્તાર પામેલા એવા નિમ્ન લન કરાયા છે મહાન શત્રુઓ જેના વડે એવા, સુંદર ધનુષ્યથી યુક્ત, નિર્મલ, કામધેનું ઉપર બેઠેલા શરીરવાળી, એવી રોહિણીદેવીને तुं नम२४.२ ४२.... समास विशिवशङ्खजुषा-विशिरवश्च शङ्खश्च-विशिरवशङ्खौ(इ. द्व.) विशिरवशङ्खौ .जुषते इति-विशिरवशङ्खजुद, तेन-विशिरवशङ्खजुषा । 'क्विप्' ५।१।१४८.....क्विप् , (उप.त.पु.)। ____ अस्तसत्सुरभिया-सन्तश्चामी. सुराश्च-सत्सुराः, 'सन्महत्०' ३।१।१०७ (वि.पू.क.) सत्सुरेभ्यः भियः-सत्सुरभियः, (पं.त.पु.) अस्ताः सत्सुरभियः येन तद्-अस्तसत्सुरभि, तेन-अस्तसत्सुरभिया। " ( स. ब. बी.) . ..: ततनुन्नमहारिणा-तताश्चाभी नुन्नाश्च-ततनुन्नाः, (वि.उभ.क.) महान्तश्चामी अरयश्च-महारयः, 'सन्महत्.' ३।१।१०७ (वि.पू.क.) ततनुन्नाः महारयः येन तद्-ततनुन्नमहारि, तेन-ततनुन्नमहारिणा । (स.व.वी.) नय-अस्तसत्सुरभिया-' मा प्रयोग श्री सिमरामानुशासन (व्या३२६५ ) दृष्टिय मा प्रभारे सि शे. 'अस्तसत्सुरभिया' से समस्त५६ 'धनुषां'नु विशेषण या विशेष्यनां वशथा नपुं. मां व छे. . अस्ताः सत्सुरभियः येन तद्-'अस्तसत्सुरभि'....'क्लीबे' २।४।८७ સૂત્રથી નપું. માં વર્તતા સમાસાન્ત નામને અન્ય સવર હસ્વ થાય... હવે 7. स. १. २ आ (टा) प्रत्यय सारी सारे अनाम् स्वरे' १४६४था न भागम यता (वारिणानी नभ) 'अस्तसत्सुरभिणा' ५ न्नध्य, पर मला "वान्यतः" १२४६२ सत्रया १६ मा वाथा "धातोरिवर्ण" २१११५० था इय् यन 'अस्तसत्सुरभिया' सि६ थशे. Page #53 -------------------------------------------------------------------------- ________________ [0] श्री शोधनस्तुतिचतुर्विधतिका सुरभियाततनुम्-सुरभि याता-सुरभियाता, (द्वि.स.पुः) सुरभियाता तनुः यस्याः साः-सुरभियाततनुः, ताम्-सुरभियाततनुम् । (स.व.बी.) ॥ श्री सुमतिजिनस्तुतिः ॥ (आर्यागीतिः)... मदमदनरहित ! नरहित ! सुमते ! सुमतेन ! कनकतारेतारे ! दमदमपालय ! पालय दरादरातिक्षतिक्षपातः पातः ॥१॥ ॥१७॥ अन्वय-मदमदनरहित ! नरहित ! सुमतेन ! कनकतार ! इतारे! अपालय! अरातिक्षतिक्षपातः पातः! सुमते! दमदं दरात् पालय!!! અહંકાર અને કામથી રહિત, માણસને હિતકારી, સારા મત= સિદ્ધાંતવાળાનાં (મુનિઓનાં) સ્વામી, સુવર્ણ જેવા ઉજજવલ, દૂર થયાં છે શત્રુઓ જેમાં એવા, ઘરમાંથી નીકળી ગયેલ, અથવા દૂર થયું છે ઘર જેનું એવા, શત્રુઓનાં ઉપદ્રવરૂપી રાત્રિથી રક્ષણ કરनार, मेवा सुमतिनाथ भगवान ! भुनिमार्नु सयथी २क्षण ४२...!!! समास मदमदनरहित !-मदश्च मदनश्च-मदमदनौ, (इ. द्व.) मदमदनाभ्यां रहितः-मदमदनरहितः, तदामन्त्रणम्-मदमदनरहित ! 'उनार्थ '० ३।१।६५ (तृ.त.पु.)। नरहित !-नरेभ्यः हितः-नरहितः, तत्संवोधनम्-नरहित ! । 'हितादिभिः' ३।१।७१ (च.त.पु.)। Page #54 -------------------------------------------------------------------------- ________________ भी सुमतिमिनन्तुतिः [५] सुमते ! --शोभना मतिः यस्य सः-सुमतिः, तत्सम्बोधनम्सुमते ! (सुपू.व.बी.)। सुमतेन !-शोभनं मतं येषां ते-सुमताः, (मुनयः) (सु पू.व.ब्री) सुमतानाम् इनः-सुमतेनः, तत्सम्बोधनम्-सुमतेन ! (प.त.पु.) । कनकतार !-कनकवत् तार:-कनकतारः, तत्सम्बोधनम्-कनकतार! (उ.पू.क.) अथवा....कनकस्य तारा इव तारा यस्य सः-कनकतारः, तदामन्त्रणम्-कनकतार ! (उपमानोपमेय.ब.वी.) । दमदम्-दमं ददाति इति दमदः, तम्-दमदम् । (उप.त.पु.) . 'आतो डोऽहा०' ५।१।७६....ड। - अपालय !-अपगतः आलयात् – अपालयः - तत्सम्बोधनम्अपालय ! ( प्रादि. त. पु.) । अथवा-अपगतम् . आलयं यस्मात्सः-अपालयः, तत्संबोधनम्अपालय ! (प्रा. ब. बी.) . अरातिक्षतिक्षपात:- अरातिभ्यः क्षतिः-अरातिक्षतिः । (पञ्चमी तत्पु.) अरातिक्षतिरेव क्षपा-अरातिक्षतिक्षपा (अव.पू.क.) अरातिक्षतिक्षपायाः इति अरातिक्षतिक्षपात: । “अहीय-रुहोऽपादाने". ७।२।८८....तसु (तस्) । विधुतारा ! विधुताराः! सदा सदाना ! जिना! जिताघाताघाः। .. तनुतापातनुतापा ! हितमाहितमानवनवविभवा ! विभवाः! ॥२॥१८॥ Page #55 -------------------------------------------------------------------------- ________________ [२६] श्री शोभन स्तुतिचतुर्विंशतिका ___ अन्वय-विधुताराः ! विधुताराः ! सदानाः ! जिताघाताघाः ! अपातनुतापाः ! आहितमानवनवविभवाः ! विभवाः ! जिनाः ! सदा हितं तनुत ॥ અથ–નાશ કરાયો છે શત્રુને સમૂહ જેના વડે એવા, ચંદ્ર જેવા ઉજજવલ, દાનવાળા, છતાયા છે અઘાતી કર્મો જેના વડે એવા, દૂર થઈ છે મહાન સંતાપ જેમને એવા, ધારણ કરાયું છે. માનવેનું નૂતન ઐશ્વર્ય જેના વડે તેવા, દૂર થયે છે સંસાર જેમનો તેવા, હે पिनेश्व२ हेव! (प्राणीमानi) तिने विस्ता२। !!! . समास विधुतारा:!-अरीणां समूहः-आरम्, 'षष्ठयाः समूहे! ६।२।९ अण, । विधुतम् आरं यैः ते--विधुताराः, तत्सम्बोधनम् - विधुताराः !। (समा. व. बी.) । विधुताराः !-विधुवत् ताराः-विधुताराः तत्सम्बोधनम्-विधुताराः ! (उपमान पू. क.)....। सदानाः !-दानेन सह वर्तन्ते ये ते-सदानाः, तत्सम्बोधनम्सदानाः ! ( सहार्थ व. व्रो.)। जिताधाताघाः !-न धातम्-अधातम् , (नत्र तत्पु.) जितम् अघातम् अधम् यः ते-जिताघाताघाः, तत्सम्बोधनम् –जिताधाताधाः ! (स.व.वी.)। अपातनुतापा!-न तनुः-अतनुः, (न. त. पु. ) अतनुश्चासौ तापश्च-अतनुतापः, (वि.पू.क.) अपगतः अतनुतापः येषां ते-अपातनुतापाः, तत्सम्बोधनम्-अपातनुतापाः ! (प्रादि.ब.बी.) । __आहितमानवनवविभवाः ! - नवश्चासौ विभवश्व-नवविभवः, "पूर्वकालैक' ३।१।९७...(वि. पू. क.) । .. Page #56 -------------------------------------------------------------------------- ________________ श्री सुमतिजिनस्तुतिः [२७] मानवानां नवविभवः-मानवनवविभवः, (प.त.पु.) आहितः मानवनवविभवः यैः ते-आहितमानवनवविभवाः, तत्सम्बोधनम् -आहित मानवनवविभवाः ! (स. व. वी.)। विभवाः!-विगतः भवः येभ्यस्ते-विभवाः, तत्सम्बोधनम् विभवाः ! (प्रा. व. बी.)। मतिमति जिनराजि नरा 5ऽहितेहिते रुचितरुचि तमोहेऽमोहे। मतमतनूनं नूनं स्मरास्मराधोरधीरसुमतः सुमतः ॥३॥१९॥ अन्वय-अस्मराधीरधीः, असुमतः सुमतः (त्वं) मतिमति, नराहितेहिते, रुचितरुचि, तमोहे, अमोहे जिनराजि, अतनूनं मतं नूनं स्मर ॥ . . ' અર્થ-કામવડે અસ્થિર બુદ્ધિ નથી જેની એ, પ્રાણીઓમાં સારી રીતે માન્ય થયેલ, (તું) બુદ્ધિમાન, માણસનું ઈચ્છિત પુરાયું છે જેના વડે એવા, મનહર કાંતિવાળા, અજ્ઞાનને હણનારા, મેહ વગस्ना लिनेश्व२ हेक्ने विष (२) तु२७ मन न्यून नली मेवा (ते) सिद्धांत निश्चे स्मरण ४२ !!! समास मतिमति!-मतिः अस्ति यस्य सः-मतिमान् , तस्मिन्मतिमति । .. जिनराजि !-जिनेषु राजते-जिनराद, तस्मिन्-जिनराजि । (उप.त.पु.) . Page #57 -------------------------------------------------------------------------- ________________ श्री शोभनस्तुतिचतुर्विधतिका नगssहिते हिते नराणामाहितमीहितं येन सः - मराहितेहितः, तस्मिन् - नराऽऽहितेहिते । (व्य. ब. बी. ) [२८] रुचितरुचिरुचिता रुकु यस्य सः - रुचितरुकु तस्मिन्रुचितरुचि । ( स.ब.बी.) तमोहे-तमः हन्तीति तमोहः तस्मिन् तमोहे (उप.त. पु.) 'आशिषि हनः ' ५११/८०....ड, अमोहे – नास्ति मोहो यस्य सः - अमोहः तस्मिन् - अमोहे | ( न. ब. बी. ) । अतनूनम् — तनु च तद् ऊनं च - तनूनम्, तनूनम् — अतनूनम्, तद् - अतनूनम् । (न. त . पु. ) अस्मराधीरधीः न धीरा अधीरा, (नं.तत्पु.) स्मरेण ( कृता) अधीरा - स्मराधीरा, 'तृतीया तत्कृतैः ' ३।१।६५ (तृ. तत्पू.) नास्ति स्मराधीरा धीः यस्य सः - अस्मराधीरधीः । (न.ब.बी) नगदाऽमानगढ़ा मा (वि. उभ.क.) न · असुमतः — असवः सन्ति यस्य सः असुमान्, तस्य - असुमतः । सुमतः - शोभनः मतः सुमतः । (सु.पु.क.) घनघनकाली काली महो ! महोराजिराजितरसा तरसा । बतावतादून दून सत्रासत्रा ||४|| || २०॥ अन्वय - अहो नगदामानगदा, महोराजिराजितरसा, घनघनकाली, ऊनदूनसत्रा - सत्रा काली बत तरसा माम् अवतात् । Page #58 -------------------------------------------------------------------------- ________________ श्री सुमतिजिनस्तुतिः [ २९ ] अर्थ-सो! पर्वतने लेहनारी, प्रभाणु विनानी गहावाणी, તેજની શ્રેણીવડે શાભાવાઈ છે ભૂમિ જેનાવડે એવી, ગાઢ મેઘ જેવી શ્યામ, અપૂર્ણ અને દુઃખી થયેલ, ત્રાસવાળાનું રક્ષણ કરનારી, અથવા અપૂર્ણ અને દુઃખી થયેલ ( માણસો ) જ છે ધન જેનું એવી અને સદાચારિણી એવી કાલીદેવી જલ્દીથી મારું રક્ષણ કરી !!! समास नगदामा नगदा - न गच्छन्ति इति - नगाः, (उप.त. पु.) 'नाम्नो गमः खड्डौ च.' ५।१।१३१ ड़....! नगान् द्यतीति - नगदा, ( उप . त . पु.) 'आतोडोऽह्वावामः ' ५।१ / ७६........ । न विद्यते मानं यस्याः सा - अमाना, (न.ब.बी.) नगंदा अमाना गदा यस्याः सा - नगदामा नगदा । ( स. ब. बी) ..... । - महोराजिराजितरसा - महसां राजयः - महोराजयः, (षत. पु.) महोराजिभिः राजिता रसा यया सा - महोराजिराजितरसा 1 (व्य.ब.बी) घनघनकाली - घनश्वासौ घनश्च घनधन (वि.पू.क.) घनघनवत् काली - घनघनकाली। (उ.पू.क.) ऊनदूनसत्रासत्रा - त्रासेन सह वर्तन्ते ये ते - सत्रासा:, (स.ब.बी.) दूनाश्चामी सत्रासाश्च - दूनसत्रासा:, (वि.पू.क.) ऊनाश्चामी दूनसत्रासाश्चऊनदूनसत्रासा:, (वि.पू.क.) ऊननसत्रासान् त्रायते - ऊनदूनसत्रासत्रा, (उप.त.पु. ) " स्थापास्नात्रः कः " ५।१।१४२... क । अथवा ऊन्दूनसत्राऊनाश्चामी दूनाश्च ऊनदूना, (वि. उभ.क.) ऊनदूनाः एव सत्रं यस्याः सा- ऊनदूनसत्रा । (उ.ब. त्री.) || श्री पद्मप्रभजिनस्तुतिः ॥ ( वसन्ततिलकावृत्तम् ) पायी दलित पद्ममृदुः प्रमोदमुन्मुद्रतामरसदामलतान्तपात्री । Page #59 -------------------------------------------------------------------------- ________________ [३०] श्री शोभनस्तुतिचतुर्विशतिका पाद्मप्रभी प्रविदधातु सतां वितीर्ण मुन्मुद्रतामरसदा मलतान्तपात्री ॥१॥ ॥२१॥ अन्वय-उन्मुद्रनामरसदामलतान्तपात्री, वितीर्णमुद् मुद्रतामरसदाः मलतान्तपात्री दलितपद्ममृदुः पाअप्रभी. पादद्वयी सताम् प्रमोदम् प्रविदधातु । અર્થ—ઊંચી થઈ છે મુદ્રાઓ જેનાં એવા કમલની માલા, અને વેલડીને અંતે રહેલાં (પુષ્પો)નાં સ્થાનભૂત, અથવા વિકસિત લાલા કમલને ધારણ કરનાર, (લંછન તરીકે) અને રંગરૂપી વેલડીને નાશ કરવાનાં સ્થાનરૂપ અથવા હર્ષ પૂર્વક આસક્તિના કાચા રસને છેદી નાખનાર અને (કર્મ) મલતાનાં અંતનાં સ્થાન સરખા, અપાયે છે આનંદ જેના વડે એવા, હર્ષથી અને રક્ત થયેલી છે દેવોની સભા જેને વિષે એવા, તથા (કર્મ) મલથી પીડાયેલાનું રક્ષણ કરનાર, વિકસિત પદ્ધ જેવા કેમલ, એવા–પદ્મપ્રભુનાં ચરણ યુગલ सनानां मान ने अतिशय ४२।...! - समास पादद्वयी-दो प्रकारौ यस्याः-द्वयी, 'द्वित्रिभ्या.' ७।१।१५२... अयत् , 'अणमेयेकण' २।४।२०....डी, पादयोः द्वयी-पादद्वयी । (ष. त. पु.)। दलितपद्ममृदुः-दलानि जातानि यस्य तद्-दलितम् , 'तदस्य सञ्जातम् ' ७।१।१३८...इत, दलितं च तद् पद्मं च-दलितपद्मम् , (वि.पू.क.) दलितपद्मवत् मृदुः-दलितपद्ममृदुः । (उप.पू.क.) प्रमोदम्-प्रकर्षेण मोदयति जनान्-प्रमोदः, तम्-प्रमोदम् । (उप.त.पु.) 'व्यञ्जनाद् धन्' ५।३।१३२...ध। .. Page #60 -------------------------------------------------------------------------- ________________ श्री पद्मप्रभजिनस्तुतिः [at] उन्मुद्रतामरसदामलतान्तपात्री उद्गता मुद्रा येभ्यः तानि - उन्मुद्राणि, (प्रा.ब.वी.) उन्मुद्राणि तामरसानि - उन्मुद्रतामरसानि, (वि.पू.क.) उन्मुद्रतामरसानां दामानि - उन्मुद्रतामरसदामानि, ( प.स.पु.) लतायाः अन्तानि - लतान्तानि, ( ष. त.पु. ) उन्मुद्रतामरसदामानि च लतान्तानि च उन्मुद्रतामरसदा मलतान्तानि (ई.द्व.) उन्मुद्रतामरसदामलतान्तानां पात्रीउन्मुद्रतामरसदामलतान्तपात्री ( ष. त. पु. ) । (२) उद्गतं मुद्रं यस्य तद् - उन्मुद्रम् (प्रा. ब. बी.) उन्मुद्रं तामरसं - उन्मुद्रतामरसम्, (वि.पू.क.) उन्मुद्रतामरसम् दयते - उन्मुद्रतामरसदा, ( उप. त. पु. ) ' आतो डोह्वा० ' ५।१।७६....ड, आम एव लता - आमलता, (अव.पू.क.) आमलतायाः अन्तः - आमलतान्तः, (ष. त.पु.) आमलतान्तस्य पात्री - आमलतान्तपात्री (प.त. पु.) उन्मुद्रतामरसदा चासौ आमलतान्तपात्री च- उन्मुद्रतामरसदा मलतान्तपात्री (विशेषणोभय.क.) ܕ · (३) उद्गता मुद् यस्मिन् तद् - उन्मुद, (प्रा. ब. बी. ) उन्मुद् च तद् रतं च- उन्मुक्तम् (वि.पू. क.) आम: रसः - आमरस, (वि.पू.क.) उन्मुद्रते आमरस : – उन्मुद्रतामरसः, (स.त.पु.) उन्मुदतामरसं द्यति - उन्मुद्रतामरसदा, 'आतो डो० ' ५।१।७६....ड, आपू, ( उप.त.पु. ) मलस्य भावः-मलत।, ‘भावे त्वतल ' ७।१।५५... तल्, मलतायाः अन्तःमलतान्तः, (ष.त.पु.) मलतान्तस्य पात्री - मलतान्तपात्री. ( ष. त.पु. ) पाद्मप्रभी- पद्मस्य प्रभा इव प्रभा यस्य सः - पद्मप्रभः, (उपमानोपमेय.ब.बी.) पद्मप्रभस्य इयम् - पाद्मप्रभी । ' तस्येदम् ' ६।३।१६० ना सूचनथी 'प्राग् जितादणू' ६।१।१३... अणू . वितीर्णमुद् - वितीर्णा मुद् यया सा - वितीर्णमुद् । ( स.ब.श्री.) Page #61 -------------------------------------------------------------------------- ________________ [३२] श्री शोभनस्तुतिचतुर्विशतिका मुद्रतामरसदा- अमराणां सदा:-अमरसदाः, (ष. त. पु.) मुदा रता-मुद्रता, (तृ. त. पु. ) मुद्रता अमरसदाः यस्यां सा-मुद्रतामरसदाः । ( स. व. बी.)। मलतान्तपात्री-मलेन तान्ताः-मतान्ताः ( तृ.त.पु.) मलतान्तान् पाति-मलतान्तपात्री, ‘णकतृचौ.' ५।१।४८....तृच ङी, (उप.ते.पु.) सा मे मतिं वितनुताज्जिनपङ्क्तिरस्त - मुद्राऽऽगतामरसभाऽसुरमध्यगाऽऽद्याम् । रत्नांशुभिर्विदधती गगनान्तराल मुद्रागतामरसभासुरमध्यगाद्याम् ॥२॥ ॥२२॥ अन्वय-रत्नांशुभिः गगनान्तरालम् उद्रागतामरसभासुरं विद्घती अस्तमुद्रा आगता असुरमध्यगा. अमरसभा आयां याम् अध्यगात् सा जिनपङ्कितः मे मति वितनुतात् ।। અર્થ–રત્નનાં કિરણે વડે આકાશના મધ્યભાગને અતિરક્ત એવા લાલ કમલ જેવું દેદીપ્યમાન કરતી, દૂર થયું છે પ્રમાણ જેનું मेवी, (सुर४थी) आवेदी, मसुरोनी मध्यमा २२नारी, मेवी દેવોની સભાએ પ્રથમ જ જેને આશ્રય કર્યો છે એવી તે જિનેશ્વર દેવોની શ્રેણિ મારી બુદ્ધિને વિસ્તાર કરે... समास जिनपति:-जिनानां पङ्क्ति:-जिनपङ्क्तिः । (प.त.पु.) अस्तमुद्रा-अस्ता मुद्रा यस्याः सा-अस्तमुद्रा । (स.व.वी.) अमरसभा-अमरार्णा सभा-अमरसभा । (प.त.पु.) Page #62 -------------------------------------------------------------------------- ________________ श्री पद्मप्रभजिनस्तुतिः [३३] असुरमध्यगा-असुराणां मध्यम्-असुरमध्यम् , (प.त.पु.) __ असुरमध्ये गच्छति-असुरमध्यगा। (उप. त. पु.) 'नाम्नो गम० ' ५।१।१३१...ड, आप् । - आद्याम्-आदौ भवा-आद्या, ताम्-आद्याम् । 'दिगादिदेहां. शाद्यः' ६।३।१२४...य । - रत्नांशुभिः-रत्नानाम् अंशवः-रत्नांशवः, तैः-रत्नांशुभिः । (ष. त. पु.) । गगनान्तरालम्-गगनस्य अन्तरालम्-गगनान्तरालम् , तद्गगनान्तरालम् । (प.त.पु.) . उद्रागतामरसभासुरम्-उत्कृष्टः रागः यस्मिन् तद्-उद्रागम् , (प्रादि.व.वी. ) उद्रागम् तामरसम्-उद्रागतामरसम् , (वि.पू.क.) उद्रागतामरसम् इव भासुरम्-उद्रागतामरसभासुरम् , तद्-उद्रागतामरसभासुरम् ।.( उप.पू.क.) श्रान्तिच्छिदं जिनवरागममाश्रयार्थ .. माराममानम लसन्तमसङ्गमानाम् । धामाग्रिम भवसरित्पतिसेतुमस्त माराममानमलसन्तमसं गमानाम् ॥३॥॥२३॥ अन्वय-श्रान्तिच्छिदम् असगामानाम् आश्रयार्थम् आरामम् लसन्तम् , गमानाम् अग्रिमं धाम, भवसरित्पतिसेतुम् , अस्तमाराममानमलसन्तमसम् जिनवरागमम् आनम । Page #63 -------------------------------------------------------------------------- ________________ [३४] श्री शोभनस्तुतिचतुर्विंशतिका અથ– સંસારના ખેદને કાપી નાખનાર, નિસંગમુનિઓને આશ્રયને માટે ઉદ્યાન સરખાં, શોભાયમાન, સરખા પાઠનું શ્રેષ્ઠધામ, સંસારરૂપી સમુદ્રમાં પુલ સમાન, નાશ કરાયો છે કામ, રેગ ગર્વ (કર્મરૂપી) મલરૂપી ગાઢ અંધકારને જેનાવડે, એવા શ્રી જિનેશ્વર देवनां सामने तु नम२४।२ ४२... . .. . समास श्रान्तिच्छिदम्-श्रान्ति छिनत्ति-श्रान्तिच्छिद्, तम्-श्रान्तिच्छिदम् । ( उप. त. पु.) 'क्किप्' ५।१।१४८... किए ! . जिनवरागमम्-जिनेषु वराः जिनवराः, (स.त.पु. ) जिनवरैः प्रणीतः-जिनवरप्रणीतः, (तृ. त. पु.) जिनवरप्रणीतश्चासौ आगमंश्वजिनवरागमः, तम्-जिनवरागमम् (म.प.लो.क.) आश्रयार्थम्-आश्रयाय अयम्-आश्रयार्थः, तम्-आश्रयार्थम् । 'तदर्थार्थन' ३।१।७२ (च.त.पु.)। असङ्गमानाम्-न विद्यते सङ्गमः येषां ते-असङ्गमाः, तेषाम्असञ्जमानाम् । (न.व.बी.) ___ भवसरित्पतिसेतुम् – सरितां पतिः-सरित्पतिः, (प.त.पु. ) भव एव सरित्पतिः-मवसरिस्पतिः, ( अव.पू.क. ) भवसरित्पतौ सेतुः इवभवसरित्पतिसेतुः, तम्-भवसरिस्पतिसेतुम् । “सिंहाद्यैः " ३।१।१०२ ( स. त. पृ.) । - अस्तमाराममानमलसन्तमसम्-मारश्च आमश्च मानश्च मलश्चमाराममानमलाः, ( इत.द्व.) संपूर्ण च तद् तमश्च-सन्तमः, ( प्रादि. त.पु.) माराममानमलाः एव सन्तमः-माराममानमलसन्तमः, ( उपमानोत्तर.क.) Page #64 -------------------------------------------------------------------------- ________________ श्री पद्मप्रभजिनस्तुतिः. [३५] अस्तं माराममानमलसन्तमः येन सः-अस्तमाराममानगलसन्तमाः, तम्-अस्तमाराममानमलसन्तमसम् । ( स.व.वी.) गमानाम्-गम्यन्ते इति गमाः, तेषाम् गमानाम् । “युवर्ण वृ-६०" ५।३।२८...अल् । गान्धारि ! वज्रमुसले जयत: समीर पातालसत्कुवलयावलिनीलभे ते । कीर्तीः करप्रणयिनी तव ये निरुद्ध पातालसत्कुवलया वलिनी लभते ॥४॥२४॥ अन्वय-गान्धारि! ये निरुद्धपातालसत्कुवलयाः कीर्तीः लभेते ते तव करप्रणयिनी बलिनी समीरपातालसत्कुवलयावलिनीलमे वज्रमुशले जयतः । . . .. मथ-3 आधारितुवा ! २ (मे शस्त्रास) मारभूत કરાયું છે. પાતાલરૂપ સુંદર પૃથ્વી મંડલ જેણુ વડે એવી, અથવાઆવરણભૂત કરાયું છે પાતાલવાસીઓનું પૃથ્વી મંડલ જેણી વડે એવી, કીતિને પ્રાપ્ત કરી છે તે (બે શએ) તારા હાથને વિષે પ્રેમ છે જેને એવા, બળવાળા, વાયુનાં આવવાથી ચારે બાજુ વિલાસ કરતાં કમલની શ્રેણી જેવી નીલ કાંતિવાળાં એવા વજા અને મુશલ भय पामेछ.... समास गान्धारि-गां (भूमि) धारयति-गान्धारी, तत्संबोधनम् - गान्धारि । ( उप.त.पु.) 'पृषोदरादयः' ३।२।१५६...निपातन । वज्रमुसले-बज्रश्च मुसलं च-वज्रमुसले । (इत.द्व.) । Page #65 -------------------------------------------------------------------------- ________________ [३६] श्रीशोभनस्तुतिचतुर्विशतिका समीरपातालसत्कुवलयावलिनीलभे-समीरस्य पातः-समीरपातः, 'कृति' ३।११७७ (प.त.पु.) समीरपातेन आलसन्ती-समीरपातालसन्ती, (तृ.त.पु. ) कुवलयानाम् आवलिः-कुवलयावलिः, (प.त.पु.) समीरपातालसन्ती चासौ कुवलयावलिश्च- सभीरपातालसत्कुवलयावलिः (वि.पू.क.) नीला चासौ भा च-नीलभा, (वि.पू.क.) समीरपातालसत्कुवलयावल्याः इव नीलभा ययोः ते-सभीरपातालसत्कुवलयावलिनीलभे । (उपमान, व.वी.) करप्रणयिनी-करे प्रणयः ययोः ते-करप्रणयिनी । ( व्य. ब. ब्री) 'अतोऽनेकस्वरात्.' ७।२।६....इन् । . निरुद्धपातालसत्कुवलयाः-कोःवलयम्-कुवलयम् (प. त. पु.) सत् कुवलयं-सत्कुवलयम् 'सन्महत् ' ३।२।१०७ (वि. पू. क. ) निरुद्धं पाताल सत्कुवलयं याभिः ता:-निरुद्धपातालसत्कुवलया: । (स. ब. व. ब्री.) (२) पाताले सीदन्ति-पातालसदः, (उप. त. पु.) 'विप्' ५।३।१४८ क्विप्, पातालसदां कुवलयम्-पातालसत्कुवलयम् , (ष. त. पु.) निरुद्धं पातालसत्कुवलयं याभिः ताः-निरुद्धपातालसत्कुवलयाः । ता:निरुद्धपातालसत्कुवलयाः । द्वि. व. व. ( स. व. बी.) । ॥ श्री सुपार्श्वजिनस्तुतिः ॥ (मालिनी) कृतनति कृतवान् यो जन्तुजातं निरस्त स्मरपरमदमायामानवाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तः सुपाव, स्मर परमदमाया मानवाधाय शस्तम् ॥१॥२५॥ Page #66 -------------------------------------------------------------------------- ________________ श्री सुपार्श्वजिनस्तुतिः अन्वय --- यः कृतनति जन्तुजातं निरस्तस्मरपरमदमायामानबाधायशः कृतवान् हे मानव ! परमदमायाः चित्तवृत्तेः अविचलत्वं सुचिरम् आधाय शस्तम् तम् सुपार्श्व स्मर । અ –જેણે-કરાયેલા છે નમસ્કાર જેનાવડે એવા પ્રાણીઓનાં સમૂહને, દૂર કર્યા છે કામ શત્રુએ–મદ માયા માન પીડા અપશય જેના એવા કર્યાં, હે માનવ! શ્રેષ્ઠ છે નિગ્રહ જેના એવી ચિત્તવૃત્તિના એકાગ્રપણાને લાંબા કાળ સુધી ધારણ કરીને પ્રશસ્ત એવા તે સુપાર્શ્વનાથ ભગવાનનું તું સ્મરણ કર ! समास - कृतनति - कृता नतिः येन तद् - कृतनति, तद् - कृति । ( स. ब. बी. ) जन्तुजातम् — जन्तूनां जातम् - जन्तुजातम्, तद् - जन्तुजातम् । ( ष. त. पु.) -निरस्तस्मरपरमदमायामानवाधयिशः स्मरश्च परे च मदश्च माया च मानश्च वाधा च अयशश्च - स्मरपरमदमायामा नबाधायशांसि ( इ. इ. ) निरस्तानि स्मरपरमदमायामानबाधायशांसि यस्य तद् - निरस्त - स्मरपरमदमायामानबाधायशः, तद् - निरस्तस्मरपरमदमायामानबाधायशः । ( स. ब. व्री.) । सुचिरम् — अतिक्रमं चिरम् - सुचिरम् । [३७] ३।१।४५ (सु. पू. त. पु. ) । ( न.स.पु. ) 6 अविचलत्वम् न विचत्वम् अविचलत्वम्, तद्-अविचलत्त्वम् । ( प. त. पु.) , अतिरतिक्रमे च ' चित्तवृत्तेः — चित्तस्य वृत्तिः - चित्तवृत्तिः तस्याः - चित्तवृत्तेः । Page #67 -------------------------------------------------------------------------- ________________ [३८] भी शोभनस्तुतिचतुर्विशतिका सुपार्श्वम्-शोभनौ पार्थी यस्य सः-सुपार्श्वः, तम्-सुपार्श्वम् । (अव्यय. ब. बी.)। परमदमायाः-परमो दमो यस्याः सा-परमदमा, तस्याःपरमदमायाः । (स. व. बी.) । __ आधाय—आ हित्वा-आधाय । (गति. त. पु. ) व्रजतु जिनततिः सा गोचरे (रं) चित्तवृत्तः, सदमरसहिताया वोऽधिका मानवानाम् । पदमुपरि दधाना वारिजानां व्यहार्षीत् , सदमरसहिता या बोधिकामा नवानाम् ॥२॥२६॥ अन्वय-या नवानां वारिजानाम् उपरि पदं दधाना व्यहार्षीत् सा मानवानाम् अधिका संदमरसहिता बोधिकामा जिनततिः वः सदमस्सहितायाः चित्तवृत्तेः गोचरे (1) व्रजतु ॥ અર્થ-જેણે (જિનવર શ્રેણિએ) નવ કમલની ઉપર પગલાને ધારણ કરતાં વિહાર કર્યો હતો તે માનમાં અધિક, (શ્રેષ્ઠ) સુંદર , દેવોથી યુક્ત, સમ્યગદર્શન (આપવાની ઈચ્છાવાળી, એવી જિનેશ્વરદેવની શ્રેણિ તમારી ઉપશમ રસવાળાને હિતકારી, એવી ચિત્તवृत्तिनां विषयमा प्राप्त थायो.. समासजिनततिः-जिनानां ततिः-जिनततिः । (ष. त. पु.) चित्तवृत्तेः–वर्तनम् इति वृत्तिः, 'स्त्रियां क्तिः' ५।३।९१ क्ति, चित्तस्य वृत्तिः-चित्तवृत्तिः, तस्याः-चित्तवृत्तेः। 'कृति' ३।१।७७ (प. त. पु.) सदमरसहिता-सन्तश्चामी अमराश्च-सदमराः, 'सन्महत्' । ३।१।१०७ (वि.पू.क.) सदमरैः सहिता-सदमरसहिता, 'ऊनार्थपूर्वायैः' ३।१।६७...। ( तृ. त. पु.) Page #68 -------------------------------------------------------------------------- ________________ भी सुपार्श्वजिनस्तुतिः [३९) वारिजानाम्-वारिणि जातानि-वारिजानि, तेषां-वारिजानाम् । 'सप्तम्याः ' ५।१।१६९....ड, सदमरसहितायाः–दम एव रसः - दमरसः , ( अव. पू. क.) दमरसेन सह वर्तन्ते ये ते-सदमरसाः, ( सह. ब. बी.) सदमरसेभ्यः हिता-सदमरसहिता, तस्याः-सदमरसहितायाः । 'हितादिभिः ' ३।१।७१ (च. त. पु. ) बोधिकामा–कामनं-कामः, 'व्यञ्जनाद्'. ५।३।१३२...घन, बोधौ कामः यस्याः सा-वोधिकामा । ( व्य. व. बी.) दिशदुपशमसौख्यं संयतानां सदैवो- रु जिनमतमुदारं काममायामहारि । जननमरणरीणान्वासयसिद्धि(द्ध)वासे रुजि नमत मुदाऽरं काममायामहारि ॥३॥२७॥ . अन्वय-संयतानां सदैव उरु उपशमसौख्यं दिशत् उदारम् आयामहारि जननमरणरीणान् अरुजि सिद्धि(द्ध)बासे अरं वासयत् काममायामहारि जिनमतं मुदा कामं नमत । અર્થ-મુનિઓને હંમેશા વિશાળ એવાં ઉપશમસુખને બતાવતાં, ઉદાર, દીર્ઘતાવડે કરીને મનોહર, જન્મ-મરણથી ખેદ પામેલાને રેગરહિત એવા સિદ્ધિસ્થાનને વિષે જલદીથી વાસ કરાવતા, કામ અને માયાને ભેદનાર મહાન ચક સમાન-(અથવા–કામ માયા અને રોગને હરવાનાં સ્વભાવવાળાં) એવા જિનામને (તમે) હર્ષથી સુંદર રીતે નમસ્કાર કરો. Page #69 -------------------------------------------------------------------------- ________________ [ ४० ] श्री शोभनस्तु तिचतुर्विंशतिका समास उपशमसौरव्यम् - सुखमेव - सौख्यम्, ' भेषजादिभ्यष्टयण ' ७।२।१६४ टण्, उपशम एव सौख्यम् - उपशमसौख्यम्, तद् - उपशमसौख्यम् । (अव. पू. क. ) जिनमतम् — जिनैः प्रणीतम् - जिनप्रणीतम्, (तृ. त. पु.) जिनप्रणीतं मतं - जिनमतम्, तद् - जिनमतम् । ( म. प. लो. क ) आयामहारि - हरतीत्येवं शीलम् - हारि, ' अजातेः ' ५।१।१५४ .... णिन् आयामेन ( कृतं ) हारि - आयामहारि, तद् - आयामहारि । " तृतीया • ,, ३।१।६५ ( तृ. त. पु. ) " ● जननमरणरीणान् जायते इति - जननम् म्रियते इति-मरणम्, 'अनट्' ५।३।१२८... अन जननं च मरणं च जननमरणे, ( इ. द्व.) जननमरणाभ्यां रीणाः - जननमरणरीणाः, तान् 3 जननमरणरीणान् । (तृ. त. पु. ) सिद्धिवासे - सिद्धिरेव वासः - सिद्धिवासः, तस्मिन् - सिद्धिवासे । ( अव. पू. क. ) सिद्धवासे - वसन्ति यत्र - वासः, 'भावाऽकर्त्रीः ' ५।३।२८ घञ्, सिद्धानां वासः - सिद्धवासः तस्मिन् - सिद्धवासे । ( ष . त . पु. ) अरुजि - नास्ति रुकु यस्मिन् सः - अरुकू, तस्मिन् - अरुजि । (न. ब. श्री. ) * काममायामहारि — कामश्च माया च - काममाये, ( इ. द्व.) * काममायामहारि— नोंध - सरलाटीकायाम् - "कामश्च माया च - तयोर्महारिः महाशत्रुरिव... " - श्रीजय विजयगणिविरचितविवृत्तौ कामः कन्दर्पः माया- कषायविशेषः तयोर्महारि - बृहदमित्र भूतम् ...... Page #70 -------------------------------------------------------------------------- ________________ श्रो सुपार्श्वजिनस्तुतिः [४१] काममाये भिनत्ति-काममायाभेदकम् , ‘णकतृचौ' ५।१।४८... णक, ( उप. त. पु.) अराणि सन्ति यस्य तद्-अरि, 'अतोऽनेक०'. ७।२।६...इन् , महच्च तद् अरि च-महारि, 'सन्महत् '. ३।१।१०७ (वि. पू. क. ) काममायाभेदकम् महारि-काममायामहारि, तद्-काममायामहारि । (म. प. लो. क.) दधति! रविसपत्नं रलमाभास्तभास्वन् नवघनतरवारिं वा रणारावरीणाम् । गतवति ! विकिरत्याली महामानसीष्टा नव घनतरवारि वारणारावरीणाम् ॥४॥२८॥ अन्वय—(१) . रविसपत्नं रत्नम् आभास्तभास्वन्नवधनतरवारिं घनतरवारिं वा. दधति ! अरीणां रणारावरीणाम् आली विकिरति ! वारणारौ गतवति ! महामानसि! इष्टान् अव ।... -श्रीसिद्धचन्द्रगणिरचितवृत्तौ-कामः- स्मरः माया- कषायविशेषः कामश्च माया च काममाये 'इतरेतरद्वन्द्वः' तयोः महांश्चासावरिश्च इति 'कर्मधारयः' तत् तथा, वृहदमित्रभूतमित्यर्थः। . ઈત્યાદિ વૃત્તિઓના આધારે જે અર્થ કરીએ તે કામ અને भायान महान् श. स२मा....५५४ म&ि प्रश्र थाय ' अरि' (શત્રુ) શબ્દ પુલિગમાં છે જ્યારે અહિં નપું. ના વિશેષણ તરીકે લઈએ તે પણ જે શબ્દ નપું.માં ઉપયુક્ત કરી શકાય નહિ કારણ કે કર્મધારય સમાસ છે. પરંતુ અહિયા નપું.માં ઉપયુક્ત કરેલ છે. અને થવાની શક્યતા ન હોવાથી અર્થભેદ કરે એગ્ય લાગવાથી भने ४रेस छ. मने शत्रुवायी ‘अरि' शv४ न देता यॐ वाचा 'अरिन्' श६ सीधे छे. Page #71 -------------------------------------------------------------------------- ________________ [४] भी शोभनस्तुनिश्चतुषिशतिका (२) आभास्तभास्वत् रविसपत्नं रत्नं नवधनतरवारिं धनतरवारिं वा दधति !...शेष पूर्ववत्.... અર્થ-(૧) સૂર્યના શત્રુભૂત રત્નને અને કાંતિવડે પરાજીત કરાવે છે. સૂર્ય જેના વડે એવા નવા મેઘ જેવા અત્યંત તેજવાળી પ્રચંડ તલવારને ધારણ કરતી, શત્રુઓની યુદ્ધ શબ્દ.( માત્ર)થી ખેદ પામેલી એવી શ્રેણિને દૂર કરતી, સિહ ઉપર બેઠેલી, હે મહાभानसी हेवी ! मेवातुं तु २२५ ४२. . ... (૨) કાંતિવડે પરાજીત કરાય છેસૂર્ય જેનાવડે એવા, સૂર્યના શત્રુભૂત રત્નને અને નવા મેઘ જેવી અત્યંત તેજવાળી પ્રચંડ तलवारने पा२३ ४२ती.......शेष पूर्ववत् । समास रविसपत्नम् - रवेः सपत्नम् - रविसपत्नम् , तद्-रविसपत्नम् । (ष. त. पु.) आभास्तभास्वत्-आभया अस्तः भास्वान् येन तद्-आभास्तभास्वत् , तद्-आभास्तभास्वत् । ( व्य. व. बी.) आभास्तभास्वन्नवधनतरवारिम्-आभया अस्तः भास्वान् येन सः-आभास्तभास्वान् , (व्य. ब. बी.) नवः . घनतरः-नवघनतरः, " पूर्वकालैक० " ३।१।९७...(वि. पू. क. ) . आभास्तभास्वान् चासौ नवघनतरश्च-आभास्तभास्वन्नवधनतरः, (वि. पू. क.) आभास्तभास्वन्नवघनतरवत् वारि यस्मिन् सः-आभास्तभास्वन्नवघनतरवारिः, तम्-आभास्तभास्वन्नवघनतरवारिम् । (उपमान.व.बी.) रणारावरीणामू- रणस्य आरावः- रणारावः, (प.त.पु.) रणारावेण रीणा-रणारावरीणा, ताम्-रणारावरीणाम् ।. (तृ. त. पु.) Page #72 -------------------------------------------------------------------------- ________________ भी बद्रप्रभजिनस्तुतिः [३] घनतरवारिम्-धनश्चासौ तरवारिश्च-घनतरवारिः, तम्-घनतरवारिम् । (वि. पू. क.) वारणारौ-वारणानाम् अरिः-वारणारिः, तस्मिन्-वारणारौ । (प. त. पु.) . ॥ श्रीचन्द्रप्रभजिनस्तुतिः ॥ तुभ्यं चन्द्रप्रभ ! जिन ! नमस्तामसोज्जृम्भितानां हाने कान्तानलसम ! दयावन् ! दितायासमान !। विद्वत्पळ्या प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तानलसमंदया वन्दितायासमान ! ॥१॥२९॥ अन्वय-तामसोज्जम्भितानां हाने कान्तानलसम ! दयावन् ! दितायासमान ! प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त ! असमान ! चन्द्रप्रभ ! जिन ! अनलसमदया विद्वत्पङ्क्त्या वन्दिताय तुभ्यं नमः। “ અર્થ—અંધકારનાં પ્રગટપણાને દૂર કરવામાં મનહર અગ્નિ સમાન! દયાવાળા ! દળા છે ખેદને ગર્વ જેના વડે એવા ! અથવાદળી નંખાયે છે ખેદ અને અહંકાર જેનાવડે એવા! પ્રગટ કરાયે છે વિસ્તૃત અને સ્પષ્ટ દષ્ટાંત હેતુ અને તર્કવાળો અનેકાન્તવાદ જેમના વડે એવા, અદ્વિતીય એવા હે ચંદ્રપ્રભસ્વામિ ! આલસ અને મદ १२. विद्वानानी तियेसा मेवा तमने नम२४२ था-m..... समास चन्द्रप्रभ!-चन्द्रस्य प्रभा इव प्रभा यस्य सः-चन्द्रप्रभः, तत्संबोधनम्-चन्द्रप्रभ !। (उपमानोपमेय. व. बी.) · तामसोज्जम्भितानाम्-तमसः इमानि-तामसानि, 'तस्येदम्' ६।३।१६०...सूत्रना कथनथी प्राजितादण्' ६।१।१३....अण् , Page #73 -------------------------------------------------------------------------- ________________ [४] श्री शोभनस्तुतिचतुर्विशतिका तामसानि उज्जृम्भितानि-तामसोज्जृम्भितानि, तेषां तामसोज्जृम्भितानाम् । (वि. पू. क.) ... हाने-हीयते इति – हानम् , तस्मिन् – हाने। 'अनट् ' ५।३।१२४...अनट्. । कान्तानलसम !-कान्तश्चासौ अनलश्च-कान्तानलः, (वि.पू.क.) कान्तानलेन समः-कान्तानलसमः, तत्संबोधनम् - कान्तानलसम ! 'ऊनार्थपूर्वाद्यैः' ३।१।६७ (तृ. त. पु.)। . दयावन् !- दया अस्ति यस्य सः--दयावान्, तत्संबोधनम्दयावन् ! 'तदस्या०' ७।२।१...मतु। .. दितायासमान !-आयासस्य मानः-आयासमानः, (प.त:पु.) दितः आयासमानः येनः सः-दितायासमामः, ( स. व. बी.) अथवा - आयासश्च मानश्च – आयासमानौ, ( इ. द्व.) दितौ आयासमानौ येन सः-दितायासमानः, तत्संबोधनम्-दितायासमान ! ( स. प. बी. )। विद्वत्पङ्क्त्या–विदुषां पङ्क्तिः-विद्वत्पङ्क्तिः, तया-विद्वत्पङ्क्त्यिा । (ष. त. पु.) प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त ! — दृष्टान्ताश्च हेतवश्व उहाश्च-दृष्टान्तहेतूहाः, (इ. द्व.) पृथवः स्पष्टाः दृष्टान्तहेतूहाः यस्मिन् स:-पृथुस्पष्टदृष्टान्तहेतूहः, (स. ब.ब. वी.) नास्ति एकान्तः यस्मिन् सःअनेकान्तः, (न. ब. बी. ) प्रकटितः पृथुस्पष्टदृष्टान्तहेतृहः अनेकान्तः येन सः-प्रकटितपृथुस्पष्टदृष्टान्तहेतुहानेकान्तः, तत्संबोधनम्-प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त ! ( स. ब. ब. बी. ) । ____ अनलसमदया-अलसश्च मदश्च-अलसमदौ, ( इ. द्व. ) न विद्यते अलसमदौ यस्यां सा-अनलसमदा, तया-अनलसमदया । ( न. व. बी.) Page #74 -------------------------------------------------------------------------- ________________ श्री चन्द्र प्रभजिनस्तुतिः __ असमान! -न समानः- असमानः, तत्संबोधनम् – असमान ! (न. त. पु.) जीयाद्राजी जनितजननज्यानिहानिर्जिनानां, सत्यागारं जयदमितरुक् सारविन्दाऽवतारम् । भव्योद्धृत्या भुवि कृतवती याऽवहद् धर्मचक्र, सत्यागा रञ्जयदमितरुक् सा रविं दावतारम् ।।२।।३०॥ अन्वय-(१) सत्यागा भव्योद्धृत्या भुवि अवतारं कृतवती या जयदं रवि रञ्जयत् अमितरुक् दावतारं धर्मचक्रम् अवहत् सा सत्यागारम् इतरुक् सारविन्दा जनितजननज्यानिहानिः जिनानां . राजी जीयात्.. અર્થ–ત્યાગથી યુક્ત, ભવ્ય જીવોના ઉદ્ધારને માટે પૃથ્વીને विषे संवतारने ४२ती मेवी, २-४यने मापना२, सूर्य न. २४त કરતાં, અસાધારણ કાન્તિવાળા, દાવાનલ જેવા ઉજજવલ એવા ધર્મચકને વહન કર્યું છે તે સત્યને મંદિર સમી, દૂર થયા છે રે જેના એવી, સાર=તત્ત્વને પ્રાપ્ત કરનારી, (કમલવાળી) પ્રગટ કરાયેલ છે જન્મ અને જરા–ઘડપણને ત્યાગ જેનાવડે (પ્રગટ કરાયે છે લેકેની જરા ને ત્યાગ જેના વડે) એવી જિનેશ્વરદેવની શ્રેણિ ४५ पाभी... . समास जनितजननज्यानिहानिः- जायते इति- जननम् , 'अनट्' ५।३।१२४...अनट्, जीयते इति यानिः, ‘ग्लाहा-ज्यः ' ५।३।११८ ...अनि, जननं च ज्यानिश्च-जननज्यानी, (इ. द्व.) जननज्यान्योः हानिः-जननज्यानिहानिः, 'कृति' ३।१।७७ ( ष. त. पु.) जनिता Page #75 -------------------------------------------------------------------------- ________________ [४६] श्री शोभनस्तुतिचतुर्विंशतिका जननज्यानिहानिः यया सा-जनितजननज्यानिहानिः । ( स. व. बी.) अथवा-जननानाम् ज्यानिः-जननज्यानिः, (ष. त. पु.) जननज्यान्याः हानिः-जननज्यानिहानिः, ( ष. त. पु. ) शेष पूर्ववत्..... ___ सत्यागारम्-सत्यस्य अगारम्-सत्यागारम् , । (प. त. पु.) जयदम्-जयं ददाति-जयदम् , तद्-जयदम् । ( उप. तं. पु.) 'आतो डोऽह्वा०' ५।१।७६...उ । ..... इतरुक-इता रुजः यस्याः सा-इतरुक् । ( स. व. बी.) सारविन्दा- सारं विन्दते-सारविन्दा। 'लिम्प- विन्दः ' ५।१।६०....श...( उप. त. पु.) अथवा-अरविन्दैः सह वर्तते या सा-सारविन्दा । (सहार्थ. व. बी.) भव्योद्धृत्या-भव्यानाम् उद्धृतिः-भव्योद्धृतिः, तयाभव्योद्धृत्या । 'कृति ' ३।१।७७....( ष. त. पु.) ____धर्मचक्रम्-धर्म प्रकाशयति इति .धर्मप्रकाशकम् , ‘णकतृचौ' ५।१।४८....णक, धर्मप्रकाशकम् चक्रं-धर्मचक्रम् , तद्-धर्मचक्रम् । ( म. प. लो. क. ) सत्यागा-त्यागेन सह वर्तते या सा-सत्यागा । (सहार्थ.व.वी.) अमितरुक-न मिता-अमिता, (न. त. पु. ) अमिता रुक् यस्य तद्-अमितरुक् , तद्-अमितरुक् । ( स. ब. बी.) दावतारम् -दीव इव तारम्-दावतारम् , तद्-दावतारम् । (उप. पू. क.) सिद्धान्तः स्तादहितहतयेऽख्यापययं जिनेन्द्रः, सद्राजीवः स कविधिषणापादनेऽकोपमानः । Page #76 -------------------------------------------------------------------------- ________________ श्री चन्द्रप्रभजिनस्तुतिः दक्षः साक्षाच्छ्रवणचुलुकैर्यं च मोदाद् विहायःसद्राजीवः सकविधिषणाऽपादनेकोपमानः ॥ ३ ॥३१॥ [ ४७ ] अन्वय- सद्राजीवः कविधिषणापादने दक्षः अकोपमानः अनेकोपमानः जिनेन्द्रः यम् अख्यापयत् यं च सकविधिषणा विहायः सद्राजी श्रवणचुलुकैः मोदात् साक्षात् अपात् सः सिद्धान्तः वः अहितहत ये स्तात्..... અર્થ-સુંદર કમલવાળા, કવિઓની પ્રતિભાને પ્રગટ કરવામાં કુશલ, કાપ અને માન વગરનાં, અનેક ઉપમાવાળા, એવા જિનેશ્વરદેવે જે (સિદ્ધાંત)ને કહ્યો અને જેનું શુક્રદેવ બૃહસ્પતિ સહિત ગગનવાસી (દેવા)ની શ્રેણીએ કાનરૂપ અંજલિવડે હષથી સાક્ષાત્ પાન કર્યું" તે ( કવિઓની પ્રતિભાને પ્રગટ કરવામાં કુશલ, અનેક ઉપમાવાળા એવા ) સિદ્ધાંત તમારા અહિતના નાશને માટે થાઓ.... समास अहितहतये - न हितम् - अहितम्, (न. स. पु. ) अहितस्य हतिः - अहित हतिः, तस्यै- अहितहतये । ' कृति ' ३।१।७७ ( प.त.पु. ) जिनेन्द्रः - जिनानाम् इन्द्रः - जिनेन्द्रः । ( ष. त. पु. ) सद्राजीव:- - सन्ति राजीवानि यस्य सः - सद्राजीव: । ( स. ब.वी. ) कविधिषणापादने कवीनां धिषणा - कविधिषणा, ( ष. त. पु. ) कविधिषणायां: अपादनम् - विधिषणापादनम्, तस्मिन् -कविधिषणा पादने । ' कृति ' ३ । १।७७... ( ष. त. पु. ) अकोपमान: - - कोपश्च मानश्च - कोपमानौ, ( इ. द्व.) न विद्येते कोपमानौ यस्य सः - अकोपमानः । ( न. ब. बी. ) श्रवण चुलुकैः - श्रवणानि एव चुलुकाः - श्रवणचुलुका, तै:श्रवणचुलुकैः । ( अब. पू. क. ) Page #77 -------------------------------------------------------------------------- ________________ [४८] श्री शोभनस्तुतिचतुर्विशतिका विहायः-सद्राजी–विहायसि सीदन्ति इति-विहायःसदः, (उप.त.पु.) — विप्' ५।१।१५८...किप, विहायःसदाम् राजी-विहायःसद्राजी । (प. त. पु.) सकविधिषणा-कविश्च धिषणश्च-कविधिषणो, (इ. द्व.) कविधिषणाभ्यां सह वर्तते या सा-सकविधिषणा । ( सहार्थ. ब. बी.) अनेकोपमानः-न एकानि-अनेकानि, (न. त. पु.). अनेकानि उपमानानि यस्य सः-अनेकोपमानः । (स. ब. बी.) ... वज्राङ्कुश्यकुशकुलिशभृत् ! त्वं विधत्स्व प्रयलं स्वायत्यागे ! तनुभदवने हेमताराऽतिमत्ते। अध्यारूढे ! शशधरकर श्वेतभासि द्विपेन्द्र स्वायत्याऽगेऽतनुमदवने हेऽमतारातिमत्ते! ॥४॥३२॥ ___ अन्वय–अङ्कुशकुलिशभृत् ! स्वायत्यागे ! अतिमत्ते ! शशधरकरश्वेतभासि, स्वायत्या अगे, अतनुमदवने द्विपेन्द्रे अध्यारूढे ! अमतारातिमत्ते! हे वज्राङ्कशि ! हेमतारा त्वं तनुमदवने प्रयत्नं विधत्स्व । અર્થઅંકુશ અને વજને ધારણ કરનારી સુંદર (ધનનું) આગમન અને ત્યાગ છે જેને એવી, અત્યંત મદવાળા, ચંદ્રનાં કિરણ જેવી સફેદ કાંતિવાળા, પિતાની વિશાળતા વડે પર્વત જેવા, અત્યંત મદરૂપી પાણીવાળા, ગજરાજ ઉપર બેઠેલી, નથી ઈષ્ટ શત્રુપણ જેને એવી, હે વાંકુશદેવી ! સુવર્ણ જેવી કાન્તિવાળી તું પ્રાણીઓનાં २क्षाने विष प्रयत्न ४२.... समास अड्डशकुलिशभृत् - अङ्कुशश्च कुलिशश्च-अङ्कुशकुलिशौ, (इ.इ.) अङ्कुशकुलिशौ बिभर्ति-अङ्कुशकुलिशभृत् , तत्संबोधनम्-अङ्कुशकुलिशभृत् ! ( उप. त. पु.) 'विप्' ५।३।१४८....वि। . Page #78 -------------------------------------------------------------------------- ________________ [४९] श्री चन्द्रप्रभ जिनस्तुतिः स्वायत्यागे-आयश्च त्यागश्व-आयत्यागौ, (इ. द्व.) शोभनौ आयत्यागौ यस्याःसा-स्वायत्यागा, तत्संबोधनम्-स्वायत्यागे!(अव्यय.व.वी.)। तनुमदवने तनुः अस्ति येषां ते-तनुमन्तः, 'तदस्या.' ७।२।१....मतु, तनुमताम् अवनम्-तनुमदवनम्, तस्मिन्-तनुमदवने । 'कृति' ३।१।७७....(ष. त. पु.) हेमतारा-हेमवत् तारा-हेमतारा । ( उप. पू. क. ) अतिमत्ते-अतिशयः मत्तः-अतिमत्तः, तस्मिन्-अतिमत्ते । (प्रा.त.पु.) शशधरकर श्वेतभासि-शशं . धरतीति-शशधरः, (उप. त. पृ.) 'आयुधादिभ्यो धृगोऽदण्डादेः' ५।१।९४....अच्, शशधरस्य करः शशधरकरः, (प. त. पु.) श्वेता । चासौ भाश्च-श्वे(त)भाः, (वि. पू. क.) शशधरकरवत् श्वेतभाः यस्य सः-शंशधरकरश्वेतभाः, तस्मिन्-शशधरकरश्वेतभासि । (उप. य. बी.) .. द्विपेन्द्र-द्वाभ्यां फ्विति इति-द्विपः, 'स्थापा०' ५।१।१४२ ...क, द्विपानाम् इन्द्रः-द्विपेन्द्रः, तस्मिन-द्विपेन्द्रे । (प. त. पु.) स्वायत्या-स्वस्य आयतिः-स्वायतिः, तया-स्वायत्या ।(ष.त.पु.) अगे--न गच्छति-अगः, तस्मिन्-अगे। 'नाम्नो गमः.' ५।१।१३१...ड ( उप. त. पु.) अतनुमदवने-न तनु-अतनु, (न. त. पु.) मद एव वनम्मदवनम्, . ( अव. पू. क.) अतनु मदवनं यस्य सः-अतनुमदवनः, तस्मिन्-अतनुमंदवने । ( स. ब. बी.) __ अमतारातिमत्ते!-अरातिः अस्ति यस्य तद्-अरातिमत् , अरातिमतः भावः-अरातिमत्ता, 'भावे त्वतल' ७।२।५०...तल् , न मता-अमता, (न. त. पु. ) अमता अरातिमत्ता यस्याः सा-अमतारातिमत्ता, तत्संबोधनम्-अमतारातिमत्ते ! ( स. व. बी.) Page #79 -------------------------------------------------------------------------- ________________ [५०] श्री शोभनस्तुतिचतुर्विशतिका ॥ श्री सुविधिजिनस्तुतिः ॥ तवाऽभिवृद्धिं सुविधिविधेयात् स भासुरालीनतपा दयावन् ! । यो योगिपङ्क्त्या प्रणतो नभः-सत् सभासुरालीनतपादयाऽवन् ॥ १॥ ३२॥ अन्वय-दयावन् ! नभःसत्सभासुरालीनतपादया योगिपङ्क्त्या यः प्रणतः अवन् भासुरालीनतपाः सः सुविधिः तव अभिवृद्धिं विधेयात् । मथ:- हयावा( माणुस ). ! नवासी। (हे)नी પર્ષદા અને અસુરોની શ્રેણીવડે નમાયેલાં છે ચરણ જેમનાં એવા ગીઓની પંક્તિવડે જે નમાયેલાં છે, રક્ષણ કરતાં, આશ્રય કરાયે છે ભષ્મ તપ જેના વડે એવા તે સુવિધિનાથ ભગવાન તારા मायुध्यने ।... समास सुविधिः--शोभनः विधिः यस्य सः-सुविधिः । (अव्य.ब.त्री ।) भासुरालीनतपाः--भासुरम् आलीन तपः येन सः-भासुरालीनतपाः ( स. ब. व. बी.) . . .. दयावन्–दया अस्ति यस्य सः-दयावान् । तत्संबोधनम्दयावन् ! 'तदस्या० ' ७।२।१....मतु । योगिपतया—योगः अस्ति येषां ते-योगिनः, 'अतोऽनेक०' ७।२।६...इन् , योगिनां पङ्क्तिः-योगिपङ्क्तिः ,तया-योगिपङ्क्त्या । (ष. त. पु.) नभःसत्सभासुरालीनतपादया- नभसि सीदन्ति- नमःसदः, (उप. त. पु.) 'क्विपू' ५।१।१४८.... क्विप् , . नभःसदां सभा-- Page #80 -------------------------------------------------------------------------- ________________ श्री सुविधिजिनस्तुतिः [५१] नभःसत्सभा, (ष. त. पु.) असुराणाम् आली-असुराली, (ष. त. पु.) नभःसत्सभा च असुराली च-नभःसत्सभासुराल्यौ, (इत. द्व.) नमःसत्सभासुरालीभ्यां नतो पादौ यस्याः सा-नभःसत्सभासुरालीनतपादा, तया-नभःसत्सभासुरालीनतपादया । ( व्य. ब. बी.) या जन्तुजाताय हितानि राजी, सारा जिनानामलपद् ममालम् । दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् ॥२॥३४॥ अन्वय-या जन्तुजाताय हितानि अलपत् सा सारा राजिनानामलपनमालम् पादयुगं दधाना जिनानां राजी मम अलम् मुदम् दिश्यात् । અર્થ–જેણે (જિનેશ્વરદેવની શ્રેણીએ) પ્રાણીઓનાં સમૂહનાં હિતને કહ્યું તે બલવાળી, શોભવાના સ્વભાવવાળી વિવિધ પ્રકારનાં સુંદર કમલની શ્રેણી છે જેને એવા ચરણ યુગલને ધારણ કરતી એવી જીનેશ્વરભગવંતની શ્રેણી મને અત્યંત હર્ષને બતાવે (આપો) समास जन्तुजाताय-जन्तूनां जातम्-जन्तुजातम् , तस्मै-जन्तुजाताय । . (ष. त. पु.) पादयुगम्-- पादयोः युगम्- पादयुगम् , तद्- पादयुगम् । (प. त. पु.) राजिनानामलपद्ममालम्-राजते इत्येवं शीला-राजिनी, न मलानि- अमलानि, (न. त. पु. ) अमलानि पद्मानि-अमलपद्मानि, Page #81 -------------------------------------------------------------------------- ________________ [५२] श्री शोभनस्तुतिचतुर्विंशतिका (वि. पू. क.) नाना अमलपद्मानि-नानामलपद्मानि, (वि. पू. क.) नानामलपद्मानां माला-नानामलपद्ममाला, (प. त. पु.) राजिनी नानामलपद्ममाला यस्य तद्-राजिनानामलपद्ममालम् , तद्-राजिनानामलपद्ममालम् । ( स. व. बी.) जिनेन्द्र ! भङ्गैः प्रसभं गभीराऽऽ-... शु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात्-.. शुभाऽरतीशस्य तमस्तवेन ! ॥३॥३५॥ अन्वय-रतीशस्य ( अरतीशस्य ) इन ! जिनेन्द्र ! भङ्गैः प्रसभं गभीरा, शस्यतमस्तवेन तमः आशु निर्नाशयन्ती, शुभा तव भारती मम शर्म दिश्यात् । । અર્થકામદેવનાં સ્વામિ અથવા નથી કામ જેઓને વિષે એવા (મુનિઓ)નાં સ્વામિ (તેવા હે જિનેશ્વર ભગવંત! વિકલવડે અત્યંત ગંભીર, પ્રશંસનીય સ્તવના વડે (અજ્ઞાનરૂપી) અંધકારને જલ્દીથી નાશ કરતી સુંદર તારી વાણી અને કલ્યાણ (સુખ) આપો समास जिनेन्द्र ?—जिनानामिन्द्रः-जिनेन्द्रः, तत्संबोधनम्-जिनेन्द्र ! । (प. त. पु.) शस्यतमस्तवेन--अतिशयेन शस्य:-शस्यतमः, 'प्रकृष्टे तमप् ' ७।३।५...तमप् शस्यतमश्चासौ स्तवश्व-शस्यतमस्तवः, तेन-शस्यतमस्तवेन । ( वि. पृ. क.) रतीशस्य-रत्याः ईशः-रतीशः, तस्य-रतीशस्य। (प. त. पु.) अथवा अरतीशम्य-न विद्यते रतिः येषां ते-अरतयः, (मुनयः) (न. व. बी.) अरतीनाम् ईशः-अरतीशः, तस्य-अरतीशस्य । (प.त.पु.) Page #82 -------------------------------------------------------------------------- ________________ श्री सुविधिजिनस्तुतिः दिश्यात्तवाशु ज्वलनायुधाऽल्पमध्या सिता कं प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरु पृष्ठ [ ५३ ] मध्यासिताऽकम्प्रवरालकस्य ॥ ४ ॥ ३६ ॥ अन्वय - अल्पमध्या सिता प्रवरालकस्य आस्यस्य रुचा अस्तेन्दुः अकम्प्रवरालकस्य उरु पृष्ठम् अध्यासिता ज्वलनायुधा तव आशु कं दिश्यात् । અ-સૂક્ષ્મ છે. મધ્યભાગ જેણીના એવી, શ્વેતવણુ વાળી, સુંદર કેશવાળા મુખની શાભાથી પરાજીત કરાયા છે ચંદ્ર જેનાવડે તેવી, સ્થિર રહેવાના સ્વભાવવાળા વરાહની વિશાલ પીઠ પર બેઠેલી, દેદ્દીપ્યમાન છે આયુધ જેના એવી અથવા અગ્નિ છે શા જેનુ એવી જવલનાયુધાદેવી તને જલ્દી સુખ આપે... समास - ज्वलनायुधा ज्वलनानि आयुधानि यस्याः सा ज्वलनायुधा, ( स. ब. श्री.) । अथवा - ज्वलनमेव आयुधं यस्याः सा - ज्वलनायुधा । (उप. ब. बी. ) अल्पमध्या - अल्पं मध्यं यस्याः सा - अल्पमध्या । ( स. ब. बी . ) प्रवरालकस्य प्रवरा: अलकाः यस्य तद् - प्रवरालकम्, तस्यप्रवरालकस्य । ( स. ब. श्री. ) 6 अस्तेन्दु :- अस्तः इन्दुः यया सा - अस्तेन्दुः ( स. ब. बी. ) । अकम्प्रवरालकस्य – कम्पते इत्येवं शीलः - कम्प्रः, ' स्म्यजसहिंसदीपकम्प ० ' ५/२/७९...र । न कम्प्रः - अकम्प्रः, ( न. त. पु. ) अकम्प्रः वरालकः--अकम्प्रवरालकः, तस्य - अकम्प्रवरालकस्य । (वि.पू.क.) Page #83 -------------------------------------------------------------------------- ________________ [ ५४ ] श्रीशोभन स्तुति चतुर्विंशतिका अथ ॥ श्री शीतलनाथजिनस्तुतिः ॥ जयति शीतलतीर्थकृतः सदा, चलनतामरसं सदलं घनम् । नवकमम्बुरुहां पथि संस्पृशत्चलनतामरसंसदलङ्घनम् ॥ १ ॥ ॥ ३७ ॥ अन्वय - शीतलतीर्थकृतः सदलं, धनं अम्बुरुहां नवर्क, पथि संस्पृशत्, चलनतामरसंसत्, अलङ्घनम्, चलनतामरसम् सदा जयति ! અથ-શ્રી શીતલનાથપ્રભુનાં પત્રવાળા, નિબિડ કમલાનાં નવકને માર્ગમાં સ્પર્શ કરતા, ચ'ચલ અને નમેલા દેવાની સભા છે જેને વિષે એવા, ઉલ્લંઘન ન કરી શકાય એવા ચરણકમલ હંમેશા જય पाभे छे. समास - शीतलतीर्थकृतः — तीर्थं करोति - तीर्थकृत् ( उप. त. पु. ) " क्विप्' ५।१।१४८... क्विप्, शीतलः नाम यस्य सः - शीतलनामा ( स. ब. श्री. ) शीतलनामा चासौ तीर्थकृच्च - शीतलतीर्थकृत् तस्यशीतलतीर्थकृतः । ( म. प. लो. क . ) " - चलनतामरसम् — चलनमेव तामरसं - चलनतामरसम् । (अव.पू.क.) सदलम् — दलैः सह वर्तते यद् तद् - सदलम्, तद् - सदलम् । ( सहार्थ. ब. बी. ) अम्बुरुहाम्- अम्बुनि रोहन्ति स्म - अम्बुरुंहि:, तेषाम् - अम्बुरुहाम् । (उप. त. पु. ) 'क्विप्' ५।१।३४८... क्विप् । Page #84 -------------------------------------------------------------------------- ________________ श्री शीतलनाथजिनस्तुतिः [ ५५ ] चलनतामरसंसद् — नताः अमराः - नतामराः, (वि. पू. क. ) चलनतामराणां संसद् चलाः नतामराः - चलनतामराः, ( वि. पू. क.) यस्मिन् तद् - चलनतामरसंसद् । ( व्य. ब. बी. ) अलङ्घनम् — नास्ति लङ्घनम् यस्य तद् - अलङ्घनम् । ( न. ब. श्री . ) - स्मर जिनान् परिनुन्नजरारजोजननतानवतोदयमानतः । परमनिर्वृतिशर्मकृतो यतः जन ! नतानवतोऽदयमानतः ॥ २ ॥ ॥ ३८ ॥ अन्वय --- परिनुन्नजरारंजोजननता नवतोदयमान्, नतान् अदयमानतः अवतः अतः परमनिर्वृतिशर्मकृतः जिनान् जन ! यतः स्मर । अर्थ-दूर उराया छे वृद्धत्व - ( अर्भ३या ) २०४, ०४०५. (हेह सौंधी) दुर्जता, पीडा याने मृत्यु सेना वडे मेवा, नभेसां ( માણસે )નુ નિ યમાણસથી રક્ષણ કરતાં, આથી પરમ મેાક્ષ સુખને કરનાર ( આપનાર) એવા જિનેશ્વરદેવાનું હું માણસ ! આ अरबुथी - तु स्भर ४२. समास - '" परिनुन जरारजोजननतानवतोदयमानू - जरा च रजश्च जननं च तानवं च तोदश्च यमश्च - जरारजोजननतानवतोदयमा ( इ. द्वं.) परिनुन्नाः जरारजोजननतानवतोदयमः यैः ते - परिनुन्नजरा रजोजननतानवतोदयमाः, तानू - परिनुन्नजरा रजो जननतानवतोदयमान् । ( स. ब. बी. ) परम निर्वृतिश र्मकृतः — निर्वते शर्म - निर्वृत्तिशर्म (षत. पु.) परमं च तद् निर्वृतिशर्मं च परमनिर्वृतिशर्म । 'सन्महत् '० ३।१।१०७ : Page #85 -------------------------------------------------------------------------- ________________ [५६] श्री शोभनस्तुतिचतुर्विंशतिका (वि. पू. क.) परमनिर्वृतिशर्म कुर्वन्ति-परमनिर्वृतिशर्मकृतः तान्-परमनिवृतिशर्मकृतः ( उप. त. पु.) 'क्विप्' ५।१।१४८....क्विप् । अदयमानतः- दयते-दयमानः, न दयमानः-अदयमानः, (न. त. पु.) अदयमानात् - इति- अदयमानतः 'अहीयरुहो०' ७।२।८८...तस् जयति कल्पितकल्पतरूपम, मतमसारतरागमदारिणा । प्रथितमत्र जिनेन मनीषिणा- . . मतमसा रतरागमदारिणा ॥३॥ ३९॥ अन्वय--अत्र असारतरागमदारिणा अतमसा मनीषिणां रतरागमदारिणा जिनेन प्रथितं कल्पितकल्पतरूपमं मतं जयति । અર્થ—અહિં (આ લેકને વિષે) અત્યંત સાર વગરનાં આગમનું ખંડન કરનારા. (અજ્ઞાનરૂપી) અંધકાર વિનાનાં, તથા બુદ્ધિશાળીઓનાં મૈથુન સંબંધી રાગ અને મદનાં શત્રુભૂત એવા જિનેશ્વરભગવંતવડે પ્રરૂપેલ, ઘટિત થઈ છે કલ્પવૃક્ષની ઉપમા જેને मेव सिध्यात ४५ पामे .छ... समास कल्पितकल्पतरूपमम्-कल्पतरोः उपमा-कल्पतरूपमा, (प.त.पु.) कल्पिता कल्पतरूपमा यस्य तत्-कल्पितकल्पतरूपमम् । (स. व. बी.) __ असारतरागमदारिणा-अतिशयेन असार:-असारतरः, असारतरश्चासौ आगमश्च-असारतरागमः, (वि. पू. क.) असारतरागमं दारयति-असारतरागमदारी, तेन-असारतरागमदारिणा। (उप. त. पु.) 'अजातेः' ५।१।१५४...णिन् । Page #86 -------------------------------------------------------------------------- ________________ भी शीतलनाथजिनस्तुतिः [५७] अतमसा-न विद्यते तमः यस्य सः-अतमाः, तेन-अतमसा । (न. व. वी.) रतरागमदारिणा-रते रागः रतरागः, ( स. त. पु.) रतरागश्च मदश्च-रतरागमदौ, (इ. द्व.) रतरागमदयोः अरिः (इव)-रतरागमदारिः, तेन-रतरागमदारिणा । (प. त. पु.) घनरुचिर्जयताद् भुवि मानवी, गुरुतराविहतामरसंगता । कृतकराऽस्त्रवरे फलपत्रभा-. . गुरुतराविह तामरसं गता ॥ ४॥॥४०॥ अन्वय-इह भुवि धनरुचिः गुरुतराविहतामरसंगता, फलपत्रमागुरुतरौ अस्त्रवरे कृतकरा, तामरसं गता मानवी जयतात् । અર્થ-આ પૃથ્વી ઉપર મેઘ જેવી કાન્તિવાળી, ઘણામેટા અને (કેઈથી)ને હણી શકાય તેવા થી યુક્ત, ફલ અને પત્રને ભજનારા મોટા વૃક્ષરૂપી શ્રેષ્ઠ શગ્નને વિષે. કર્યો (રાખે) છે હાથ જેને એવી, અથવા, ફલ અને પત્રની શોભાથી યુક્ત મોટા વૃક્ષ રૂપ શ્રેષ્ઠ શમને વિષે કર્યો (રા ) છે હાથ જેને એવી, લાલકમળ 6५२ .मेहेली मानवी हेवी नय पामे।... समासधनरुचिः-धनवत् रुचिः यस्याः सा-धनरुचिः । (उप. व. ब्रो.) गुरुतराविहतामरसंगता- अतिशयेन गुरवः - गुरुतराः, न बिहताः अविहताः, (न. त. पु.) अविहताश्चामी अमराश्च-अविहतामराः, (वि. पू. क.) गुरुतराश्चाभी अविहतामराश्च-गुरुतराविहतामराः, (वि. पू. क.) गुरुतराविहतामरैः संगता - गुरुतराविहतामरसंगता, (तृ.त. पु.) Page #87 -------------------------------------------------------------------------- ________________ [५८] श्री शोभन स्तुतिचतुर्विशतिका कृतकरा-कृतः करः यया सा-कृतकरा । ( स. ब. बी.) अस्त्रवरे--अस्त्रेषु वरः-अस्त्रवरः, तस्मिन्-अस्त्रवरे । (स.त.पु.) फलपत्रभागुरुतरौ-फलानि च पत्राणि च फलपत्राणि, (इ. द्व.) फलपत्राणि भजते-फलपत्रभाग , (उप. त. पु.) 'भजो विण' ५।१।१४६ ...विण , उरुश्चासौ तरुश्च-उरुतरुः, (वि. पू. क. ) फलपत्रभाग् उरुतरुः फलपत्रभागुरुतरुः, तस्मिन्-फलपत्रभागुरुतरौ । (वि. पू. के.) (२) फलपत्राणां भा-फलपत्रभा, (प.त.पु.)फलपत्रभया युक्तःफलपत्रभायुक्तः, (तृ.त.पु.) गुरुश्वासौ तरुश्च-गुरुतरुः, (वि.पू.क.) फलपत्रभायुक्तश्चासौ गुरुतरुश्च-फलपत्रभागुरुतरुः, तस्मिन्-फलपत्रभागुरुतरौ । (म. प. लो. क.) ॥ श्री श्रेयांसजिनस्तुतिः ॥ (राग उपशमरसमां...). कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः । कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततरां द्राक् श्रेयांसं न चाहृत यन्मनः । कमलसदृशाङ्गी तारा वाऽबला दयिताऽपि तम्॥१॥४१॥ अन्वय--अलसदृशां गीतारावाः यस्माद् अन्य कं कुसुमधनुषा बलात् तापितं मोहवश वा न व्यधुः ? यन्मनश्च कमलसदृशाङ्गी, तारा, अबला,दयिता अपि वा न आहृत,तम् श्रेयांसम् अयि द्राक् प्रणमततराम् । मथ-मन्द (नमी) दृष्टिवाणी (सीमा)नi Aथवा महદષ્ટિવાળા (ગાંધ)નાં ગીતનાં અવાજે જે (શ્રેયાંસનાથ ભગવાન)ના સિવાય કેને કામદેવ વડે બલાત્કારે પીડાયેલા એવા મેહને વશ નથી કર્યા? અને જેનાં મનને કમલસરખા દેહવાળી, ઉજજવલ, અન્ય સ્ત્રીએ કે (પિતાની) સ્ત્રીએ પણ હરણ નથી કર્યું એવા તે શ્રી શ્રેયાંસનાથ प्रभुने ले (भाशुसे)! तमे वीथी लावपू४ नभ२४२ ४२।. . Page #88 -------------------------------------------------------------------------- ________________ श्री श्रेयांसजिन स्तुति: समास - कुसुमधनुषा -- कुसुममेव धनुः यस्य सः - कुसुमधनुः, तेनकुसुमधनुषा । (उ. ब. बी. ) मोहवशम् - - मोहस्य वशः - मोहवशः, तम् - मोहवशम् । ( प. स. पू.) अलसदृशाम् —— अलसाः दृशः यासां ताः येषां ते वा-अलसदृशः, तासाम्- तेषाम् - वा- अलसदृशाम् । ( स. ब. श्री . ) गीतारावां : -- गीतस्य आरावाः - गीतारावाः । (ष. त. पु.) प्रणमततराम् - अतिशयेन प्रणमत - प्रणमततराम् । 'किंत्याद्येऽव्ययाद० ७/३/८... तर अने अन्त्यनो आम् । " [ ५९ ] यन्मनः—यस्य मनः— यन्मनः, तद् - यन्मनः । (ष. त.पु. ) कमलसदृशाङ्गी - कमळेन सदृशम् अङ्गां यस्याः सा - कमलसदृशाङ्गी । (व्य. ब. बी. ) अबला - अविद्यमानं बलं यस्याः सा - अबला । ( न. ब. बी. ) जिनवरततिर्जीवाली नामकारणवत्सलाऽ समदमहिताऽमारा दिष्टासमानवरा जया । नमदमृतभुक्पक्क्या नूता तनोतु मतिं ममाऽ समद महितामारादिष्टा समानवराजया ॥२॥४२॥ अन्वय -- जीवालीनाम् अकारणवत्सला असमदमहिता अमारा दिष्टासंमानवरा जया आराद् इष्टा समानवराजया नमदमृतभुक्पङ्क्त्या नूता जिनवरततिः मम असमदमहिताम् मतिम् तनोतु । Page #89 -------------------------------------------------------------------------- ________________ [६०) श्री शोभनस्तुतिचतुर्विंशतिका - અથ–ોની શ્રેણી તરફ કારણ વિના જ વાત્સલ્યવાળી, અસાધારણ ઇન્દ્રિયનિગ્રહવાળાં (મુનિઓ)ને હિતકારી, નથી કામદેવ જેને વિષે એવી, અપાયું છે અસાધારણ વરદાન જેના વડે એવી, જય પામનારી, સમીપથી જ સેવાયેલી, માનનાં રાજા સહિત નમતાં એવાં દેવની શ્રેણીવડે સ્તુતિ કરાયેલી, જિનેશ્વરદેવની શ્રેણી મારી મદ વગરનાં માણસેથી પૂજાયેલી એવી મતિને વિસ્તારો. समास जिनवरततिः-जिनेषु वराः-जिनवराः, (स. त. पु.) जिनवराणां ततिः-जिनवरततिः । (प. त. पु. ) जीवालीनाम्-जीवानाम् आल्यः–जीवाल्यः, तासाम्-जीवालीनाम् । (प. त. पु.) . . . अकारणवत्सला-न विद्यते कारणं यस्मिन् तत्-अकारणम् , (न. ब. बी. ), अकारणं वत्सलं यस्याम् सा-अकारणवत्सला । ( स. व. बी.)। __असमदमहिता-न समः-असमः, ( न. त. पु.) असमः दमः येषां ते-असमदमाः ( मुनयः ), ( स. ब. बी. ) असमदमेभ्यः हिताअसमदमहिता । 'हितादिभिः' ३।१।७१, (च.त.पु.) . अमारा-न विद्यते मारः यस्याः सा-अमारा । (न. प. जी.) दिष्टासमानवरा-न समानाः-असमानाः, (न. त. पु.) दिण्टाः असमाना: वराः यया सा-दिष्टासमानवरा । (स.प.वी.) नमदमृतभुक्पङ्क्त्या -अमृतं भुञ्जन्ति इति अमृतभुजः ( उप. त. पृ.) 'क्विप्' ५।१।१४८...क्विप् , नमन्तः अमृतभुजः-नमभृतभुजः (वि. पु. क.) Page #90 -------------------------------------------------------------------------- ________________ श्री श्रेयांस जिनस्तुतिः [ ६१ ] नमदमृतभुजां पङ्क्तिः- नमदमृत भुवपङ्क्तिः, तया-नमदमृत भुक्पक्त्या । ( ष. त. पु.) असमदमहिताम् - मदेन सह वर्तन्ते ये ते - समदाः, ( सहार्थ. ब. बी. ) न समदा :- असमदाः, (न. त . पु.) असमदैः महिता - असमद महिता, ताम् - असमदम हिताम् । (तृ. त. पु. ) समानवराजया - मानवानां राजानः- मानवराजाः (ष. त.पु.) राजन्-सखेः ' ७।३।१०६.... अट् समासान्त, मानवराजैः सह वर्तते या सा - समानवराजा, तया - समानवराजया । ( सह. ब. बी. ) भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! हे, तनुमति मतां सन्नाशानां सदा नरसम्पदम् | समभिलषता मर्हन्नाथागमानतभूपतिं, तनु मतिमतां सन्नाशानां सदानरसं पदम् ||३॥४३॥ " अन्वय - - भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! हे अईनाथागम ! सन्नाशानां सन्नाशानां तनुमति मताम् आनतभूपतिम्, नरसम्पदम् समभिलषताम् मतिमताम् सदानरसम् पदम् सदां तनु । અર્થ-સંસાર સાગરને વિષે ભમતાં પ્રાણીઓનાં સમૂહને તારવામાં વિશાલ પ્રવહણ સમાન, હું અરિહંતપ્રભુનાં આગમ ! નાશ પામી છે આશાઓ જેની એવા, વિદ્યમાન છે નાશ-મૃત્યુ જેને એવા અને પ્રાણીઓને વિષે માન્ય થયેલી, નમ્યા છે રાજાએ જેને એવી માનવસ'પત્તિને ઇચ્છતાં એવા બુદ્ધિશાલીએનાં દાન-( ત્યાગ )નાં રસवाजा स्थाननो विस्तार ४२... .. अथवा - हान३यी रसवाणा स्थानने आायो... समास - · भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! -- जलानि निधीयन्ते यत्रजलनिधिः, ( उप. त.पु. ) ' व्याप्यादाधारे' ५/३/८८.... कि, भव Page #91 -------------------------------------------------------------------------- ________________ [ ६२ ] श्री शोभनस्तुतिचतुर्विंशतिका एव जलनिधिः-भवजलनिधिः, ( अव. पू. क.) भ्राम्यन्तश्वामी जन्तवश्व-भ्राम्यज्जन्तवः, (वि पू. क. ) भवजलनिधौ भ्राभ्यज्जन्तवः-भवजलनिधिभ्राभ्यज्जन्तवः, (स. त. पु. ) भवजलनिधिभ्राभ्यज्जन्तूनां व्रजःभवजलनिधिभाभ्यज्जन्तुव्रजः, (प. त. पु.) भवजलनिधिभ्राभ्यज्जन्तुव्रजम् उत्तारयतीति-भवजलनिधिभाग्यज्जन्तुव्रजोत्तारकः, . (उप:त.पु.) 'णकतृचौ' ५।१।४८...णक, आयतः पोतः-आयतपोतः, (वि.पू.क.) भवजलनिधिभ्राभ्यज्जन्तुव्रजोत्तारकश्चासौ आयतपोतश्च-भवजलनिधिभ्राभ्यज्जन्तु-व्रजायतपोतः, तत्संबोधनम्-भवजलनिधिन्नाभ्यज्जन्तुव्रजायतपोत ! । (म. प. लो. क. ) __तनुमति-तनुः अस्ति यस्मिन्-तनुमान् , तस्मिन्-तनुमति । 'तदस्या०' ७।२।१...मतु । . . . सन्नाशानाम्-सन् नाशः येषां ते-सन्नाशाः, तेषाम्-सन्नाशानाम् । ( स. ब. वी.) - नरसम्पदम्-नराणां सम्पद्-नरसम्पद, ताम्-नरसम्पदम् । (ष. त. पु.) अर्हन्नाथागम !-अर्हति पूजामिति-अर्हन्', 'सुगद्विषाहः सत्रिशत्रु-स्तुत्येः' ५।१।१९....शतृ, अर्हश्चासौ नाथश्च-अर्हन्नाथः, (वि. उ. क. ) अर्हन्नाथेन प्रणीतः-अर्हन्नाथप्रणीतः, (तृ. त. पु.) अर्हन्नाथप्रर्ण तश्चासौ आगमश्च-अर्हन्नाथागमः, तत्संवोधनम् अर्हन्नाथागम ! (म.प. लो. क.)। आनतभूपतिम्-भुवां पतयः- भूपतयः, (ष. त. पु.) आनताः भूपतयः यस्याः सा-आनतभूपतिः, ताम्-आनतभूपतिम् । (स. ब. बा.)। मतिमताम्-मतिरस्ति येषाम्-मतिमन्तः, तेषाम्--मतिमताम् । सन्नाशानाम्-सन्ना आशा येषां ते-सन्नाशाः, तेषाम्-सन्नाशानाम् । ( स. व. बी.) Page #92 -------------------------------------------------------------------------- ________________ श्री श्रेयांसजिनस्तुतिः . [ ६३ ] सदानरसम्-दानमेव रसः-दानरसः, ( अव. पू. क.) अथवा दानस्य रसः-दानरसः, (प. त. पु.) दानरसेन सह वर्तते यद् तद् सदानरसम् , तद्-सदानरसम् । ( सहार्थ. व. बी.) ध्रतपविफलाक्षालीघण्टैः करैः कृतबोधितप्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां, प्रजयति महाकाली माधिपं कजराजिभिः॥४॥४४॥ ____ अन्वय-अल् धिपङ्कजराजिभिः अपरिक्षतां, माधिपम् अध्यासीनां, काली निजतनुलंतां दधती, धृतपविफलाक्षालीघण्टैः कजराजिभिः करैः कृतबोधितप्रजयति-महा महाकाली प्रजयति ! मथ-पी31 माथि ( मानसि व्यथा ), भदा ( मस) વૃદ્ધત્વ અને સંગ્રામવડે નહિ હણાયેલી, સુંદર માનવ ઉપર બેઠેલી. કાળી, એવી પિતાના શરીરરૂપી વેલીને ધારણ કરતી, ધારણ કરાયા છે વજા, ફલ, માળા અને ઘંટ જેઓ વડે એવા, કમલ જેવા શોભવાના સ્વભાવવાળા હાથવડે કરાઈ છે બોધિત કરાયેલ પ્રજા જેના વડે એવા યતિઓની પૂજા જેના વડે એવી મહાકાલી દેવી અત્યંત જય पामे छ..... - समास _ धृतपविफलाक्षालीघण्टैः— अक्षाणाम् आली–अक्षाली, (प.त.पु.) पविश्व फलं च अक्षाली च घण्टा च-पविफलाक्षालीघण्टाः, (इ. द्व.) धृताः पविफलाक्षालीघण्टाः यैः ते-घृतपविफलाक्षालीघण्टाः, तैःघृतपविफलाक्षालीघण्टैः । ( स. ब. बी.) कृतबोधितप्रजयतिमहा-बोधिताः प्रजाः यैः ते-बोधितप्रजाः, ( स. ब: ब्री.) घोधितप्रजाः यतयः-बोधितप्रजयतयः, (वि. पू. क. ) Page #93 -------------------------------------------------------------------------- ________________ [ ६४] श्री शोभनस्तुतिचतुर्विंशतिका बोधितप्रजयतीनां महः-बोधितप्रजयतिमहः, (ष. त. पु.) कृतः बोधितप्रजयतिमहः यया सा- कृतबोधितप्रजयतिमहा । ( स. ब. श्री.) ... अत्याधिपङ्कजराजिभिः- अतिश्च आधिश्च पकश्च जरा ज आजिश्व-अाधिपकजराजयः, तैः-अयोधिपक्कजराजिभिः । ( इ. इ.) . निजतनुलताम्-निजस्य तनुः-निजतनुः, (प. त. पु.) निजतनुरेव लता-निजतनुलता, ताम्-निजतनुलताम् । ( अव. पू. ऋ.) अपरिक्षताम्-न परिक्षता-अपरिक्षता, ताम्-अपरिक्षताम् । (न. त. पु.) माधिपम्--अधिकं पातीति-अधिपः, ( उप. त. पु.) स्थापा-स्ना-त्रः कः' ५।१।१४२....क, · मर्येषुः अधिपः-माधिपः, ' तम्-माधिपम् । ( स. त. पु.) . . ___ कजराजिभिः-के जातम्-कजम् , कजवद् राजन्ते-कजराजिनः, तैः-कजराजिभिः। “ अजातेः." ५।१।१.५४ ....णिन् ॥ श्रीवासुपूज्यजिनस्तुतिः ।। (स्रग्धरावृत्तम्) , पूज्य ! श्रीवासुपूज्याऽवृजिन ! जिनपते ! नूतनादित्यकान्तेमाया संसारवासावन ! वर ! तरसाली नवालानबाहो !। आनम्रा त्रायतां श्रीप्रभव ! भवभयाद् बिभ्रती भक्तिभाजामायसं सारवाऽसावनवरतंरसालीनवाला । नवाऽहो ॥ १॥ ॥४५॥ Page #94 -------------------------------------------------------------------------- ________________ श्री वासुपूज्य जिनस्तुतिः [६५ ] अन्य-अवृजिन! नूतनादित्यकान्ते ! अमाय ! असंसारवास ! अवन ! वर ! नवालानबाहो ! श्रीप्रभव ! अहो ! पूज्य ! श्रीवासुपूज्य ! जिनपते ! भक्तिभाजाम् आयासं बिभ्रती, नवा, सारवा, अनवरतरसालीनवाला आनम्रा असौ आली भवभयाद् तरसा त्रायताम् અર્થ–નથી પાપ જેને વિષે એવા, નવા સૂર્ય જેવી કાતિવાળા, માયા વગરનાં, નથી સંસારવાસ જેને એવા, રક્ષક, શ્રેષ્ઠ, નવા આલાનસ્તંભ જેવા બાહુ વાળા, લક્ષ્મીના ઉત્પત્તિસ્થાન સમા, હે પૂજ્ય એવા શ્રી વાસુપૂજ્ય જીનેશ્વરદેવ! ભક્તિને ભજનારા (ભક્તો) ની, શ્રમને ધારણ કરતી, નવી. અવાજવાળી, સતત ભૂમિ ઉપર લીન છે વાળ જેના એવી, સારી રીતે નમેલી, આ શ્રેણી (આપનાવડે) ससाना अयथी थी २क्षण ४२।य...... समास श्री-वासुपूज्य !---वसुपूज्यस्यापत्यम्-वासुपूज्यः, 'ङसोऽपत्ये' ६।१।२८...अण् । अथवा-वसुभिः पूज्यः वसुपूज्यः, (तृ.त.पु.) अथवावसूनां पूज्यः वसुपूज्यः, (प.त.पु.) वसुपूज्यरेव-वासुपूज्यः, 'प्रज्ञादिभ्योऽण् ' ७।२।१६५....अण् , श्रिया युक्तः, वासुपूज्यः-श्रीवासुपूज्यः, तत्संबोधनम् श्रीवासुपूज्य ! (म. प. लो. क. ) । - अवृजिन ! --न विद्यते वृजिनं यस्य सः-अवृजिनः, तत्संबोधनम्-अवृजिन ! ( न. प. बी.)। जिनपते !-जिनानां पतिः-जिनपतिः, तत्संबोधनम्-जिनपते ! (ष. त. पु.)। Page #95 -------------------------------------------------------------------------- ________________ [ ६६ ] श्री शोभन स्तुतिचतुर्विशतिका नूतनादित्यकान्ते! नूतनः आदित्यः-नूतनादित्यः, (वि. पू.क.) नूतनादित्यस्य कान्तिः इव कान्तिः यस्य-सः-नूतनादित्यकान्तिः, तत्संबोधनम् -नूतनादित्यकान्ते ! (उपमानोपमेय. व. बी. ) अमाय! -नास्ति माया यस्य सः-अमायः, तत्संबोधनम्अमाय ! (न. ब. बी.) असंसारवास !.-संसारस्य वासः-संसारवासः, (प. त. पु.) नास्ति संसारवासः यस्य सः-असंसारवासः, तत्संबोधनम्-असंसारवास ! (न. ब. ब्री.)। - नवालानबाहो!-नवः आलान:-नवालानः, (वि. पू. क. ) नवालानवद् बाहू यस्य सः-नकालानबाहुः, तत्संबोधनम्-नवालनंबाहो ! ( उ. ब. बी. )। आनभ्रा-आ ( समन्तात् ) नमति इत्येवं शीला-आनम्रा । 'स्म्यजस०' ५।२।७६...। श्रीप्रभव !-श्रियः प्रभवन्ति · अम्मिन्-श्रीप्रभवः। तत्संबोधनम्-श्रीप्रमव !। (उप. त. पु.) 'भूश्यदोऽल्' ५।३।२३....अल् । भवभयाद्-भवाद् भयम्-भवभयम् , तस्मात्-भवभयाद् । (पं. त. पु.) भक्तिभाजाम्-भक्ति भजन्ति-भक्तिभाजः, तेषां-भक्तिभाजाम् । (उ. त. पु.) 'भजोविण' ५।१।१४६....विण । सारवा-आरवैः सह वर्तते या सा-सारवा । ( सह. ब. बी. ) अनवरतरसालीनवाला-न अवरतम्-अनवरतम्, (न. त. पु.) रसायाम् आलीनाः रसालीना : ‘क्तेन' ३।१।९२....( स.त.पु.), अनवरतं रसालीनाः वालाः यस्या :सा अनवरतरसालीनवाला । (व्य.ब.बी.) Page #96 -------------------------------------------------------------------------- ________________ श्री वासुपूज्य जिनस्तुतिः [६७-] अथवा-आलीनाः वाला:-आलीनवालाः, (वि. पु. क.) अनवरतं रसायांम् आलीनवालाः यस्याःसा-अनवरतरसालीनवाला । (व्यःच.बी.) पूतो यत्पादपांशुः शिरसि सुरततेराचरच्चूर्णशोभा, या तापत्राऽसमानाऽप्रतिमदमवतीहारता राजयन्ती। कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजीरजस्ते, यातापत्त्रासमानाऽप्रतिमदमवती हारतारा जयन्ती ॥२॥॥४६॥ अन्वय-सुरततेः शिरसि पूतः यत्पादपांशुः चूर्णशोभाम् आचरत् इह या अप्रतिमदम् अवति सा तापत्रा असमाना, अरता, राजयन्ती कीर्तेः कान्त्या हारताराः जयन्ती यातापत्रासमाना अप्रतिमदमवती जैनराजी ततिः ते रजः प्रविकिरतुतराम् ।। અર્થ-દેવોની શ્રેણીના મસ્તક ઉપર પવિત્ર એવી જેના ચરણની રજ વાસક્ષેપની શોભા જેવું આચરણ કરતી હતી વળી આલકને વિષે જે નથી વ્યાપ્ત મદ જેને એવા (મુનિઓ)નું રક્ષણ કરે છે તે તાપથી રક્ષણ કરનારી, અસાધારણ, અનાસક્ત, કીર્તિની કાતિવડે હાર અને તારા ને પરાજીત કરતી, અથવા હાર જેવી ઉજજવલ અને જય પામતી, ચાલ્યા ગયા છે- આપત્તિ, ત્રાસ અને માન જેમાંથી એવી, અદ્વિતીય છે ઇન્દ્રિયનિગ્રહ જેને એવી, જિનેશ્વર मातनी श्रे७ तारी (३५) २०४ने अतिशय रीते २ ४२।... समास यत्पादपांशुः-पायोःपांशुः-पादपांशुः, (प. त. पु.) यस्याः पादपांशुः-यत्पादपांशुः । (ष. त. पु.) सुरततेः-सुराणां ततिः-सुरततिः, तस्याः-सुरततेः। (प.त.पु.) Page #97 -------------------------------------------------------------------------- ________________ [१८] श्री शोभनस्तुतिचतुर्विशतिका चूर्णशोभाम्-चूर्णस्य शोभा-चूर्णशोभा, ताम्-चूर्णशोभाम् । (प. त. पु.) तापत्रा-तापात् त्रायते-तापत्रा। (उ. त. पु.) 'स्था. पा. स्नात्रः कः' ५।१।१४२....क। - असमाना-न विद्यते समानः यस्याःसा-असमाना । (न.व.वी.) अप्रतिमदम्-प्रतिगतः मदः-प्रतिमदः, (प्रा. त..पु.) नास्ति प्रतिमदः यस्य सः-अप्रतिमदः, तम्-अप्रतिमदम् । ( न. व. बी.) . अरता-नास्ति रतं यस्याःसा-अरता। (न. ब. बी.) . प्रविकिरतुतराम्- अतिशयेन प्रविकिरतु :- प्रविकिरतुतराम् । 'किल्ल्याचे '. ७।३।८....तरप् अने अन्त्यनो आम् । . जैनराजी- जिनानां . राजानः- जिनराजाः, 'राजन्सखेः' ७।३।१०६....अट् (ष. त. पु.) जिनराजानाम् इयम्-जनराजी । 'तस्येदम् ' ६।३।१६०....ना सूचनथी 'प्राग् जितादण' ६।१।१३ ....अण । यातापत्त्रासमाना-आपद् च त्रासश्च मानश्च-आपत्त्रासमानाः, (इ. इ.) याताः आपत्त्रांसमानाः यस्याः सा-यातापत्रासमाना । .(स. व. बी.) ___अप्रतिमदमवती अप्रतिमः दमः यस्याः सा-अप्रतिमदवती । (स. व. बी.) हारतारा:-हाराश्च ताराश्च-हारताराः, ताः हाराताराः। (इ.इ.) अथवा-हारवत् तारा हारतारा । ( उप. पू. क.) नित्यं हेतूपपत्तिप्रतिहत कुमतप्रोद्धतध्वान्तबन्धाऽपापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृद्या हितानि । Page #98 -------------------------------------------------------------------------- ________________ श्री वासुपूज्यजिनस्तुतिः वाणी निर्वाणमार्गप्रणयिपरिगता तोर्थनाथ ! क्रियान्मेऽ पापायासाद्यमानामदनत ! [ ६९ ] वसुधासार ! हृद्याहितानि ॥ ३ ॥ ४७ ॥ अन्वय- अमदन ! अपापायासाद्यमानामदनत ! वसुधासार ! तीर्थनाथ ! तव हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा, अपापाया, आसाद्यमाना ( अथवा - अपापायासाद्यमाना) सुधासारहृद्या, निर्वाणमार्गप्रणयिपरिगता. वाणी मे हृदि आहितानि हितानि नित्यम् क्रियात् । अर्थ-अभ वगरना! नथी पाय, मेह, याहि शोभां तथा માન વિનાના અને મદ વિનાના એવા (મુનિએ)થી નમન કરાયેલ 1 પૃથ્વીને વિષે સારભૂત ! એવા હું તીથ કરદેવ ! તમારી હેતુ અને યુક્તિથી અથવા. હેતુની યુક્તિથી હાયા છે કુવાદિના ગાઢ અંધકારના મધ જેનાવડે એવી, અથવા હણાયા છે કુમતરૂપી ગાઢ અંધકારના મધ જેનાવડે એવી, ચાલ્યા ગયા છે અપાયા જેમાંથી सेवी, अने (भुनियो वडे) प्राप्त उराती, अथवा थाया गया छे અપાયા જેના એવા મુનિ વર્ડ પ્રાપ્ત કરાતી, અમૃતની વૃષ્ટિ જેવી મનેાહર, મેાક્ષમાર્ગને વિષે પ્રેમ વાળા (મુનિએ) વડે સ્વીકાર કરાયેલી એવી વાણી મારા હૃદયમાં રહેલા હિત–વાંતિને કરા... समास - हेतूपपत्तिप्रतिहत कुमतप्रोद्धतध्वान्तबन्धा— हेतवश्च उपपत्तयश्च हेतूपपत्तयः, ( इ. द्व.) अथवा – हेतूनाम् उपपत्तयः - हेतूपपत्तयः ( ष. स. पुं.) ध्वान्तस्य बन्धः – ध्वान्तबन्धः (ष त. पु.) प्रोद्धतः ध्वान्तबन्धः - प्रोद्धतध्वान्तबन्ध, (वि. पू. क. ) कुत्सितं मतम् कुमतम्, - " Page #99 -------------------------------------------------------------------------- ________________ [७०] श्री शोभनस्तुतिचतुर्विंशतिका ( कु. पू. त. पु.) कुमतमेव प्रोद्धतध्वान्तवन्धः-कुमतप्रोद्धतध्वान्तबन्धः, ( अव. पू. क.) अथवा- कुत्सितम् मतम् येषां ते-कुमताः, (अव्य. ब. बी.) कुमतानां प्रोद्धतध्वान्तबन्धः-कुमतप्रोद्धतध्वान्तबन्धः, (प.त.पु.) हेतूपपत्तिभिः प्रतिहतः कुमतप्रोद्धतध्वान्तबन्धः यया सा-हेतूपपत्तिप्रति. हतकुमतप्रोद्धतध्वान्तबन्धा । (व्य. व. बी.).. . ____ अपापाया- अपगताः अपायाः यस्याः सा- अपापाया । (प्रादि. ब. बी. ) अपापायासाद्यमाना-अपगताः अपायाः येषां ते-अपापायाः, (प्रादि.ब.बी.)अपापायैः आसाद्यमाना-अपापायासाद्यमाना । (तृ. त. पु.). • अमदन!-नास्ति मदनः यस्य सः-अमदनः, तत्संबोधनम्अमदन! (न. व. ब्री. ) . सुधासारहृया-सुधायाः आसारः-सुधासारः, (प.त.पु.) सुधासारः इव हृद्या-सुधासारहृया । ( उप. पू. क.) निर्वाणमार्गप्रणयिपरिगता-निर्वाणस्य मार्गः-निर्वाणमार्गः, (ष. त. पु.) प्रणयः अस्ति येषाम्-प्रणयिनः, 'अतोऽनेक०' ७।२।६ ....इन् , निर्वाणमार्गस्य प्रणयिनः-निर्वाणमार्गप्रणयिनः, (प. त. पु.) निर्वाणमार्गप्रणयिभिः परिगता निर्वाणमार्गप्रणयिपरिगता । (तृ.त.पु.) _ तीर्थनाथ !-तीर्थस्य नाथः-तीर्थनाथः, तत्संबोधनम्-तीर्थनाथ ! (प. त. पु.) - अपापायासाद्यमानामदनत!-पापञ्च आयासश्च-तयोः समाहार:पापायासम् , ( समा. द्व.) पापायासम् आदौ येषां ते-पापायासादयः, (व्य.ब.बी.) न विद्यन्ते पापायासादयः येषां ते-अपापायासादयः, (न.ब.वी.) न विद्यते मानः येषां ते-अमानाः, (न. ब. नी. ) नास्ति मदो येषां Page #100 -------------------------------------------------------------------------- ________________ श्री वासुपूज्य जिनस्तुतिः [७१] ते-अमदाः, (न. ब. बी.) अपापायासादयः अमानाः-अपापायासाद्यमानाः, (वि. उभ. क. ) अपापायासाद्यमानाः अमदाः-अपापायासाद्यमानामदाः, (वि. उभ. क.) अपापायासाद्यमानामदैः नतः-अपापायासाद्यमानामदनतः, तत्संबोधनम्-अपापायासाद्यमानामदनत ! ( तृ. त. पु. ) वसुधासार !-वसुधायां सार:-वसुधासारः, तत्संबोधनम्-वसुधासार ! ( स. त. पु.). रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहित श्वेतभास्वत्सन्नालीका सदा. प्तापरिकर मुदिता सा क्षमालाभवन्तम् । शुभ्रा श्रीशान्तिदेवी जगति - जनयतात् कुण्डिका भाति यस्याः सन्नालीका सदाप्ता परिकरमुदिता . साक्षमाला भवन्तम् ॥४॥४८॥ अन्वय-जगति यस्याः करं परि उदिता सन्नालीका सदाप्ता कुण्डिका भाति सा रक्षाक्षुद्रग्रहादिप्रतिहतिशमनी, वाहितश्वेत. भास्वत्सन्नालीका, प्तापरिकरमुदिता (सन्नालीका सदाप्ता) साक्षमाला, शुभ्रा श्रीशान्तिदेवी भवन्तम् सदा क्षमालाभवन्तम् जनयतात् । અથજગતને વિષે જેના હાથ ઉપર–ઉદય પામેલી, સુંદર કમલવાળી સજજને વડે પ્રાપ્ત કરાયેલી, કુંડી શોભે છે. તે (દેવી) રાક્ષસ, સુદ્રદેવો અને ગ્રહ આદિનાં ઉપદ્રવનુ શમન કરનારી, વાહન રૂપે કરાયેલ છે શ્વેત દેદીપ્યમાન સુંદર કમલ જેના વડે એવી, જટાના Page #101 -------------------------------------------------------------------------- ________________ [७२] श्रीशोभनस्तुतिचतुर्विंशतिका भसाथी हर्षित थयेटी. (सनालीका-सदाता शान्तिवाना विशेष તરીકે લઈએ ત્યારે-નાશ કર્યો છે અસત્યને જેણે એવી-સજજનેને પ્રિય) એવી જપમાલાવાળી, શ્વેતવર્ણવાળી શ્રી શાન્તિદેવી આપને A. क्षमा ( पृथ्वी )i almol ४२... . समास रक्षाक्षुद्रग्रहादिप्रतिहतिशमनी-रक्षांसि च क्षुद्राश्च ग्रहाश्चरक्षःक्षुद्रग्रहाः, ( इ. द्व.) रक्षःक्षुद्रग्रहाः आदो येषां ते-क्षुद्रग्रहादयः, ( व्य. ब. बी.) रक्षःक्षुद्रग्रहादिभ्यः प्रतिहतिः-रक्षःक्षुद्रग्रहादिप्रतिहतिः, (प. त. पु.) रक्षःक्षुद्रग्रहादिप्रतिहतिः-शम्यते अनया-रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी । (उप. त. पु. ) ' करणाऽऽधारे ' ५।३।१२९...अनट् । वाहितश्वेतभास्वत्सन्नालीका–सच्च तद् नालीकञ्च-सन्नालीकम् , ' सन्महत्परमो०' ३।१।१०७....( वि. पू. क. ) भाः अस्ति यस्य-भास्वत् , ' तदस्या०' ७।२।१....मतु. भास्वत् च तद् सन्नालीकम् च भास्वत्सन्नालीकम् , (वि. पू. क. ) वाहितं श्वेतं भास्वसन्नालीकं यया सा-वाहितश्वेतभास्वत्सन्नालीका । ( स. ब. ब. वी.) प्तापरिकरमुदिता-प्तायाः परिकरः-प्तापरिकरः, (ष.त.पु.) प्तापरिकरेण मुदिता-प्तापरिकरमुदिता। (तृ. त. पु.) क्षमालाभवन्तम्-क्षमायाः लाभ:-क्षमालामः, (ष. त. पु. ) क्षमालाभः अस्ति यस्य-क्षमालाभवान् , तम्-क्षमालाभवन्तम् । श्रीशान्तिदेवी- शान्तिः नाम यस्याः साः- शान्तिनामा, (स. ब. बी.) शान्तिनामा चासो देवी च-शान्तिदेवी, (म.प.लो.क. ) श्रिया युक्ता-श्रीयुक्ता, (तृ. त. पु.) श्रीयुक्ता चासौ शान्तिदेवी च श्रीशान्तिदेवी। (म. प. लो. क.) । सन्नालीका-सत् नालीकं यस्याः सा-सन्नालीका । (स.ब.वी.) Page #102 -------------------------------------------------------------------------- ________________ श्री विमलजिनस्तुतिः [७३] सदाप्ता-सभिः आप्ता-सदाप्ता। (तृ. त. पु.) । श्रीशान्तिदेवी पक्षे सन्नालीका–सन्नम् अलीकं यया सासन्नालीका। (स. ब. बी.) सदाप्ता-सताम् आप्ता-सदाप्ता । (प. त. पु. ) साक्षमाला-अक्षाणां माला-अक्षमाला, (ष. त. पु.) अक्षमालया सह वर्तते या सा-साक्षमाला । ( सहार्थ. ब. बी.) ॥ श्री विमलजिनस्तुतिः ॥ (पृथ्वीवृत्तम् ). अपापदमलं घनं शमितमानमामो हितं, नतामरसभासुरं विमलमालयाऽऽमोदितम् । अपापदमलनं, शर्मितमानमामोहितं, न तामरसभासुरं विमलमालयामोदितम् ॥१॥४९॥ . अन्वय-अपापदम् , अलम् धनम् शम् इतम् , (अपापदमलं) हितम् , नतामरसभासुरम् , विमलमालया आमोदितम् , अपापदम् , अलङ्घनम् , . शमितमानम् , न आमोहितम् , ' तामरसभासुरम् , आलयामोदितम् , विमलम् आनमामः। ____मथ-पुन्य ने आपना२, ५ मने गाढ सुमने प्रास ज्यु છે જેણે એવા, (અથવા પાપ રહિત અને ઈન્દ્રિય નિગ્રહને ગ્રહણ કરનારા) હિતકારી, નમેલા છે દેવોની સભા અને અસુરો જેને એવા, નિર્મલમાલાવડે સુગંધિત કરાયેલા, ચાલી ગઈ છે આપત્તિ જેમાંથી એવા, ઉલ્લંઘન ન કરી શકાય તેવા, શમન કરાયું છે માન જેમના વડે એવા, મેહીત નહિ થયેલા, કમલ જેવા દેદીપ્યમાન, આવા વડે હર્ષિત નહિ થયેલા, વિમલનાથ પ્રભુને અમે નમસ્કાર કરીએ છીએ. Page #103 -------------------------------------------------------------------------- ________________ [७४] श्री शोभनस्तुतिचतुर्विंशतिका समास अपापदम्-न पापम्-अपापम् , (न. त. पु.) अपापम् ददाति-अपापदः, तम्-अपापदम् । 'आतो डो०' ५।१।७६...ड ( उप. त. पु.) वरदम्-वरं ददाति-वरदम् , तद्-वरदम् ।. ( उप. त. पु. ) 'आतोडोहा०' ५।१।७६...ङ । ___ अपापदमलम्-न विद्यमानं पापं यस्य सः-अपापः, (न.ब.बी.) दमं लाति-दमलः ( उप. त. पु. ) पूर्ववत् ड, अपापश्चासौ दमलश्च-अपापदमलः, । तम्-अपापदमलम् । (वि. उभ. क.) .. . . नतामरसभासुरम्-अमराणां सभा-अमरसभा, (प. तं. पु. ) नताः अमरसभा असुराः यस्य सः-नतामरसभासुरः, तम्-नतामरसभासुरम् । (स. ब. ब. वी.) विमलमालया-विगतो मलो यस्याः सा-विमला, (प्रादि. ब. बी.) विमला माला-विमलमाला, तया-विमलमालया। (वि.पू.क.) ___ अपापदम्-अपगताः आपदः यस्मात् सः-अपापद्, तम्अपापदम् । (प्रादि. ब. बी. ) अलङ्घनम्-न विद्यते लवनम् येन सः-अलङ्घनः। तम्अलङ्घनम् । ( न. ब. बी. ) शमितमानम्-शमितः मानः येन सः-शमितमानः, तम्शमितमानम् (स. व. वी.) __ तामरसभासुरम्-तामरसः इव भासुरः-तामरसभासुरः, तम्तामरसभासुरम्, ( उप. पू. क.) विमलम्-विगतो मलो यस्मात्सः-विमलः, तम्-विमलम् ( स. ब. वी. ) Page #104 -------------------------------------------------------------------------- ________________ श्री विमलजिनस्तुतिः [७५] आलयामोदितम्-न मोदितः-अमोदितः, (न. त. पु.) आलयैः अमोदितः-आलयामोदितः, तम्-आलयामोदितम् । ( तृ. त. पु. ) सदानवसुराजिता-असमरा जिना भीरदाः, क्रियासु रुचितासु ते सकलभारतीरा यताः । सदानवसुराजिता-असमराजिनाभीरदाः, क्रियासुरुचितासु ते, सकलभा रतीरायताः ॥२॥५०॥ अन्वय-सदानवसुराजिताः, असमराः, भीरदाः, असकलभारतीराः, यताः, सदानवसुराजिताः, (सदा नवसु राजिताः ) असमराजिनाभीरदाः, सकलभाः, ते जिनाः ते रुचितासु उचितासु क्रियासु आयताः रतीः क्रियासुः । અર્થ-અસુરે સહિત દેવડે નહિ જિતાયેલા, અથવા દાનવ સહિત દેવડે સારી રીતે શોભાયલા, યુદ્ધવગરના, ભયને ચેળી નાંખનાર, દેષ રહિત વાણીને આપનારા, યત્ન કરતા, ત્યાગ યુક્ત ધનવડે શોભાયેલા, અથવા-હંમેશા નવ (કમલ)ને વિષે શોભનારા, અસાધારણુ ભવાના સ્વભાવવાળા છે નાભિ અને દાંત જેઓને એવા, સંપૂર્ણ કાન્તિવાળા, તે જિનેશ્વર ભગવતે તારી ગમતી અને योग्य ठियामाने विषे घणे मान ४२।...( मापो) समास- ... सदानवसुराजिताः-दानवैः सह वर्तन्ते ये ते-सदानवाः, ( सहाथ. ब. वी. ) सदानवाश्चामी सुराश्च-सदानवसुराः, (वि. पू. क.) सदानवसुरैः अजिताः सदानवसुराजिताः, (तृ. त. पु.) न जिताःअजिताः, ( न. त. पु.) सदानवाः पूर्ववत् , सदानवैः सुराजिताःसदानवसुरजिताः ( तृ. त. पु.) Page #105 -------------------------------------------------------------------------- ________________ श्री शोभन स्तुतिचतुर्विंशतिका ते - असमरा : ( न. ब. बी. ) भीरदा: - रदन्तीति - रदाः ' पचादिभ्यः ' ५/१/५०...अच् । भीयः रदाः - भीरदाः (ष. त. पु. ) [ ७६ ] असमरा:- - नास्ति समरः येषां - असकलभारतीराः - कलाभिः सहवर्तन्ते या सा-सकलाः, (सहार्थ.ब. व्री.) असकला भारती - असकलभारती, (वि. पू. क. ) असकल भारतीम् रान्ति - असकलभारतीशः । 'आतो डोहा , ५।१।७६....ड (उप. त.पु.) .. सदानवसुराजिताः - दानेन सह वर्तन्ते यानि तानि - सदानानि, ( स. ब. बी. ) सदानानि वसूनि - सदानवसूनि (वि. पू. क . ) सदानव - सुभिः राजिताः - सदानवसुराजिता: । (तृ. तं. पु. ) असमराजिनाभीरदाः - न सभाः - असमाः, (न.त. पु. ) राजन्ते इत्येवं शीला: राजिनः, नाभी च रदाश्च - नाभीरदाः, ( इ. इ. ) असमाः राजिनः नाभीरदाः येषां ते - असमराजिनाभीरदाः ( स. ब. ब. बी. ) सकलभाः - सकला भा येषां ते - सकलभाः ( स. ब. श्री. ) --- सदा यतिगुरोरहो नमत मानवैरञ्चितं, मतं वरदमेनसा रहितमायता भावतः । सदायति गुरो रहो न मतमानवैरं चितं, मतं वरदमेन सारहितमायताभावतः ॥ ३ ॥ ५१ ॥ , ? अन्वय - मानवैः अञ्चितम् एनसा रहितं वरदम् सदायति, गुरोः रहः, न मतमानवैरम् आयता वरदमेन चितं मतं, सारहितम् आयताभावतः यतिगुरोः मतम् अहो भावतः सदा नमत | Page #106 -------------------------------------------------------------------------- ________________ श्री विमलजिनस्तुतिः [ ७9 ] અ-માનવેાવડે પૂજાયેલા, પાપથી રહિત, વરદાન આપનારા, સુંદર છે ભાવિકાલ જેના એવા, અથવા સુંદર પ્રભાવવાળા, ગુરૂના રહસ્યભૂત, ઇષ્ટ નથી માન અને વૈર જેને એવા, પ્રાપ્ત થતા શ્રેષ્ઠ ઉપશમવડે પુષ્ટ, શ્રેષ્ઠ હિતવાળા એવા ષ્ટિ, વિશાલ કાંતિવાળા गु३, (अरिहुत प्रभु ) ना भागभने डे ( माणुसो ) तभे हमेशा लावथी नभस्ठार ४२..... समास वरदम् - वरं ददाति -- वरदम्, तद् वरदम् । (उप. त. पु.) आतो डोह्या ०' "" प।१।७६...ड । CC यति गुरो—- यतीनाम् गुरुः - यतिगुरुः, तस्य - यतिगुरोः । ( ष. त . पु.) सदायति--सती आयतिः यस्य तत् - सदायति, तद् - सदायति ( स. ब. बी. ) मतमानवैरम् — मानश्च वैरश्च - मानवैरे, ( इ. द्व.) मते मानवैरे यस्य तद् - मतमानवैरम्, तद् - मतमामवैरम् ( स. ब. श्री. ) वरदमेन - वरश्वासौ दमश्च - वरदमः तेन - वरदमेन । (वि.पू.क.) सारहितम् —– सारं हितं यस्मिन् तद् - सारहितम्, तद् - सारहि - तम् । ( वि. पू. कं. ) आयताभावतः - आयता आभा यस्य सः - आयताभावान् । तस्य—आयताभावतः । “ तदस्या ० ' ७/२/१... मतु ( स. ब. बी. ) प्रभाजि तनुतामलं, परमचापला रोहिणी, सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुताऽमलं, परमचापलाऽऽरोहिणी, सुधाव सुरभीमनामयिसभा क्षमाले हितम् ||४||५२॥ अन्वय - अचापला, सुधावसुः, अभीमनाः, सभाक्षमाला, प्रभाजितनुता, परमचापला, सुधावसुरभीम् आरोहिणी, अनामयि — Page #107 -------------------------------------------------------------------------- ________________ [ ७८ ] श्री शोभनस्तुतिचतुर्विंशतिका सभा, रोहिणी, प्रभाजि क्षमाले मयि परम् , अमलम् , ईहितं, हितम् , अलं तनुताम् । અર્થ–ચપલતા વગરની, સુધા-ચુના જેવી કાન્તિવાળી, ભયમાં નથી મન જેનુ એવી, કાન્તિથી યુક્ત જપમાલાવાળી કાનિવડે જીતાયેલી, અને સ્તુતિ કરાયેલી, શ્રેષ્ઠ ધનુષ્યને ગ્રહણ કરનારી, સારી રીતે દેડનારી એવી સુરભિ-કામધેનુ ઉપર બેઠેલી, રેગી નથી સભા જેની એવી, રોહિણીદેવી પ્રકૃષ્ટ ભક્તિ કરનાર, ક્ષમાને ધારણ કરનાર એવા મારા વિષે શ્રેષ્ઠ તથા નિર્મલ એવા વાંછિતને અને હિતને સારી रीत भूम ४ विस्ता।... समासअचापला-नास्ति चापलं यस्याः सा-अचापला । (न.प.बी.) सुधावसुः--सुधावत् वसुः यस्याः सा-सुधावसुः । (उप.व.वी.) अभीमनाः-भीषु मनः यस्याः सा-भीमनाः, (व्य. ब. बी.) . . न भीमनाः-अभीमनाः । ( न. त. पु.) सभाक्षमाला-अक्षाणां माला-अक्षमाला, (प. त. पु.) भया सह वर्तते या सा सभा, ( सहाथ. ब. बी.), सभा अक्षमाला यस्याः सा-सभाक्षमाला । ( स. ब. बी.) प्रभाजितनुता-प्रभया जिता-प्रभाजिता, (तृ: त. पु. ) प्रभाजिता नुता-प्रभाजितनुता। (वि. उभ. क.) ___अमलम्-नास्ति मलम् यस्मिन् तद्-अमलम् , तद्-अमलम् । (न. ब. वी.) परमचापला--परमं च तद् चापं च-परमचापम् , 'सन्महत्०' ३।१।१०७....( वि. पू. क. ) परमचापं लाति-परमचापला । ( उप. त. पु.) 'आतोडोऽहा' ५।१।७६...ड । सुधावसुरभीम् —सुष्टु धावति-सुधावा, 'अच्' ५।१।४९... अच , सुधावा सुरभी-सुधावसुरभी, ताम् सुधावसुरभीम् । (वि.पू.क.) Page #108 -------------------------------------------------------------------------- ________________ श्रो अनन्तजिनस्तुतिः [७९] अनामयिसभा-न विद्यन्ते आमयाः यस्याः सा-अनामयिनी (न. ब. वी. ) अनामयिनी सभा यस्याः सा -अनामयिसभा । (स.व.वी.) क्षमाले--क्षमा लाति-क्षभालः। तस्मिन्-क्षमाले (उप.त.पु.) ड । ॥ अनन्तजिनस्तुतिः ॥ (द्रुतविलम्बितवृत्तम् ) सकलधौतसहासनमेख- . स्तवदिशन्त्वभिषेकजलप्लवाः । मतमनन्तजित: स्नपितोल्लसत् ___ सकलधौतसहासनमेरवः ॥१॥ ५३॥ अन्वय-अनन्तजितः सकलधौतसहासनमेरवः स्नपितोल्लसत्-सकलधौतसहासनमेरवः अभिषेकजलप्लवाः तव मतं दिशन्तु । અર્થ–શ્રી અનંતનાથ ભગવાનના પ્રક્ષાલિત કર્યા છે સમસ્ત વિકસિત થયેલા એવા નામે વૃક્ષો જેમણે એવા, સ્નાન કરાવ્યું છે દેદીપ્યમાન સુવર્ણમય સિહાસન સહિત મેરૂનું જેમણે એવા. (અથવા સ્નાન કરવાયું છે. દેદીપ્યમાન સુવર્ણમય અને દઢ આસનવાળા મેરૂ પર્વતનુ જેના વડે એવા) અભિષેકનાં જલપ્રવાહ તારા ઈરિછતને पूर्ण ४२।... समास- .. ... सकलधौतसहासनमेखः-हासेन सह वर्तन्ते ये ते-सहासाः, . ( सहाथ. ब. बी. ) सकलाः धौताः सहासाः नमेरवः यैः ते सकलधौतसहासनमेरवः ( स. बहु. ब. बी.) अभिषेकजलप्लवाः-जलानाम्-प्लवाः-जलप्लवाः, (प.त.पु.) . अभिषेकस्य जलप्लवाः-अभिषेकजलप्लवाः। (प. त. पु.) Page #109 -------------------------------------------------------------------------- ________________ [८०] श्री शोभन स्तुतिचतुर्विशतिका अनन्तजितः-अनन्तान् ( कर्माशान् ) जयति-अनन्तजित् , तस्य-अनन्तजितः । ( उप. त. पु.) स्नपितोल्लसत्सकलधौतसहासनमेखः-आसनेन सह वर्तते यः स:-सहासनः, ( सह. ब. वी. ) कवधौतेन सह वर्तते यः सः-सकल. धौतः, ( सह. ब. बी.) सहासनः मेरुः-सहासनमेरुः, (वि. पू. क. ) स्नपितः उल्लसन् सकलधौतः सहासनमेरुः यः ते-स्नपितोल्लसत्सकलधौत सहासनमेरवः । (स. बहु. ब. बी. ) मम रतामरसेवित ! ते क्षण- . . प्रद ! निहन्तु, जिनेन्द्रकदम्बक ! । . वरद ! पादयुगं गतमज्ञता ममरतामरसे विततेक्षण ! ॥२॥ ५४ ।। अन्वय-रतामरसेवित ! क्षणप्रद ! वरद ! विततेक्षण ! जिनेन्द्र कदम्बक ! वरद ! अमरतामरसे गतं ते पादयुगं मम अज्ञतां निहन्तु ! ॥ २ ॥।॥ ५४॥ અર્થ–આસક્ત થયેલા દેવડે સેવાયેવા, ઉત્સવને આપનારા, વરદાન આપનારા, દીર્ઘ નેત્રવાળા, હે જિનેશ્વરના સમૂહ! દેવ કૃત કમલને વિષે સ્થાપેલા તમારા ચરણ યુગલ મારી અજ્ઞાનતાને હણો.. समास रतामरसेवित !--रताश्चाभी अमराश्च-रतामराः, (वि. पू. क.) रतामरैः सेवितः-रतामरसेवितः, तत्संबोधनम्-रतामरसेवित ! । (तृ.त.पु.) क्षणप्रद ! - क्षणं प्रददाति-क्षणप्रदः, तत्संबोधनम्-क्षणप्रद ! ( उप. त. पु.) 'उपसर्गादातो०' ५।१।...ड । Page #110 -------------------------------------------------------------------------- ________________ [८१] श्री अनन्तजिनस्तुतिः जिनेन्द्रकदम्बक !-जिनानाम् इन्द्रा:-जिनेन्द्राः, (प. त. पु.) जिनेन्द्राणां कदम्बकम्-जिनेन्द्रकदम्बकम् , तत्संवोधनम्-जिनेन्द्रकदम्बक ! (प.त. पु.) वरद !-वरं ददाति-वरदः, तत्संबोधनम्-वरद ! । 'आतोडो०' ५।१७६...उ । पादयुगम्-पादयोः युगम्-पादयुगम् । (ष. त. पु.) अमरतामरसे-अमरैः (कृतं) तामरसम्- अमरतामरसम् , तस्मिन्-अमरतामरसे । 'तृतीया०' ३।१।६५...( तृ. त. पु.) .. विततेक्षण!-वितते ईक्षणे यस्य सः-विततेक्षणः, तत्संबोध. नम्-विततेक्षण ! । ( स. ब. बी.) परमतापदमानसजन्मनः .: प्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्त्रयी परमतापदमानसजन्मनः ॥३॥५५॥ अन्वय-अस्तजगत्त्रयीपरमतापदमानसजन्मनः जिनपतेः परमतापद् अमानसजन्मनःप्रियपदं मतं भवतः भवतः अवतात् । અથ–દૂર કરાય છેત્રણ જગતને ઉત્કૃષ્ટ સંતાપ આપનાર કામદેવ જેનાવડે એવા જિનેશ્વરદેવને બીજાઓના મતને આપત્તિરૂપ, પ્રમાણ વિનાના (એકબીજાથી) સંબંધવાળા, મનને પ્રિય લાગે તેવા પદવાળે સિદ્ધાંત આપનું સંસારથી રક્ષણ કરે... Page #111 -------------------------------------------------------------------------- ________________ [८२] श्री शोभनस्तुतिचतुर्विशतिका समास परमतापद्-परेषां मतम्-परमतम् , (प. त. पु.) परमतानाम् आपद्-परमतापद् । (प. त. पु.) अमानसजन्मनःप्रियपदम्--नास्ति मानं येषां तानि-अमानानि, (न. ब. बी.) मनसः प्रियाणि-मनःप्रियाणि, (प. त. पु.), अमानानि सजन्ति मनःप्रियाणि पदानि यस्मिन् तद्-अमानसजन्मनःप्रियपदम् । (स.व. व. बी.) जिनपते:-जिनानां पतिः-जिनपतिः, तस्य-जिनपत्तेः (प.त.पु.) अस्तजगत्त्रयीपरमतापदमानसजन्मनः-त्रयः प्रकाशः यस्याःत्रयी, 'द्वित्रिभ्यामयड्०' ७।१।१५२...अयद् , जगतां त्रयी-जगत्त्रयी, (ष. त. पु.) परमश्चासौ तापश्च-परमतापः, 'सन्महत्' ३।१।१०७... (वि. पू. क.) परमतापं ददाति-परमतापदः, 'आतोडो०' ५।१।७६.... ड, (उप. त. पु.) जगत्त्रय्याः परमतापदः - जगत्त्रयीपरमतापदः, (प. त. पु.) मानसात् जन्म यस्य सः-मानसजन्मा, (व्य. य. बी.) अस्तः जगत्त्रयीपरमतापदः मानसजन्मा येन सः - अस्तजगत्त्रयी परमतापद - मानसजन्मा, तस्य - अस्तजगत्त्रयीपरमतापदमानसजन्मनः । ( स. बहु. व. ब्रो.)। रसितमुच्चतुरं गमनाय कं, दिशतु काञ्चनकान्तिरिताऽच्युता । धृतधनुःफलकासिशरा करै रसितमुच्चतुरङ्गमनायकम् ॥४॥५६॥ Page #112 -------------------------------------------------------------------------- ________________ श्री अनन्तजिनस्तुतिः [३] अन्वय – रसितम् गमनाय उच्चतुरम् अथवा - गमनाय रसितमुच्चतुरम् अंसितम् उच्चतुरङ्गमनायकम् इता, काञ्चनकान्तिः, करैः धृतधनुः फलका सिशरा अच्युता कं दिशतु । " અ—મધુર અવાજને કરતા ચાલવા માટે ઘણા ચતુર અથવા ચાલવા માટે અવાજ કરવામાં હવાળા અને ચતુર, કાળા, સુંદર ઘેાડાના નાયક ઉપર બેઠેલી, સુવણુ જેવી કાન્તિવાળી, હાથવડે ધારણ કરાયા છે ધનુષ્ય લક, તલવાર અને માણુ જેણીવડે એવી, અચ્યુતાदेवी सुमने बतावो ('आयो ) समास उच्चतुरम् - उत्कृष्टः चतुरः - उच्चतुरः, तम् - उच्चतुरम् । (प्रादित. पु.) रसितमुच्चतम् - रसिते मुद् यस्य सः - रसितमुद्, ( व्य. ब. बी. ) रसितमुच्चासौ चतुरश्व-रसितमुच्चतुरः, तम् - रसितमुच्चतुरम् । (वि. ऊभ. क. ) काञ्चनकान्तिः काञ्चनस्य कान्तिः इव कान्तिः यस्याः सा - काञ्चनकान्तिः । ( उपमानोपमेय. ब. बी. ) । धृतधनुः फलकासिशरा - धनुश्च फलकं च असिश्च शरश्वधनुः फलका सिशराः, ( इ. द्व.) धृताः धनुः फलका सिशराः यया सा धृतधनुः फलकासिशरा । ( स. ब. श्री. ) असितम् — न सित: - असितः तम् - असितम् । ( न. त. पु.) " उच्चतुरङ्गमनायकम् — तुरं गच्छति तुरङ्गमः, 'नाम्नो गमः ' '५।१।१३१....ख, ( उप . त . पु.) तुरङ्गमानां नायक : - तुरङ्गमनायकः, ( ष. त. पु.) उच्चश्च सः तुरङ्गमनायकश्च - उच्चतुरङ्गमनायकः । तम् — उच्चतुरङ्गमनायकम् । ( वि. पू. क . ) Page #113 -------------------------------------------------------------------------- ________________ [८४] श्री शोभनस्तुति चतुर्षिशतिका ॥ श्री धर्मजिनस्तुतिः ॥ (अनुष्टुप्वृत्तम् ) नमः श्रीधर्म ! निष्कर्मो दयाय महितायते ! माऽमरेन्द्रनागेन्द्र दयायमहिताय ते ॥ १॥ ५७ ॥ अन्वय-मामरेन्द्रनागेन्द्रः महितायते ! श्रीधर्म ! निष्कर्मोंदयाय दयायमहिताय ते नमः। અથર્મનુષ્ય-દેવોના ઈન્દ્રો અને નાગેન્દ્રોવડે પૂજાય છે પ્રભાવ (ઉત્તરકાલ) જેમને એવા હે ધર્મનાથ ભગવાન નીકળી ગયે છે કર્મોદય જેને એવા કરૂણ અને વ્રતોથી યુક્ત, અથવાકરૂણ અને મહાવ્રતવાળા (મુનિઓ) ને હિતકારી એવા તમને નમસ્કાર થાઓ. समास श्रीधर्म !-श्रिया युक्तः-श्रीयुक्तः, (तृ. त. पु.) श्रीयुक्तः धर्मः -श्रीधर्मः, तत्संबोधनम्-श्रीधर्म ! ( म. प. लो. क.) निष्कर्मोदयाय-कर्मणाम् उदयः-कर्मोदयः, (प. त. पु.) निर्गतः कर्मोदयः यस्मात् सः-निष्कर्मोदयः, तस्मै-निष्कर्मोदयाय । (प्रादि. व. बी.) महितायते !-महिता आयतिः यस्य सः-महितायतिः, तत्संबोधनम्-महितायते ! ( स. ब. बी.) मामरेन्द्रनागेन्द्रः-मांश्च अमराश्च-मामराः, ( इ. दू.) मामराणाम् इन्द्रा: मामरेन्द्राः, (प. त. पु. ) मामरेन्द्राश्च नागेन्द्राश्च मामरेन्द्रनागेन्द्राः, तैः-मामरेन्द्रनागेन्द्रैः। ( इ. इ.) Page #114 -------------------------------------------------------------------------- ________________ भी धर्मजिनस्तुतिः . [५] दयायमहिताय-दया च यमाश्च-दयायमाः, (इ. द्व.) दयायमैः हितः (धा+क्त)-दयायमहितः, तस्मै दयायमहिताय । (तृ.त.पु.) अथवा-दयायमाः-पूर्ववत् , दयायमाः सन्ति येषाम्-दयायमाः, 'अनादिभ्यः ०' ७।२१४६...अ, दयायमेभ्यः हितः दयायमहितः, तस्मै दयायमहिताय । “हितादिभिः०' ३।१।७१...(च.त.पु.) जीयाज्जिनौधो ध्वान्तान्तं, . __ ततान लसमानया ।। भामण्डलत्विषा यः स ततानलसमनिया ॥२॥ ५८ ।। अन्वय-यः लसमानया ततानलसमानया भामण्डलत्विषा ध्वान्तान्तं ततान स जिनौषः जीयात् । અથ–જેણે વિલાસ કરતી, વિસ્તૃત અગ્નિ સમાન ભામંડલની કાન્તિવડે (અજ્ઞાનરૂપી) અંધકારને નાશ કર્યો હતો તે જિનેશ્વરसुवानी समूह य भी... समास:जिनौषः-जिनानां ओधः-जिनौघः । (ष. त. पु.) ध्वान्वन्तम्-ध्वान्तस्य अन्तम्-ध्वान्तान्तम्, तद्-ध्वान्तान्तम् । (प. त. पु.) . . भामण्डलत्विषा-भानां मण्डलम्-भामण्डलम् , (प. त. पु.) . भामण्डलस्य स्विट्-भामण्डलस्विट , तया-भामण्डलत्विषा । (प. त. पु.) ततानलसमानया-ततश्चासौ अनलश्च-ततानलः, (वि.पू.क.) ततानलेन. समाना-ततानलसमाना, तया-ततानलसमानया। 'ऊनार्थपूर्वाद्यैः०' ३।१।६७....( तृ. त. पु.) Page #115 -------------------------------------------------------------------------- ________________ [ ८६ ] भारति ! द्राग् जिनेन्द्राणां नवौरक्षतारिके । संसाराम्भोनिधावस्मा श्रीशोधनस्तु तिचतुर्विंशतिका नवनौ रक्ष तारिके ! ॥ ३ ॥ ५९ ॥ अन्वय-- अक्षतारिके संसाराम्भोनिधौ तारिके नवनौः जिनेन्द्राणां भारति ! अवनौ अस्मान् द्राक् रक्ष | अर्थ- –નાશ ન થાય તેવા શત્રુરૂપી પાણીવાળાં સંસારરૂપી સમુદ્રને વિષે તારનારી નવી નૌકા સમાન જિનેશ્વરદેવની ડે વાણી પૃથ્વીને વિષે અમારૂ જલ્દી રક્ષણ કર... समास जिनेन्द्राणाम् — जिनानाम् इन्द्राः - जिनेन्द्रा:, तेषाम् - जिनेन्द्राणाम् । (षत. पु.) नवनौ :- नवा नौः - नवनौः, तत्संबोधनम् - नवनौः । 'पूर्वकालेक०' ३।१।१००.... (वि. पू. क. ) -- अक्षतारिके - न क्षतम् - अक्षतम्, (न. त. पु. ) अरयः एव कं - अरिकं, ( अब. पू. क. ) अक्षतम् अरिकम् यस्मिन् सः - अक्षतारिकम्, तस्मिन् - अक्षतारिके । ( स. ब. बी. ) संसाराम्भोनिधौ — संसरन्ति जीवा यस्मिन् - संसारः, 'भावाकर्त्रीः ० ' ५।३।१८... घञ, अम्भांसि निधीयन्ते यत्र - अम्मोनिधिः, 'व्याप्यादाधारे० ' ५।३।८८.... कि, ( उप. त. पु. ) संसारः एव अम्भो - निधिः—–संसाराम्भोनिधिः, तस्मिन् - संसाराम्भोनिधौ । ( अब. पू. क. ) । तारिके - तारयति इति - तारिका, तत्संबोधनम् - तारिके ! | ८ ' णकतृचौ ० ' ५।१।४८...णक । Page #116 -------------------------------------------------------------------------- ________________ श्री धर्मजिनस्तुतिः केकिस्थाः वः क्रियाच्छक्तिकरा लाभानयाचिता । प्रज्ञसिनूतनाम्भोज [७] करालाभा नयाचिता ॥ ४ ॥ ६० ॥ अन्वय- के किस्था शक्तिकरा अयाचिता नूतनाम्भोजकरालाभा (नूतनाम्भोजकरा अलाभा ) नयाचिता प्रज्ञप्तिः वः लाभानू क्रियात् । अर्थ - मयूर उपर मेठेसी, शक्ति - ( आयुध विशेष ) छे हाथभां જેણે એવી ( ભક્તોવડે) યાચના નહિ કરાયેલી, નવા કમલ જેવી ઉત્કૃષ્ટ ક્રાન્તિવાળી, (નવું કમલ છે હાથમાં જેને એવી નથી લાભ (પ્રાપ્ત કરવા ચાગ્ય વસ્તુ) જેને એવી, ) નીતિ વડે ચારે તરફથી व्याप्त, सेवी प्रज्ञप्तिदेवी तभारा सालाने ४.... समास के किस्था —केकाः सन्ति यस्य – केकी, ' शिरवादिभ्यः ० ' ७।२।४....इन्, केकिनि तिष्ठति - के किस्था । 'स्था - पा-स्नां०' ५।१।१४२ ....क । ( उप. त. पु. ) . शक्तिकरा - शक्तिः करे यस्याः सा-शक्तिकरा । ( व्य. ब. बी. ) अयाचिता न याचिता - अयाचिता । ( न. त . पु. ) नूतनाम्भोजकरालाभा - अम्भसि जायते स्म - अम्भोजम्, 'सप्तम्याः ० ५।१।१६७...ड, (उप. त. पु.) नूतनं च तद् अम्भोजं च - नूतनाम्भोजम्, (वि. पू. क.) कराला आभा - करालाभा, ( वि. पू. क. ) नूनाम्नोजस्य इव करालामा यस्याः सा - नूतनाम्भोज करालाभा । (उप.ब.बी.) - Page #117 -------------------------------------------------------------------------- ________________ [ee] श्री शोभनस्तु तिचतुर्विंशतिका अथवा - नूतनाम्भोजकरा - नूतनाम्भोजम् पूर्ववत् । नृतनाम्भोजं करे यस्याः सा - नूतनाम्भोजकरा । ( व्य. ब. श्री. ) अलाभा - न विद्यन्ते लाभाः यस्याः सा - अलाभा । (न.ब.बी.) नयाचिता -- नयैः आचिता - नयाचिता । (तृ. पु. ) ॥ श्री शान्तिजिनस्तुतिः ॥ ( शार्दूलविक्रीडितम् ) राजन्त्या नवपद्मरागरुचिरैः पादैः जिताष्टापदाद्रेऽकोप ! द्रुतजातरूपविभया तन्वाऽऽये ! धीर ! क्षमाम् । बिभ्रत्याऽमरसेव्यया जिनपते ! श्रीशान्तिनाथास्मरोकोपद्रुत ! जातरूप ! विभयार्तन्वार्यधी ! रक्ष माम् ॥ १ ॥ ॥ ६१ ॥ अन्वय – नवपद्मरागरुचिरैः पादैः राजन्त्या, द्रुतजातरूपविभया क्षमां विभ्रत्या अमरसेव्यया, तन्वा जिताष्टापदाद्रे ! अकोप ! आर्य ! ( अर्य ! ) धीर ! अस्मरोद्रेकोपद्रुत ! जातरूप ! विभय अतन्वार्यधीः । जिनपते ! श्रीशान्तिनाथ ! मां रक्ष। અ-નૂતન કમલ જેવા વધુ થી મનેાહર એવા ચરણા વડે शोलता, तपेक्षा सुवर्णु देवी अन्तिवाणा, क्षभाने धारणु उरता, देवाવડે સેવવા ચાગ્ય એવા શરીરવડે જીતાયેા છે અષ્ટાપદ પર્વત જેનાવડે मेवा, अपरहित, प्रशस्य, ( स्वाभिन्) धीर, अभद्वेवना आवेगथी ક્ષુબ્ધ નહિ થયેલા, પ્રગટ થયું છે સૈાન્દ જેમનુ એલા, ભય વગરનાં, પ્રમલ અને પ્રશસ્ય બુદ્ધિવાળા, જિનેશ્વરદેવ એવા હે શ્રી शान्तिनाथ भगवान ! भाई रक्षाणु रो... Page #118 -------------------------------------------------------------------------- ________________ श्री शान्तिजिनस्तुतिः । ८९] समास नवपद्मरागरुचिरैः-नवं च तद् पद्मं च-नवपद्मम् , “ पूर्वकालेक०" ३।१।१००....( वि. पू. क.) नवपद्मवत् रागः-नवपद्मरागः, ( उप. पू. क.) नवपद्मरागेण (कृताः ) रुचिराः-नवपद्मरागरुचिराः, तैः-नवपद्मरागरुचिरैः । 'तृतीया०' ३।१।६५....( तृ. त. पु.) जिताष्टापदाद्रे !-अष्टापदस्य अद्रिः-अष्टापदादिः, (प.त.पु.) जितः अष्टापदादिः येन सः-जिताष्टापदादिः, तत्संबोधनम्-जिताष्टापदाद्रे !। ( स. ब. बी.) .. अकोप !-नास्ति कोपः यस्य सः-अकोपः, तत्संबोधनम्-अकोप ! (न. ब. बी.) द्रुतजातरूपविभया-द्रुतं जातरूपं-द्रुतजातरूपम् , ( वि.पू.क.) द्रुतजातरूपवत् विमा यस्याः- सा-द्रुतजातरूपविभा, तया-द्रुतजातरूपविभया। ( उप. . बी.) अमस्सेव्यया-अमरैः सेव्या-अमरसेव्या, तया-अमरसेव्यया। (तृ. त. पु.). . जिनपते ! -जिनानां पतिः-जिनपतिः, तत्संबोधनम्-जिनपते ! (प. त. पुः) श्री शान्तिनाथ !-शान्तिः नाम यस्य सः- शान्तिनामा, ( स. ब. बी.) शान्तिनामा नाथ:-शान्तिनाथः, (म. प. लो. क.) श्रिया युक्तः-श्रीयुक्तः, श्रीयुक्तः शान्तिनाथः-श्रीशान्तिनाथः, तत्संबोधनम्-श्रीशान्तिनाथ ! (म. प. लो. क.) ___ अस्मरोद्रेकोपद्रुत!-स्मरस्य उद्रेकः-स्मरोद्रेकः, (ष. त. पु.) स्मरोद्रेकेण उपद्रुतः-स्मरोद्रेकोपद्रुतः, (तृ. त. पु. ) न स्मरोद्रकोपद्रुतःअस्मरोद्रेकोपद्रुतः, तत्संबोधनम्-अस्मरोद्रेकोपद्रुत ! (न. त. पु.) Page #119 -------------------------------------------------------------------------- ________________ [ ९० ] श्री शोभनस्तुतिचतुर्विंशतिका जातरूप ! - जातं रूपं यस्य सः - जातरूपः, तत्संबोधनम् - जात - रूप ! ( स. ब. बी. ) विभय ! – विगतानि भयानि यस्मात्सः - विभयः, तत्संबोधनम् - विभय ! ( प्रादि . ब. बी. ) अतन्वार्यधीः !—न तनुः– अतनुः, (न.. त. पु.) अतनुः आर्या धीः यस्य सः -अतन्वार्यधीः, तत्संबोधनम् - अतन्वार्यधीः ! । (स. बहु.ब.वी.) ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजोराज्या मेदुरपारिजातसुमनः सन्तानकान्तां चिंताः । are कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयीराज्या मेदुरपारिजातसुमनः सन्तानकान्ताञ्चिताः ' . ॥ २ ॥ ॥ ६२ ॥ अन्वय- अविद्विषः, रजोराज्या मेदुरपारिजातसुमनःसन्तानकान्तां मालां दधानाः, कुन्दसमत्विषा की चिताः, प्राप्तलोकत्रयीराज्याः, अपारिजातसुमनःसन्तानकान्ताश्चिताः ये ईषद् अपि न मेदुः ते जिनवृषाः जीयासुः । અ-નથી વિદ્યમાન વિશેષે કરીને શત્રુએ જેમના એવા, પરાગની શ્રેણિવડે સ્નિગ્ધ થયેલ કલ્પવૃક્ષનાં પુષ્પાનાં સમૂહવડે કરીને મનાહર એવી માલાને ધારણ કરતા, ( અથવા અતિશય સ્નિગ્ધ એવા પવૃક્ષના પુષ્પાનાં તથા સન્તાનક પુષ્પાનાં અંતભાગવાળી માલાને ધારણ કરનાર ) મચકુંદના પુષ્પ સમાન કાંતિવાળી કીર્ત્તિવડે વ્યાપ્ત, પ્રાપ્ત કર્યું' છે ત્રણલાકનું રાજ્ય જેમણે એવા, દૂર થયા છે શત્રુઓના સમૂહ જેઓને એવા તથા દેવાનાં સમૂહની સ્રીઆવડે પૂજાયેલા, ( અથવા-દેવવનાં મસ્તકનાં અંતભાગથી પૂજાયેલાં ) એવા જે ( જિનેશ્વરદેવા ) એ જરા પણ ગવ નથી કર્યા તે જિનામાં શ્રેષ્ઠ– निनेश्वर लगवतो भय पाभो... - Page #120 -------------------------------------------------------------------------- ________________ भी शान्तिजिनस्तुतिः ६९१) समास अविद्विषः-द्विषन्ति इति-द्विषः, 'क्विप्' ५।१।१४७.... क्विप्, विशिष्टाः द्विषः-विद्विषः, (प्रादि. त. पु. ) अविद्यमाना विद्विषः येषां ते-अविद्विषः । (न. व. बी.) जिनवृषा:-जिनेषु वृषा:-जिनवृषाः । ( स. त. पु.) रजोराज्या-रजसां राजी-रजोराजी, तया-रजोराज्या । (प.त.पु.) मेदुरपारिजातसुमनःसन्तानकान्तां - मेदन्ति इत्येवंशीलाः - भेदुराः, ‘भञ्जिभासि०' ५।२।७४....घुर, पारिजातानां सुमनसः-पारिजातसुमनसः, (ष. त. पु. ) मेदुराः पारिजातसुमनसः मेदुरपारिजातसुमनसः, (वि. पू. क.) मेदुरपारिजातसुमनसां सन्तानाः-मेदुरपारिजातसुमनःसन्तानाः, (प.त. पु.) भेदुरपारिजातसुमनःसन्तानः कान्तामेदुरपारिजातसुमनःसन्तानकान्ता, ताम् – मेदुरपारिजातसुमनःसन्तानकान्ताम् । (तृ. त. पु.) . ___ कुन्दसमत्विषा-कुन्देन समा- कुन्दसमा, “ऊनार्थपूर्वाद्यैः " ३।१।६७...(हूँ. त. पु.) कुन्दसमा त्विट् यस्याः सा-कुन्दसमत्विट् , तया-कुन्दसमत्विषा । (स. व. बी.) . प्राप्तलोकत्रयीराज्या:-त्रयः प्रकाराः यस्याः सा- त्रयी, 'द्वित्रिभ्याम्०' ७।१।१५२....अयट् , लोकानां त्रयी-लोकत्रयी, (प.त.पु.) लोकत्रय्याः राज्यम् लोकत्रयीराज्यम् , (ष. त. पु.) प्राप्तं लोकत्रयीराज्यं यः ते-प्राप्तलोकत्रयीराज्याः। ( स. व. बी.) अपारिजातसुमनःसन्तानकान्ताञ्चिताः-अरीणां जातम्-अरिजातम् , (ष. त. पु.) अपगतम् अरिजातं येभ्यस्ते-अपारिजाताः, (प्रादि. ब. बी.) सुमनसां सन्तानाः-सुमनःसन्तानाः, (प. त. पु.) Page #121 -------------------------------------------------------------------------- ________________ ॥ ९२ ] श्री शोभनस्तुतिचतुविंशतिका सुमनःसन्तानानां कान्ताः-सुमनःसन्तानकान्ताः, (प. त. पु.) सुमनः । सन्तानकान्ताभिः अञ्चिताः-सुमनःसन्तानकान्ताञ्चिताः, (तृ. त. पु.) अपारिजाताः सुमनःसन्तानकान्ताञ्चिताः-अपारिजातसुमनःसन्तानकान्ताञ्चिताः। (वि. उभ. क.) . अथवा-अपारिजाताः पूर्ववत् । सुमनसां सन्तानाः-सुमनःसन्तानाः, (ष. त. पु.) सुमनःसन्तानानां कानि-सुमनःसन्तानकानि, (ष.त.पु.) सुमनःसन्तानकानाम् अन्ताः-सुमनःसन्तानकान्ताः, (प.त.पु.) सुमनःसन्तानकान्तैः अञ्चिताः-सुमनःसन्तानकान्ताञ्चिताः । (तृ. त. पु.) शेष पूर्ववत् । जैनेन्द्रं मतमातनोतु सततं सम्यग्दृशां सदगुणालीलाभं गमहारि भिन्नमदनं तापापहृद् यामरम् । दुर्निर्भेदनिरन्तरान्तरतमोनिर्नाशि पर्युल्लसल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ॥३॥६३॥ ___ अन्वय-गमहारि, भिन्नमदनं, तापापहृद् , यामरम् , दुनिर्भेदनिरन्तरन्तरतमोनिर्नाशि, पर्युल्लसल्लीलाभङ्गमहारिभिद् , नमदनन्तापापहृयाभरम् , जैनेन्द्रं मतं सम्यग्दृशां सद्गुणालीलामं सततम् आतनोतु। અર્થ–આલાપકેવડે કરીને સુંદર, ભેદન કરાયું છે કામદેવ જેના વડે એ, સંતાપને દૂર કરનાર, મહાવ્રતોને આપનાર, દુખે કરીને ભેદી શકાય તેવા ગાઢ અંતરંગ અંધકારને સંપૂર્ણપણે નાશ કરવાના સ્વભાવવાળે, અત્યંત વધતી છે લીલા જેની અને નથી પરાજય જેનો એવા મહાન શત્રુઓને ભેદનારે, નમતા છે અનંતા પુણ્યશાલી એવા મહર દેવે જેને એ જિનેશ્વરદેવને સિદ્ધાંતસમ્યગદષ્ટિઓને સુંદર ગુણોની શ્રેણિનાં (સજજનોની ગુણેની શ્રેણિના) दालना सतत विस्तार ४२।... Page #122 -------------------------------------------------------------------------- ________________ श्री शान्तिजिनस्तुतिः [९३] समास जैनेन्द्रम्-जिनानाम् इन्द्राः-जिनेन्द्राः, (प. त. पु.) जिनेन्द्राणामिदम्-जैनेन्द्रम् । “ तस्येदम्०” ६।३।१६० सुत्रस्य सूचनात् 'प्राग् जितादण्०' ६।१।१३...अण । सम्यग्दृशाम्-सम्यग दृक् येषां ते-सम्यग्दृशः, तेषां-सम्यगदृशाम् । ( स. ब. बी.) : ____सद्गुणालीलाभम्—सताम् गुणाः-सद्गुणाः, (ष. त. पु.) सद्गुणानाम् आवली-सद्गुणाली, (प. त. पु.) सद्गुणाल्याः लाभ:सद्गुणालीलाभः, तम्-सद्गुणालीलाभम् । (प. त. पु.) अथवा-सन्तः गुणाः-सद्गुणाः । 'सन्महत् ०' ३।१।१०७... ( वि. पू. क.) शेष-पूर्ववत् । ___ गमहारि—गमैः हरति-गमहारि । 'अजातेः शीले' ५।१।१५४ ....णिन् । ( उप. त. पु.) . . भिन्नमदनम्—भिन्नो मदनो येन तद्-भिन्नभदनम् । (स.ब.बी.) तापापहृद्-तापम् अपहरति-तापापहृद्, 'क्विप्' ५।१।१४८ क्विप् । (- उप. त. पु.). यामरम्-यामान् राति-यामरम् । 'आतोडो०' ५।१।७६.... ड। ( उपः त. पु.). दुनिर्भेदनिरन्तरान्तरतमोनिर्नाशि-दुःखेन निर्भिद्यते-दुनिर्भेदम्, 'दुःस्वीषतः०' ५।३।१३९....खल्, निर्गतम् अन्तरम् यस्मात् तद्निरन्तरम् , (प्रादि. ब. ब्री.) अन्तरे भवम्-आन्तरम् , 'भवे' ६।३।१२३ ....ना सूचनी 'प्राग जितादण' ६।१।१३....अण् । आन्तरं च तद् तमश्च-आन्तरतमः, (वि. पू. क. ) निरन्तरं च तद् आन्तरतमश्च- । Page #123 -------------------------------------------------------------------------- ________________ [ ९४ ] श्री शोभनस्तुतिश्चतु विंशतिका निरन्तरान्तरतमः, (वि. पू. क. ) दुर्निर्भेदं निरन्तरान्तरतमः - दुर्निर्भेदनिरन्तरान्तरतम:, (वि. पू. क.) दुर्निर्भेदनिरन्तरान्तरतमः निर्नाशयतिदुर्निर्भेदनिरन्तरान्तरतमो निर्नाशि । ' अजातेः शीले' ५/१/१५४..... णिन् । (उप. त.पु. ) G पर्युल्लसल्लीलाभङ्गमहारिभिद् — पर्युल्लसन्ती लीला येषां तेपर्युल्लसल्लीला ( स. ब. श्री. ) नास्ति भङ्गो येषां ते अभङ्गाः, ( न. ब. बी. ) महान्तश्चामी अरयश्च - महारयः, 'सन्महत्०' ३।१।१०७ .... (वि.. पू. क. ) अभङ्गाः महारयः - अभङ्गमहारय:, . ( वि. पू. क्र. ) पर्युल्लसल्लीला: अभङ्गमहारयः - पर्युल्लसल्लीला भङ्गामहारयः, (वि. पू. क. ) पर्युल्लसल्लीलाभङ्गमहारीन् भिनत्ति - पर्युलसल्लीलाभङ्गा महारिभिद् । 'क्विप् ५।१।१४८....क्विप् । बी.) नमदनन्तापापहृद्यामरम् नास्ति अन्तः येषां ते - अनन्ताः, ( न. ब. बी. ) अविद्यमानं पापं येषां ते - अपापा:, (न. ब. हृदयस्य हृदिवा प्रियाः - हृद्याः, हृद्य-पद्य-तुल्य ९ ७।१।११... निपातन, न म्रियन्ते - अमराः, अच्' ५।१।४९....अच् नमन्त अनन्ताः अपापा: हृद्याः अमराः यस्य तद् - नमदनन्तापापहृद्यामरम् । ( स. बहु. ब. बी.) " दण्डच्छत्रकमण्डलुनि कलयन् स ब्रह्मशान्तिः क्रियात् सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापद पिण्डपिङ्गलरुचिर्यो ऽधारयन्मूढतां सन्त्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमाली हितम् ॥ ४ ॥ ॥ ६४ ॥ Page #124 -------------------------------------------------------------------------- ________________ श्री शान्तिजिनस्तुतिः [ ९५ ] ___ अन्वय-यः शमिनः अनिशम् ईक्षणेन मूढतां सन्त्यज्य मुक्ताक्षमालीहितं हितम् अधारयत् , सः सन्ति अज्यानि दण्डच्छ कमण्डलूनि कलयन् , शमी, इनः, मुक्ताक्षमाली, तप्ताष्टापदपिण्डपिङ्गालरुचिः, ब्रह्मशान्तिः क्षणेन शं क्रियात् ।। અર્થ-જે ઉપશમવાળા (મુનિઓ)નાં સતત દર્શનથી મૂઢતા (मज्ञता)ने त्याने, त्याग ४राये के मक्षमा (मति) ने रेन। વડે એવા (મુમુક્ષુ)ઓની શ્રેણિઓને ઈચ્છિત એવા હિતને ધારણ ४२१। साये ते सुः४२ भने नथी नाश रेन। (श्वत) मेवा , છત્ર અને કમંડલને ધારણ કરતે, ઉપશમવાળે, સ્વામિ, મુક્તાફલની માળાવાળે, તપેલા સુવર્ણનાં પિંડ જેવી પીળી કાંતિવાળે, બ્રહ્મशांतियक्ष क्षमा ४ सुमने ४२।... . समास दण्डच्छत्रकमण्डलुनि-दण्डञ्च छत्रं च कमण्डलु च-दण्डच्छत्रकमण्डलनि, तानि-दण्डच्छत्रकमण्डलूनि । (इ. द्व.) अज्यानि-न विद्यते ज्या येषां तानि-अज्यानि, तानिअज्यानि । ( न. प. बी.) शमी-शमः अस्ति यस्य-शमी। 'अतोऽनेक०' ७।२।६...इन् । मुक्ताक्षमाली-मुक्तानाम् अक्षाणि-मुक्ताक्षाणि, (ष. त. पु.) मुक्ताक्षाणां . माला-मुक्ताक्षमाला, (प. त. पु.) मुक्ताक्षमाला विद्यते यस्य-मुक्ताक्षमाली । “शिखादिभ्य इन्०" ७।२।४....इन् । तप्ताष्टापदपिण्डपिङ्गलरुचिः-तप्तं च तद् अष्टापदं च-तप्ता- .. ष्टापदम् , (वि. पू. क.) तप्ताष्टापदस्य पिण्डम् - तप्ताष्टापदपिण्डम् , (प. त. पु: ) पिङ्गला रुचिः-पिङ्गलरुचिः, (वि. पू. क.) तप्तष्टापद. पिण्डवत् पिङ्गलरुचिः यस्य सः-तप्ताष्टापदपिण्डपिङ्गलरुचिः । (उप.व.वी.) चत . Page #125 -------------------------------------------------------------------------- ________________ [९६] श्री शोभनस्तुतिचतुर्विशतिका मूढतां- मूढस्य भावः-मूढता, ताम्-मूढताम्। 'भावे स्वतल०' ७।१।५५....तल । शमिनः-शमः अस्ति यस्य-शमी, तस्य-शमिनः । । । मुक्ताक्षमालीहितम्-न क्षमा-अक्षमा, (न. त. पु.) मुक्ता अक्षमा यैः ते मुक्ताक्षमाः, ( स. ब. बी. ) मुक्ताक्षमाणामाली-मुक्ताक्षमाली, (ष. त. पु.) मुक्ताक्षमाल्या ईहितम्-मुक्ताक्षमालीहितम्', तद्मुक्ताक्षमालीहितम् । (तृ. त. पु.) अथवा-ईहित-कर्तरि. भू. कृ. लइए त्यारे-मुक्ताक्षमाल्याः ईहितम्-मुक्ताक्षमालीहितम्, तद्-मुक्ताक्षमालीहितम् । (प.त.पु.) ॥ श्रीकुन्थुजिनस्तुतिः ॥ ... (मालिनीवृत्तम् ) भवतु मम नमः श्रीकुन्थुनाथाय तस्मायमितशमितमोहायामितापाय हृद्यः । सकलभरतभर्ताऽभूज्जिनोऽप्यक्षपाशायमितशमितमोहायामितापायहृद्यः ॥१॥६५॥ अन्वयहृद्यः यः सकलभरतभर्ता अपि अमितापायहत् जिनः अभूत् , तस्मै अमितशमितमोहायामितापाय, अक्षपाशायमितशमितमोहाय श्रीकुन्थुनाथाय मम नमः भवतु । અર્થ–મનહર એવા જે સમસ્ત ભરતક્ષેત્રનાં સ્વામી (હોવા છતાં) પણ અનંત પાપને હરણ કરવાવાળા જિનેશ્વરદેવ થયા. તે શમન કરાયા છે અસંખ્ય મેહના દીર્ઘ તાપ ને જેનાવડે એવા, ઇન્દ્રિયરૂપી દેરડાવડે નહી બંધાયેલા અને ઉપશમવાળા મુનિઓના અજ્ઞાનને નાશ કરનાર એવા શ્રી કુંથુનાથ ભગવાનને भा। नम२॥२ था।...... Page #126 -------------------------------------------------------------------------- ________________ श्रीकुन्थुजिनस्तुतिः [९७] समास श्रीकुन्थुनाथाय-श्रिया युक्तः-श्रीयुक्तः, (तृ. त. पु. ) श्रीयुक्तः कुन्थुनाथः श्रीकुन्थुनाथः, तस्मै-श्रीकुन्थुनाथाय । (म. प. लो. क.) अमितशमितमोहायामितापाय-न मितः-अमितः, (न.त.पु.) आयामः अस्ति यस्य-आयामी, 'अतोऽनेक०' ७।२।६....इन् , आयामी तापः-आयामितापः, (वि. पू. क.) मोहस्य आयामितापः-मोहायामितापः, (ष. त. पु.). अमितः शमितः मोहायामितापः येन सःअमितशमितमोहायामितापः, तस्मै-अमितशमितमोहायामितापाय । (स. बहु. ब. बी.) हृद्यः-हृदि प्रियः-हृद्यः, 'हृद्यपद्यतुल्य०' ७।१।११.... निपातनम् । - सकलभरतभर्ता-सकलः . भरतः-सकलभरतः, (वि. पू. क.) सकलभरतस्य भर्ता-सकलभरतभर्ता, : 'याजकादिभिः०' ३।११७८.... (प. त. पु.) ।. . अक्षपाशायमितशमितमोहाय--अक्षाणि एव पाशा:-अक्षपाशाः, ( अव. पू. क.) न यमिता:-अयमिताः, (न. त. पु.) अक्षपाशैः अयमिता:- अक्षपाशायमिताः, (तृ. त. पु.) शमोऽस्ति येषां- शमिनः, 'अतोऽनेक०' ७।२।६....इन् , अक्षपाशायमिताः शमिनः-अक्षपाशायमितशमिनः, ( वि. उभ. क.) अक्षपाशायमितशमिनां तमः-अक्षपाशायमितशमितमः, (ष. त. पु.) अक्षपाशायमितशमितमः हन्ति इति-अक्षपाशायमितशमितमोहः, तस्मै- अक्षपाशायमितशमितमोहाय। 'आशिषि हनः ' ५।१।८०....उ (उप.त.पु.) । Page #127 -------------------------------------------------------------------------- ________________ [९८] श्रोशोभनस्तुतिचतुर्विशतिका अमितापायहृद्-न मिता:-अमिताः, (न. त. पु.) अमिताः अपायाः-अमितापायाः, (वि. पू. क. ) अमितापायान् हरति-अमितापायहृद् , 'क्विप् ' ५।१।१४८....क्विप् ( उप. त. पु.)। सकलजिनपतिभ्यः पावनेभ्यो नमः सननयनरवरदेभ्यः सारवादस्तुतेभ्यः .... समधिगतनुतिभ्यो देववृन्दाद् गरीयो- . . . नयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥ २ ॥ ६६ ॥ अन्वय-पावनेभ्यः, सन्नयनरवरदेभ्यः, सारवादस्तुतेभ्यः, सारवात् देववृन्दात् समधिगंतनुतिभ्यः, गरीयोनयनरवरदेभ्यः, तेभ्यः सकलजिनपतिभ्यः नमः अस्तु ।' અથ–પવિત્ર, સુંદર નયન, અવાજ અને દાંતવાળા, અર્થપ્રધાન વચનવાળા (વિદ્વાને) વડે સ્તુતિ કરાયેલા, અથવા અર્થ પ્રધાન વચનેવડે સ્તુતિ કરાયેલા, અવાજવાળા દેવના સમૂહ દ્વારા પ્રાપ્ત કરાઈ છે સ્તુતિ જેના વડે એવા, સુંદર નીતિવાળા મનુષ્યને ઈચ્છિત આપનારા એવા તે સમસ્ત જિનેશ્વર ભગવંતને નમસ્કાર થાઓ. समास सकलजिनपतिभ्यः-जिनानां पतयः-जिनपतयः, ( ष. त. पु.) सकलाः जिनपतयः-सकलजिनपतयः, तेभ्यः-सकलजिनपतिभ्यः । (वि.पू.क.) सन्नयनरवरदेभ्यः-नयनानि च स्वश्च रदाश्च-एतेषां समाहार:-नयनरवरदम् , ( समा. द्व.) 'प्राणि-तुर्यङ्गाणाम्०' ३।१।१३७ ....एकत्वम् , सत् नयनरवरदं येषां ते-सन्नयनरवरदाः. तेभ्य:-सन्नयनरवरदेभ्यः । (स. व. वी.) Page #128 -------------------------------------------------------------------------- ________________ श्रीकुन्थुजिनस्तुतिः . [९९] सारवादस्तुतेभ्यः-सारः वादः येषां ते-सारवादाः, (स.व.वी.) सारवादैः स्तुताः सारवादस्तुताः, तेभ्यः-सारवादस्तुतेभ्यः (तृ.त.पृ.) । अथवा–सारः प्रधानः येषां ते-सारप्रधानाः, (स. व. बी.) सारप्रधानाः वादाः-सारवादाः, (म.प.लो.क.) शेषं पूर्ववत् । समधिगतनुतिभ्यः-समधिगता नुतिः यः ते-समधिगतनुतयः, तेभ्यः-समधिगतनुतिभ्यः । ( स. व. बी.)। ___ देववृन्दात्-देवानां वृन्दम्-देववृन्दम् , तस्मात्-देववृन्दात् । (ष. त. पु. ) . . गरीयोनयनरवरदेभ्यः-अतिशयेन गुरवः-गरीयांसः, 'गुणाङ्गाद् वेष्ठेयसू०' ७।३।९...ईयसु, 'प्रियस्थिर०' ७।४।३८...गुरुनो गर आदेशः, गरीयांसः नयाः येषां.ते-गरीयोनयाः, ( स. व. वी.) गरीयोनयाः नराः-गरीयोनयनराः, (वि. पू. क. ) गरीयोनयनराणाम् वराःगरीयोनयनरवराः,. (प. त. पु. ) गरीयोनयनरवरान् ददतीति-गरीयोनयनरवरदाः, तेभ्यः-गरीयोनयनरवरदेभ्यः, ( उप. त. पु.) 'आतोडोऽह्वा०' ५११।७६....ड। __ सारवाद्-आस्वैः सह वर्तते यत् तद्-सारवम् , तस्मात्सारवात् । (सहार्थ. व. बी.) स्मरत विगतमुद्र जैनचन्द्रं चकासत्कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुद्यहानमार्ग धुताघेकविपदगमभङ्ग हे तुदन्तं कृतान्तम् ॥३॥६७॥ Page #129 -------------------------------------------------------------------------- ________________ [૨૦] श्री शोभन स्तुतिचतुर्विंशतिका ___अन्वय-विगतमुद्रम् , चकासत्कविपदगमभङ्गम् , हेतुदन्तम् , समुद्यद्दानमार्गम् , धुताधैकविपदगम् , अभङ्गम् , तुदन्तम् , कृतान्तम् , द्विरदम् इव हे-विगतमुद्रम् , चकासत्कविपदगमभङ्गम् , દેવતમ્ , સમુદ્યાનમા , ધુતાવવા, કામ, कृतान्तम् तुदन्तम् जेनचन्द्रम् कृतान्तम् स्मरत । ... અર્થદૂર થયું છે પ્રમાણ જેમાંથી એવા, (વિશાલ) શેભતી અને કવિવડે વર્ણવવાને ગ્ય છે ચરણના ચાલની રચના જેની એવા, ચિહ્નરૂપ છે દાંત જેના, શોભી રહ્યો છે મદ–જલવડે માર્ગ જેનાથી એવા, નષ્ટ થયું છે પાપ જેનું એવા (મનુષ્યોને ) અસાધારણ વિશિષ્ટ સ્થાન તરફ ગમન કરાવનારા, નથી નાશ. જેને એવા, પીડા કરતાને કરાય છે નાશ જેના વડે એવા. હાથીની જેવા, હે (મનુષ્ય)! ચાલ્યું ગયું છે પ્રમાણ જેમાંથી એવા, શોભતા, અને કવિઓને આનંદ આપનાર પદે અને સરખા પાઠની રચના છે જેને વિષે એવા, હેતુ (કારણ) રૂપી દાંતવાળા, શોભી રહ્યો છે દાનને માર્ગ–જેને વિષે એવા, નાશ કરાય છે પાપ જેને વિષે એવા અદ્વિતીય સ્થાનની પ્રાપ્તિ કરાવનાર, અથવા નાશ કરાવે છે પાપરૂપી અસાધારણ વિપત્તિરૂપ વૃક્ષને જેના વડે એવા, યમ-મૃત્યુને પીડા આપનાર, એવા જિનેશ્વરદેવનાં સિદ્ધાંતનું સ્મરણ કરે.... સમાસ-(દ્રિપક્ષે) विगतमुद्रम् -विगता मुद्रा यस्मात्सः-विगतमुद्रः, तम्-विगतમુદ્રમા (સ. ૨. ત્રી) વાસઋવિપાકમઘયો નમ:-પામ:, (૫. ત. પુ.) “કૃતિઃ' રૂારા૭૭... (૫, તા. ૬) વાસ્થ મ–પામમા (૫. ત. પુ.) વિના વર્ણનીય –વિવર્ણનીય, (તૃ. ત. પુ.) कविवर्णनीयः पदगमभङ्ग:-कविपदगमभङ्गः, ( म. म. लो. क.) चकासत् Page #130 -------------------------------------------------------------------------- ________________ भीकुन्थुजिनस्तुतिः .. [११] कविपदगमभङ्गः यस्य सः-चकासत्कविपदगमभङ्गः, तम्-चकासत्कविपदगमभङ्गम् । ( स. ब. बी.) हेतुदन्तम्-हेतू दन्तौ यस्य सः-हेतुदन्तः, तम्-हेतुदन्तम् । ( स. व. बी.) कृतान्तम्-कृतम् अन्तम् येन सः-कृतान्तः, तम्-कृतान्तम् । ( स. ब. बी.) समुद्यद्दानमार्गम्-दानेन (कृतः ) मार्गः-दानमार्गः, (तृ. त. पु.) समुद्यन् दानमार्गो यस्मात्सः-समुद्यदानमार्गः, तम्-समुद्यद्दानमार्गम् । (स. व. बी.) . . धुताधैकविपदगम्-धुताः अघाः यैः ते धुताघाः, (स. घ. बी.) विशिष्टम् पदम्-विपदम् , (प्रादि. त, पु.) एकं च तद् विपदं च-एकविपदम्, 'पूर्वकालैक'० ३।१।९७... (वि. पू. क.) एकविपदं, गच्छति इति-एकविपदगः; ( उप. त. पु.) नाम्नो गमः ० ५।१। १३१...ड, धुताघानाम् एकविपदगः-धुताघेकविपदगः, तम्-धुताघैकविपदगम् । . . अभङ्गः-नास्ति भङ्गो यस्य सः-अभङ्गः, तम्-अभङ्गम् । ( न. प. बी.) कृतान्तपक्षे-विगतमुद्रम्-पूर्ववत् । जैनचन्द्रम्-जिनेषु चन्द्रः इव-जिनचन्द्रः, 'सिंहाद्यैः०' ३।१। ८९..... ( स. त. पु. ) जिनचन्द्रेण प्रोक्तम्-जैनचन्द्रः, तम्-जैनचन्द्रम् । तेन प्रोक्ते ६।३।१८१ नां सूचनयी 'प्राग जितादण ६।१।१३... अण । चकासत्कविपदगमभङ्गम्-आनन्दं प्रददतीति- आनन्द पदाः, ( उप. त. पु.) कविनाम् आनन्दप्रदाः-कव्यानन्दप्रदाः, (ष. त. पु.) Page #131 -------------------------------------------------------------------------- ________________ १०] श्री शोभनस्तुतिचतुर्विंशतिका पदानि च गमाश्व-पदगमाः, (इ. ६.) कव्यानन्दप्रदाः पदगमाःकविपदगमाः, (म. प लो. क.) कविपदगमानां भङ्गः -कविपदगमभङ्गः, (ष. त. पु. ) चकासत् कविपदगमभङ्गः यस्मिन् सः-चकासत्कविपदगमभङ्गः, तम्-चकासत्कविपदगमभङ्गम् । ( स. व. बी.) .. हेतुदन्तम्-हेतवः एव दन्ताः यस्य सः-हेतुदन्तः, तम्-हेतुदन्तम् । ( उप. व. वी.) कृतान्तम्-कृतः अन्तः येन सः-कृतान्तः, तम्-कृतान्तम् । ( स. व. बी.) द्विरदम्-द्वौ रदौ यस्य सः-द्विरदः, तम्-द्विरदम् । (स. व. प्रो.) समुद्यदानमार्गम्-दानस्य मार्गः-दानमार्गः, (ष. त. पु. ) समुद्यन् दानमार्गः यस्मिन् सः-समुद्यदानमार्गः, तम्-समुद्यदानमार्गम् । (स. व. बी.) धुताधैकविपदगम्-धुताः अघाः यस्मिन् तद्-धुताघम् , ( स. व. बी.) विशिष्टं पदम्-विपदम्, (प्रादि. त. पु.) एकं विपदंएकविपदम् , 'पूर्वकालैक '. ३।१।९७... (वि. पू. क.) धुताघम् एकविपदम्-धुताघेकविपदम् (वि. पू. क. ) शेषं पूर्ववत् बीजी रीते--एकाः विपदः एकविपदः, (वि. पू. क.) अघाः एव एकविपदः-अर्धेकविपदः, (अव. पू. क.) अर्धेकविपदः एव अगाःअर्धेकविपदगा:, ( अव. पू. क.) न गच्छन्तीति-अगाः, (उप. त. पु.) धुताः अधैकविपदगाः येन सः-धुताधैकविपदगः, तम्-धुताघेकविपदगम् (स. व. बी.)। Page #132 -------------------------------------------------------------------------- ________________ भो कुन्थुमिनस्तुतिः [१00 प्रचलदचिररोचिश्चारुगात्रे ! समुद्यत्सदसिफलकरामेऽभीमहासेऽरिभीते ! । सपदि पुरुषदत्ते ! ते भवन्तु प्रसादाः सदसि फलकरा मेऽभीमहासेरिभीते ॥४॥६॥ अन्वय-प्रचलदचिररोचिश्चारुगात्रे! समुद्यत्सदसिफलकरामे ! अभीमहासे ! अरिभीते ! अभीमहासेरिभीते। पुरुषदत्ते ! ते प्रसादाः मे सदसि सपदि फलकराः भवन्तु । - અર્થ–પ્રકલ્પે કરીને ચળકતી (ચંચલ) અને ક્ષણમાત્ર છે પ્રકાશ જેને એવી વીજળી જેવી મનહર શરીરવાળી, દેદીપ્યમાન અને સુંદર એવી તલવાર અને ફલક વડે મનોહર, સામ્યહાસ્યવાળી, શત્રુનાં ભયને માટે ઉપદ્રવભૂત, ભર્યા વિનાની મોટી મહિષી ઉપર બેઠેલી હે પુરુષદત્તા ! તારી કૃપા મને સભાને વિષે જલ્દીથી ફલ આપનારી થાઓ. . समास प्रचलदचिररोचिश्वारुगात्रे-न चिरा-अचिरा, (न. त. पु.) अचिरा 'रोचिः - यस्याः सा-अचिररोचिः, ( स. व. बी.) प्रचलन्ती अचिररोचिः- प्रचलदचिररोचिः, (वि. पू. क.) चारु च तद् गात्रं च-चारुगात्रं; .( वि. पू. क.) प्रचलदचिररोचिरिव चारुगात्रं यस्याः सा- प्रचलदचिररोचिश्चारुगात्रा, तत्संबोधनम्-प्रचलदचिररोचिश्चारुगात्रे ! ( उप. व. बी.) समुद्यत्सदसिफलकरामे-असिश्च फलकं च-असिफलके, ( इत. द्व.) सती असिफलके-सदसिफलके, (वि. पू. क. ) समुद्यती सदसिफलके समुद्यत्सदसिफलके, (वि.पू.क. ) समुद्यःसदसिफलकाभ्यां (कृता) रामा Page #133 -------------------------------------------------------------------------- ________________ [ १०४ ] श्री शोभनस्तुतिचतुर्विशतिका -समुद्यत्सदसिफलकरामा, तत्संवोधनम्-समुद्यत्सदसिफलकरामे ! तृतीया तत्कृतैः ३।१।६५... (तृ. त. पु.)। ... अभीमहासे!-न मीमः-अभीमः, (न. त. पु.) अभीमः हासः यस्याः सा-अभीमहासा, तत्संवोधनम्-अभीमहासे ! (स. व. बी.)। ___अरिभीते-अरिभ्यः भियः-अरिभियः, (पं. त. पु.), अरिभियाम् ईतिरिव-अरिभीतिः, तत्संबोधनम्-अरिभीते ! (स. त. पु.)। फलकरा-फलं कुर्वन्तीति-फलकराः, 'हेतुतच्छीला०' ५।१।१०३...ट (उप. त. पु.)। अभीमहासेरिभीते न विद्यते भीः यस्याः सा-अभीः, (न. ब. बी. ) महती सेरिभी-महासेरिभी, ' सन्महत्' ३।१।१०७... (वि. पू. क.) अभीः महासेरिभी-अभीमहासेरिभी, (वि. पू. क.) अमीमहासेरिभीम् इता-अभीमहासेरिमीता, तत्संवोधनम्-अभीमहासेरिभीते ! (द्वि.त.पु.) ॥ श्रीअरजिनस्तुतिः ॥ __रागः-(सुरअसुरवन्दित...) (द्विपदीच्छन्दः) व्यमुचच्चक्रवर्तिलक्ष्मी मिह तृणमिव यः क्षणेन तं, सन्नमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलघौतकान्तमानमतानन्दितभूरिभक्तिभाक्संनमदमरमानसं सारमनेकपराजितामरम् ॥१||६९॥ अन्वय–यः अनेकपराजितां चक्रवर्तिलक्ष्मीम् इह तृणमिव क्षणेन व्यमुचत् , तं सन्नमदमरमानसंसारं, द्रुतकलधौतकान्तम् , आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसं, सारम् , अनेकपराजितामरम् , अरम् आनमत । Page #134 -------------------------------------------------------------------------- ________________ श्रो भरजिनस्तुतिः ( १०५ ] અથ-જેણે અનેક હાથીઓથી શોભતી અથવા–અનેક શત્રુઓવડે પરાજીત ન કરી શકાય તેવી ચક્રવર્તીની લક્ષ્મીને આ લેકમાં તૃણની જેમ ક્ષણવારમાં જ ત્યાગ કર્યો તે. (અરનાથ) નાશ પામ્ય છે મદ, મરણ, માન અને સંસાર જેને એવા, તપેલા સુવર્ણ જેવા મનહર, આનંદિત કરાયું છે. અત્યંત ભક્તિને ભજનારા અને સારી રીતે પ્રણામ કરતા દેવોનું ચિત્ત જેનાવડે એવા, શ્રેષ્ઠ, તથા અનેક પરાજીત કરાયા છે દેવો જેના વડે એવા, અરનાથ ભગવાનને તમે नमस्४२ ४२।.... समास. चक्रवर्तिलक्ष्मीम् - चक्रेण सह वर्तते इति-चक्रवर्ती, ‘ग्रहादिभ्यः०' ५।११५३...णिन् , चक्रवर्तिनः लक्ष्मीः-चक्रवर्तिलक्ष्मीः, तां-चक्रवर्तिलक्ष्मीम् । (प. त. पु.) . सन्नमदमरमानसंसारम्-मदश्च मरश्च मानश्च संसारश्च-मदमरमानसंसाराः, (इ. पू.) सन्नाः मदमरमानसंसाराः यस्य सः-सन्नमदमरमानसंसारः, तम्-सन्नमदमरमानसंसारम् । ( स. व. बी.) अनेकपराजिताम्-अनेकाभ्यां पिबन्तीति-अनेकपाः, 'स्था. पा०' ५।१।१४२....क, ( उप, त. पु.) अथवा 'क्विप.' ५।१। १४८....क्विप, अनेकपैः ( अनेकपाभिः) राजिता-अनेकपराजिता, ताम् -अनेकपराजिताम् । (.तृ. त. पु.) द्रुतकलधौतकान्तम्-द्रुतं कलधौतं-द्रुतकलधौतम् , (वि. पू. क.) द्रुतकलधौतवत् कान्तः-द्रुतकलधौतकान्तः, तम् - द्रुतकलधौतकान्तम् । ( उप. पू. क.) _ आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसम्-भूरिश्चासौ भक्तिश्च भरिभक्तिः, (वि. पू. क.) भूरिभक्तिं भजन्ति इति-भूरिभक्तिभाजः, Page #135 -------------------------------------------------------------------------- ________________ [१६] श्री शोभनस्तुतिचतुर्विशतिका 'भजोविण' ५।१।१४६....विण , ( उप. त. पु.) सन्नमन्तः अमराःसन्नमदमराः, (वि. पू. क.) भूरिभक्ति भाजः सन्नमदमराः-भूरिभक्तिभाक्सन्नमदमराः, (वि. पू. क.) भूरिभक्तिभाक्सन्नमदमराणां मानसम्मुरिभक्तिभाक्सन्नमदमरमानसम् , (प. स. पु.) आनन्दितं भूरिभक्तिभाक्सन्नमदमरमानसं येन सः-आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसः, तम् -आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसम् । ( स. व. ब्री.) अनेकपराजितामरम्-अनेके पराजिताः अमराः येन सःअनेकपराजितामरः, तम्-अनेकपराजितामरम् । ( स. व.. ब्री:).. स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः, सकलकलाकलापकलिताऽपमदाऽरुणकरमपापदम् । तं जिनराजविसरमुजासितजन्मजरं नमाम्यहं, सकलकलाकलाऽपकलितापमदारुणकरमपापदम् ॥२॥ ॥ ७० ॥ अन्वय-सकलकलाकलापकलिता अपमदा सकलकला कला सुरावलिः यं समवसरणभूमौ समन्ततः स्तौति स्म तम् अरुणकरम् अपापदम् उज्जासितजन्मजरम् अपकलितापम् अदारुणकरम् अपापदम् जिनराजविसरम् अहं नमामि । અર્થ–સમસ્ત કલાના સમૂહથી યુક્ત, ચાલ્યો ગયે છે મદ જેને એવી, કોલાહલ વડે યુક્ત, સુંદર એવી દેવેની શ્રેણિએ જે (જિનસમૂહ)ની સમવસરણ ભૂમિમાં ચારે તરફ સ્તુતિ કરી હતી તે લાલહાથવાળા, ચાલી ગઈ છે આપત્તિ જેની એવા, નાશ કરાયે છે જન્મ અને વૃદ્ધત્વને જેના વડે એવા, દૂર કર્યો છે કલહ અને Page #136 -------------------------------------------------------------------------- ________________ भी अरजिनस्तुतिः २०७] સંતાપ જેણે એવા, અથવા દૂર કર્યો છે કલિયુગને સંતાપ જેણે એવા, ભયંકર (કાર્ય) ને નહિ કરનારા, પુણ્યને આપનાર એવા જિનેશ્વર ભગવંતનાં સમૂહને હું નમસ્કાર કરૂં છું. समास समवसरणभूमौ-समवसरणस्य भूमिः-समवसरणभूमिः,-तस्याम् -समवसरणभूमौ । (प. त. पु.) ... सुरावलिः-सुराणाम् आवलिः-सुरावलिः । (ष. त. पु.) _सकलकलाकलापकलिता-सकलाः कलाः-सकलकलाः, (वि. पू. क.) सकलकलानां कलापः-सकलकलाकलापः, (ष त. पु.) सकलकलाकलापेन कलिता-सकलकलाकलापकलिता। (त. त. पु. ) अपमदा-अपगतः मदः यस्याः सा-अपमदा । (प्रादि.व. बी.) अरुणकरम् -अरुणौ करौ यस्य सः-अरुणकरः,....तम्-अरुणकरम् । (स. ब. बी.) . अपापदम्-अपगता आपदः यस्मात् सः-अपापत् . तम्-अपापदम् । (प्रादि. वः श्री.) .. जिनराजविसरम्-जिनानां राजानः-जिनराजाः, (प. त. पु.) 'राजन्सरवे० ' ७।३।१०६....अद, जिनराजानां विसरः-जिनराजविसरः, तम्-जिनराजविसरम् । (प. त. पु.) उज्जासितजन्मजरम्-जन्म च जरा च-जन्मजरे, (इ. द्व.) उज्जासिते जन्मजरे येन सः-उज्जासितजन्मजरः, तम्-उज्जासितजन्मजरम् । ( स. व. बी.) सकलकला-कलकलेन सह बर्तत्ते या सा-सकलकला । ( सहार्थ. ब. बी.) Page #137 -------------------------------------------------------------------------- ________________ [१०८] श्रोशोभनस्तुतिचतुर्विशतिका अपकलितापम्-कलिश्च तापश्च-कलितापौ, (इ. द्व.) अपगतौ कलितापौ यस्मात् सः-अपकलितापः, तम्-अपकलितापम् । (प्रादि.ब.बी.) ... अथवा—कलेः तापः-कलितापः, ( ष. त. पु.) अपगतः कलितापः यस्मात् सः अपकलितापः, तम्-अपकलितापम् । (प्रादि. ब. बी.) अदारुणकरम्-न दारुणम्-अदारुणम्, (न. ल. पु) अदारुणं करोति इति-अदारुणकरः, तम्-अदारुणकरम् । (उप. त. पु. ) ' हेतुतच्छीला०.' ५।१।१०३....ट, अपापदम्-न पापम्-अपापम् , (न. त. पु.) अपापं ददातिअपापदः, तम्-अपापदम् । (उप. त. पु.) 'आतो डो०१५।१५७६..ड। भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत्परमतमोहमानमतनूनमलं घनमघवते हितम् । जिनपतिमतमपारमामरनिर्वृतिशर्मकारणं, परमतमोहमानमत नूनमलङ्घनमघवतेहितम् ॥३॥ ॥ ७१ ॥ अन्वय-भीममहाभवाब्धिभवभीतिविभेदि, परास्तविस्फुरत्परमतमोहमानम् , अतनूनम् , अलं; धनम् अघवते. हितम् , अपारमामरनिर्वृतिशर्मकारणं, परमतमोहम्, अलङ्घनमघवता इहितम् , जिनपतिमतं नूनम् आनमत । અર્થ—ભયંકર અને મેટા સંસાર સમુદ્રમાં ઉત્પન્ન થનારાં ભયને ભેદનારા, દૂર કરાયા છે કુરાયમાન એવા અન્યમત, મેહ અને માન જેના વડે એવા, વિશાળ અને સંપૂર્ણ અત્યંત ગહન, પાપીઓને હિતકારી, અનેક મનુષ્ય અને હેના મેક્ષસુખનાં કારણ भूत, सत्यत (मज्ञान३५) म ४४२ नाश ४२ना२,... नथी પરાજય જેને એવા ઈન્દ્રવડે અભીષ્ટ, એવા જિનેશ્વર ભગવંતનાં સિદ્ધાંતને તમે નિશ્ચયથી નમસ્કાર કરે. Page #138 -------------------------------------------------------------------------- ________________ भीमरजिनस्तुतिः [१०९] समास भीममहाभवाब्धिभवभीतिविभेदि-आपः धीयन्ते यत्र-अब्धिः, (उप. त. पु.) 'व्याप्यादाधारे०' ५।३।८८.... कि, भव एव अब्धिःभवाब्धिः, (अव.पू.क.) महांश्चासौ भवाब्धिश्च-महाभवाब्धिः, 'सन्महत्०' ३।१।१०७.., (वि. पू. क. ) भीमः महाभवाब्धिः-भीममहाभवाब्धिः, (वि. पू. क. ) भीममहाभवाब्धौ भवाः-मीममहाभवाब्धिभवाः, (स. त. पु.) भीममहाभवाब्धिभवाः भीतयः-भीममहाभवाब्धिभवमीतयः, (वि. पू. क.) भीममहाभवाब्धिभवभीतीः विभिनत्ति इत्येवंशीलम्-भीममहाभवाब्धिभवभीतिविभेदि, तत्-मीममहाभवाब्धिभवभीतिबिभेदि । 'अजातेः शीले ' ५।१।१५४...णिन् , (उप. त. पु.) । परास्तविस्फुरत्परमतमोहमानम्-परेषां मतानि-परमतानि, ( ष. त. पु.) परमतानि च मोहश्च मानश्च-परमतमोहमानाः, (इ. द्व.) परास्ताः विस्फुरन्तः परमतमोहमानाः येन तत्-परास्तविस्फुरत्परमतमोहमानम् , तद्-परास्तविस्फुरत्परमतमोहमानम् । ( स. बहु. ब. बी. ) अतनूनम्-तनु च तद् ऊनञ्च-तनूनम् , ( वि. उभ. प. के. ) न तनूनम् - अतनूनम् ,... तद्-अतनूनम् । ( न. त. पु.) _ अघवते-अद्यः अस्ति यस्य यस्मिन् वा-अघवान् ,... तस्मैअघवते । तदस्या०' ७।२।१... मतु । जिनपतिमतम्-जिनानां पतयः-जिनपतयः, (प. त. पु.) जिनपतीनां मतम्-जिनपतिमतम्, तद्-जिनपतिमतम् । (प. त. पु.) ... ___अपारमामरनिवृतिशर्मकारणम् --मांश्च अमराश्च-मामराः ( इ. द्व.) निर्वृतेः शर्माणि-निर्वृतिशर्माणि, (ष. त. पु.) मामराणां निर्वृतिशर्माणि-मामरनिर्वृतिशर्माणि, (प. त. पु.) न विद्यते पारः येषां Page #139 -------------------------------------------------------------------------- ________________ [ ११० ] श्री शोभनस्तुतिचनुविंशतिका तानि-अपाराणि, (न. ब. बी.) अपाराणि मल्मरनिर्वृतिशर्माणि-अपारमामरनिर्वृतिशर्माणि, (वि. पू. क. ) अपारमामरनिर्वतिशर्मणां कारणम् -अपारमामरनिर्वृतिशर्मकारणम्, तत् – अपारमामरनिर्वृतिशर्मकारणम् । (ष. त. पु.) . परमतमोहम्-परमं तमः-परमतमः, (वि. पू. क.) परमतमः हन्तीति-परमतमोहम् , तद्-परमतमोहम् । ( उप. त. पु.) अलङ्घनमघवता-न विद्यते लङ्घनम् यस्य सः-अलङ्घनः, (न. व.बी.) अलङ्घनः मघवा-अलङ्घनमघवा, तेन-अलङ्घनमघवता । (वि.पू.क.) याऽत्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुतात्समतनुभागविकृतधीरसमवैरिव धामहारिभिः । तडिदिव भाति सान्ध्यघनमूर्धनि चक्रधराऽस्तु मुदेऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः ॥४॥ ॥ ७२ ।। अन्वय-अत्र या विचित्रवर्णविनतात्मजपृष्ठम् अधिष्ठिता, हुतात्समतनुभाग, अविकृतघीः, असमदः इव धामहारिभिः महारिभिः सान्ध्यघनमूर्धनि तडित् इव भाति सा असमंतनुभा, गवि कृतधीरसमदवैरिवधा, चक्रधग मुदे अस्तु । અર્થ–આ લેકને વિષે. જે વિચિત્રવર્ણવાળા ગરૂડની પીઠ ઉપર બેઠેલી, અગ્નિ સમાન (કાન્તિવાળા) શરીરને ભજનારી, (ધારણ કરનારી) વિકાર રહિત બુદ્ધિવાળી, અસાધારણ દાવાનળ જેવા તેજ વડે મનહર મહાન ચક્રોવડે સંધ્યાકાલનાં મેઘનાં મસ્તકને વિષે વીજળીની જેમ શોભે છે તે અનુપમ શરીરની કાતિવાળી, પૃથ્વીને વિષે અથવા સ્વર્ગને વિષે કરાય છે પરાક્રમી મદોન્મત્ત વૈરિને વધ २२ मेवी म.प्रतिय। हेवी ने भाट थायो.... . Page #140 -------------------------------------------------------------------------- ________________ श्री मरजिनस्तुतिः । [ १११ ] समास विचित्रवर्णविनतात्मजपृष्ठम्-विचित्रा वर्णा यस्मिन् सः-विचि. त्रवर्णः, ( स. प. बी.) आत्मनः जातः-आत्मजः, ( उप. त. पु.) 'अजातेः पञ्चभ्याः '... ड, विनतायाः आत्मजः-विनतात्मजः, (ष. त. पु.) विचित्रवर्णः विनतात्मजः-विचित्रवर्णविनतात्मजः, (वि. पू. क. ) विचित्रवर्णविनतात्मजस्य पृष्ठम्-विचित्रवर्णविनतात्मजपृष्ठम् , तद्-विचित्रवर्णविनतात्मजपृष्ठम् । (ष. त. पु.) . हुतात्समतनुभाग-हुतम् अत्तीति – हुतात्, ( उप. त. पु.) 'अदोनन्नात्' ५।१।१५०.... क्विपू , हुतादा समा-हुतात्समा, ' ऊनार्थ०' ३।१।६७ (तृ. त. पु.) हुतात्समा तनुः--हुतात्समतनुः, ( वि. पू. क. ) हुतात्समतनुं भजते इति-हुतात्समतनुभाग् । 'भजोविण' ५।१।१४६... विण् । ___ अविकृतधीः-न विकृता-अनिकृता, (न. त. पु. ) अविकृता धीः यस्याः . सा-अविकृतधीः । ( स. व. बी.) __असमदः - असमाश्च ते दवाश्च-असमदवाः,... तैः-असमदवैः । (वि. पू. क.) धामहारिभिः-धाम्ना हरन्तीत्येवंशीलानि – धामहारीणि, तैः धामहारिभिः । (उप. त. पु.) 'अजातेः शीले' ५।१।१५४...णिन् । सान्ध्यघनमूर्धनि-सन्ध्यायां भवः-सान्ध्यः, 'भवे' ६।३।१२३ ...अण् , सान्ध्यः घनः-सान्ध्यघनः, (वि. पू. क. ) सान्ध्यघनस्य मूर्धा - सान्ध्यघनमूर्धा,...तस्मिन्-सान्ध्यघनमूर्धनि । ( ष. त. पु.) चक्रधरा-चक्र धरतीति चक्रधरा 'आयुधादिभ्यो०' ५।१।९४ ...अच, । ( उप. त. पु.) Page #141 -------------------------------------------------------------------------- ________________ [११२) श्री शोभनस्तुलिचतुर्विंशतिका असमतनुभा-तनोः भा-तनुभा, (प. त. पु. ) असमा तनुभा यस्याः सा-असमतनुभा । ( स.ब.बी.) ... कृतधीरसमदवैरिवधा-मदेन सहिताः-समदाः, ( तृ.त.पु.) धीराश्च ते समदाश्च-धीरसमदाः, ( वि. उभ. प. क.) धीरसमदाः वैरिणः धीरसमदवैरिणः, ( वि. पू. क. ) धीरसमदवैरिणां वधः-धीरसमदवैरिवधः, (ष.त.पु.) कृतः धीरसमदवैरिवधः यया सा-कृतधीरसमदवैरिवधा । (स.ब.बी.) महारिभिः-अराः सन्ति येषाम् तानि-अरीणि, 'अतोऽनेक०' ७।२।६....इन् , महान्ति च तानि अरीणि च-महारीणि,...तैः-महारिभिः । 'सन्महत्' ३।१।१०७...( वि.पू.क.) . ॥ श्रीमल्लिनाथजिनस्तुतिः ॥ (रुचिरा-छन्दः) . नुदंस्तन प्रवितर मल्लिनाथ ! मे प्रियङगुरोचिररुचिरोचितां वरम् । विडम्बयन् वररुचिमण्डलोज्ज्वल: प्रियं गुरोऽचिररुचिरोचिताम्बरम् ॥१॥७३॥ अन्वय-मल्लिनाथ ! गुरो! अरुचिरोचितां तनुं नुदन् , प्रियङ्गुरोचिः, वररुचिमण्डलोज्ज्वलः, अचिररुचिरोचिताम्बरं विडम्बयन् , मे प्रियं वरं प्रवितर । અર્થ–હે મલ્લિનાથ સ્વામિન્ ! ખરાબ અને અગ્ય એવા શરીરને દૂર ફેંકત, પ્રિયંગુ વૃક્ષનાં જેવી કાતિવાળા, ઉત્તમ ભામંડલવડે મનોહર, વીજળીવડે પ્રકાશિત એવા આકાશને વિડંબના ४२ते। मे। तुमने प्रिय-स. १२६न मा५...: Page #142 -------------------------------------------------------------------------- ________________ भोमल्लिनाथमिनस्तुतिः [११३] समास मल्लिनाथ !-मल्लिः नाम यस्य सः-मल्लिनामा, (स. ब. बी.) मल्लिनामा नाथः-मल्लिनाथः, तत्संवोधनम्-मल्लिनाथ ! (म.प.लो.क.) प्रियगुरोचिः-प्रियङ्गवत् रोचिः यस्य सः-प्रियङ्गुरोचिः । ( उप. ब. बी.) . अरुचिरोचिताम्-रुचिरा चासौ उचिताश्च - रुचिरोचिता, (वि. उभ. प. क.) न रुचिरोचिता-अरुचिरोचिंता, ताम्-अरुचिरोचिताम् । (न. त. पु.) ... वररुचिमण्डलोज्ज्वल:- रुचीनां मण्डलम् - रुचिमण्डलम् , ( ष. त. पु.) वरं च तद् रुचिमण्डलं च-वररुचिमण्डलम् , (वि.पू.क.) वररुचिमण्डलेन (कृतः) उज्ज्वल:-वररुचिमण्डलोज्ज्वलः, 'तृतीया०' ३।१।६५...( तृ. त. पु.)। अचिररुचिरोचिताम्बरम्-न चिरा-अचिरा, (न. त. पु.) अचिरा रुचिः यस्याः सा- अचिररुचिः, ( स. व. बी.) अचिररुच्या रोचितम्-अचिररुचिरोचितम् , (तृ. त. पु.) अचिररुचिरोचितं च तद् अम्बरं च- अचिररुचिरोचिताम्बरम् , तद् - अचिररुचिरोचिताम्बरम् । (वि. पू. क.) जवाद्गतं जगदवतो वपुर्यथा___ कदम्बकैरवशतपत्त्रसं पदम् । जिनोत्तमान् स्तुत दधतः स्रजं स्फुरत् कदम्बकैरवशतपत्रसम्पदम् ॥२॥७४ ॥ Page #143 -------------------------------------------------------------------------- ________________ श्रीशोभनस्तु तिचतुर्विंशतिका अन्वय-वपुर्व्यथाकदम्बकैः अवशतपत्त्रसं पदं गतं जगत् जवात् अवतः स्फुरत्कदम्बकैरवशतपत्रसम्पदम् स्रजं दधतः जिनोसमान् स्तुत । અર્થ-શરીરની પીડાનાં સમૂહવડે પરાધીન તાપને અનુભવતાં એવા પ્રાણીઓ છે જેને વિષે તેવા સ્થાનને પામીને રહેલા વિશ્વનું વેગથી રક્ષણ કરતાં, વિકસ્વર એવી કબકુંકુમુદ અને કમલની સપત્તિવાળી માલાને ધારણ કરતાં, એવા જિનેશ્વરદેવાની તમે स्तुति ४........ [१४] समास - व पुर्व्यथाकदम्बकैः – वपुषः व्यथा: - वपुर्व्यथाः, ('ष. तं. पु. ) वपुर्व्यथानां कदम्बकानि-वपुर्व्यथाकदम्बकानि तैः व पुर्व्यथाकदम्बकैः ( ष. त. पु.) अवशतपत्त्रसम् - अवशाः तपन्तः साः यस्मिन् तद्-अवशतपत्त्रसम्, तद्-अवशतपत्त्रसम् । ( स. बहु. ब. त्री . ) जिनोत्तमान् — जिनेषु उत्तमा: - जिनोत्तमाः, तानू - जिनोत्तमान् । (स. त.पु.) " स्फुरत्कदम्बकैरवशतपत्रसम्पदम् — कदम्बाश्च कैरवाणि च शतपत्राणि च - कदम्बकैरवशतपत्राणि ( इ. द्व.) कदम्बकैरवशतपत्राणाम् सम्पद्-कदम्बकैरवशतपत्रसम्पद्, ( प त पु. ) स्फुरन्ती कदम्बकैरवशतपत्रसम्पद् यस्यां सा-स्फुरत्कदम्बकैरवशतपत्रसम्पद, ताम् - स्फुरत्कदम्ब - कैरवशतपत्रसम्पदम् । ( स. ब. श्री. ) स सम्पदं दिशतु जिनोत्तमागमः शमावहन्नतनुतमोहरोऽदिते । स चित्तभूः क्षत इह येन यस्तप: शमावहन्नतनुत मोहरोदिते ॥ ३ ॥ ७५ ॥ Page #144 -------------------------------------------------------------------------- ________________ श्रीमल्लिनाथजिनस्तुतिः [११५] अन्वय-यः तपःशमौ अहन् अदिते मोहरोदिते अतनुत, सः चित्तभूः येन इह क्षतः सः शम् आवहन् अतनुतमोहरः जिनोतमागमः सम्पदं दिशतु । અથ–જેણે (કામે) તપ અને ઉપશમને નાશ કર્યો છે અને અખંડિત મોહ અને રૂદનનો વિસ્તાર કર્યો છે એ તે કામદેવ જેના (આગમ) વડે આ જગતમાં નાશ કરાયે તે સુખને કરનાર, ગાઢ (અજ્ઞાનરૂપી અંધકારને હરનાર, અથવા-અતિશય તર્કોને थापनार, मेवे निमेश्व२३वना सिद्धांत (तभन) सपत्ति माप.... समास जिनोत्तमागमः-जिनेषु उत्तमाः- जिनोत्तमाः, ( स. त. पु. ) जिनोत्तमानाम् आगमः-जिनोत्तमागमः । (ष. त. पु.) अतनुतमोहर:-न तनु-अतनु, (न. त. पु.) अतनु च तद् . तमश्च-अतनुतमः, (वि. पू. क.) अतनुतमः हरतीति-अतनुतमोहरः।। 'हगो वयोऽनुद्यमे०' ५।१।९६....अच । ( उप. त. पु.) - अथवा-अतिशयेन तनवः-तनुतमाः, 'प्रकृष्टे तमप्' ७।३।५ ....तमप्....न तनुतमाः-अतनुतमाः, (न. त. पु.) अतनुतमाश्च ते उहाश्च-अतनुतमोहाः, अतनुतमोहान् रातीति-अतनुतमोहरः । (उप.त.पु.) 'आतोडो०' ५।१।७६....ड । अदिते-न दिते-अदिते, ते-अदिते । ( न. त. पु.) चित्तभूः-चित्ते भवतीति-चित्तभूः । अथवा-चित्ताद् भवतीति -चित्तभूः । 'दिद्युद्-ददृद्' ५।२।८३....क्विप् । ( उप. त. पु. ) : तपःशमौ-तपश्च शमश्च-तपःशमी, तौ....तपःशमौ। (इ. द्व.) मोहरोदिते-मोहश्च रोदितं च-मोहरोदिते, ते-मोहरोदिते । ( इ. द्व. ) Page #145 -------------------------------------------------------------------------- ________________ श्री शोभनमस्तुति चतुर्विंशतिका [११६] द्विपं गतो हृदि रमतां दमश्रिया प्रभाति मे चकितहरिद्विपं नगे । वाह्वये कृतवसतिश्च यक्षराट् प्रभातिमेचकितहरि विपन्नगे ॥ ४ ॥ ७६ ॥ अन्वय - चकितद्दरिद्विपं द्विपं गतः विपन्नगे वटाह्वये नगे कृतवसतिः, प्रभातिमेचकितहरिद् च यक्षराद मे दमश्रिया प्रभाति हृदि रमताम् । અ—ભયભીત થયા છે ઈન્દ્રના હાથી જેનાથી તેવા હાથી ઉપર બેઠેલા, ચાલી ગયા છે સર્પ જેમાંથી તેવા વડ નામનાં વૃક્ષ ઉપર કરાઈ છે વસત્તિ જેના વડે તેવા, અને કાન્તિથી અતિશય શ્યામ કરાઈ છે દિશાએ જેના વડે તેવા, ચક્ષરાજ (ક) મારા उपशभ३यी सक्ष्भीवडे शोलता हृहयने विषे रभेो...... समास 2 दमश्रिया - दम एवं श्री:- दमश्रीः (अव. पू. क.) अथवा - दमस्य श्रीः– दमश्रीः, तया .... दमश्रिया । ( ष त. 3. ) चकित हरिद्विपम् - हरेः " द्विपः - हरिद्विप:, ( ष.त. पु.) चकितः हरिद्विपः येन सः - चकितह रिद्विपः तम् - चक्कित हरिद्विपम् । ( स. ब. श्री ) वष्टाये - वटः आह्वयः यस्य सः - बंटाह्वयः, तस्मिन् वटाह्वये । ( स. च. बी. ) ( आहूयते अनेन - आह्वयः ): " ह्नः समाह्या ० ' | ५ | ३ | ४१ अल् अन्त.... निपातन...। कृतवसतिः - कृता वसतिः येन सः कृतवसति । ( स.ब.बी.) यक्षराट् - राजते इति -राट्, 'दिद्युद्दहद् ० ' ५/२/३.... क्विप्, यक्षाणां राट्र - यक्षराट् । ( ष. त.पु. ) Page #146 -------------------------------------------------------------------------- ________________ भोमुनिसुवतजिनस्तुतिः [१९७] प्रभातिमेचकितहरिद्-अतिशयेन मेचकिता- अतिमेचकिता, 'अतिरतिक्रमे च' ३।१।४५....( गति. त. पु.) प्रभया अतिमेचकिता हरितः येन सः-प्रभातिमेचकितहरित् । ( व्य. बहु. व. बी.) ___ विपन्नगे-विगताः पन्नगाः यस्मात् सः-विपन्नगः, तस्मिन् - विपन्नगे। ( स. प. बी.) ॥ श्रीमुनिसुव्रतजिनस्तुतिः ॥ . (तत्कुटकम् ) जिनमुनिसुव्रतः समवताज्जनताऽवमतः स मुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनःसमुदितमानबाधनमलो भवतो भवतः ॥१॥७७॥ ___अन्वय-मुदितमानवाः अलोभवतः भवतः यस्य अवनिविकीर्णं धनम् ‘आदिषत स जनताऽवनतः निरस्तमनःसमुदितमानबाधनमलः जिनमुनिसुव्रतः भवतः भवतः समवतात् । અર્થ - હર્ષિત થયેલા એવા માનવે લેભરહિત થતા એવા જે (પ્રભુ)નાં પૃથ્વીને વિષે ઢગલારૂપે (એકઠા) થયેલાં ઘનને ગ્રહણ કરતાં હતાં તે (પ્રભુ) માનનાં સમૂહવડે પ્રણામ કરાયેલાં, દૂર કરાયા છે મનને વિષે એકઠા થયેલા માન, પીડા અને (કર્મરૂપી) મલ જેના વડે એવા જિનેશ્વર શ્રી મુનિસુવ્રતસ્વામિ આપનું સંસારથી सारी रीते २३ ४२...... समास जिनमुनिसुव्रत:- जिनश्चासौ मुनिसुव्रतश्च - जिनमुनिसुव्रतः । (वि. पू. क.) Page #147 -------------------------------------------------------------------------- ________________ [११८] श्री शोभन स्तुतिचतुविंशतिका जनताऽवनतः-जनानां समूहः-जनता, 'ग्रामजनवन्धुगजसहायातल्०' ६।२।२८...तल्, जनतया अवनतः-जनताऽवनतः । (तृ.त.पु.) मुदितमानवाः- मुदिताश्च ते मानवाश्च – मुदितमानवाः । (वि. पू. क.) अलोभवतः-लोभः अस्ति यस्य-लोभवान् ‘तदस्या' ७।२।१ ...मतु., न लोभवान्-अलोभवान् , तस्य-अलोभवतः । ( न.त.पु. ) अवनिविकीर्णम् - अवन्यां विकीर्णम्-अवनिविकीर्णम् , तद्अवनिविकीर्णम् । 'क्तेन०' ३।१।९२...( स. त. पु.) : . निरस्तमनःसमुदितमानबाधनमल:-मानश्च बाधनंच मलश्चमानवाधनमलाः, (इ. .) ममसि समुदिताः-मनःसमुदिताः; क्तेन' ३।१।९२...( स. त. पु.) निरस्ताः मनःसमुदिताः मानवाधनमलाः येन सः-निरस्तमनःसमुदितमानवाधनमलः । (.स. व. ब. बी.) प्रणमत तं जिनवजमपारविसारिरजोदलकमलानना महिमधाम भयासमरुक । यमतितरां सुरेन्द्रवरयोषिदिलामिलनोदलकमला ननाम हिमधामभया समरुक् ॥२॥७॥ ___ अन्वय-अपारविसारिरजोदलकमलानना, अरुक् , इलामिलनोदलकमला, हिमधामभया समरुक, सुरेन्द्रवरयोषिद् , यम् अतितरां ननाम तं महिमधाम भयासं जिनवजं प्रणमत । અર્થ—અપાર વિસ્તાર પામવાનાં સ્વભાવવાળા એવા પરાગનાં કણે (પરાગ અને પો) છે જેમાં એવા કમલ જેવા મુખવાળી, નીરોગી, પૃથ્વીના સ્પર્શથી ઉત્પન્ન થયે છે કેશમાં મલ જેને એવી, Page #148 -------------------------------------------------------------------------- ________________ श्रीमुनिसुव्रतजिनस्तुतिः [११९] ચંદ્રની કાતિ સમાન કાતિ છે જેની એવી, સુંદર ઈન્દ્રાણુ જે (જિનસમૂહ)ને અતિશય પ્રણામ કરતી હતી તે મહિમાના સ્થાનરૂપ ભયને નાશ કરનાર એવા જિનેશ્વરભગવંતના સમૂહને તમે प्रणाम ४२२....... समासजिनवजम्-जिनानां व्रजः-जिनवजः... तं-जिनप्रजम् । (प.त.पु.) अपारविसारिरजोदलकमलानना-न विद्यते पारः येषां तानिअपाराणि, (न. ब. बी.) विसरन्ति इत्येवंशीलानि-विसारीणि, 'विपरित्रात् ' सत्तें' ५।२।५४...घिनण्, रजसां दलानि-रजोदलानि, (प.त.पु.) अपाराणि विसारीणि रजोदलानि यस्मिन् तत्-अपारविसारिरजोदलम् , ( स.व. ब. बी.) अथवा-रजांसि च दलानि च-रजोदलानि, (इ. द्व.) अपाराणि विसारीणि रजोदलानि यस्य तद्-अपारविसारिरजोदलम् , ( स. ब. व. बी..). अपारविसारिरजोदलं च तद् कमलं चअपारविसारिरजोदलकमलम्, (वि. पू. .क.) अपारविसारिरजोदलकमलवत् आननं यस्याः सा-अपारविसारिरजोदलकमलानना । ( उप. व. ब्री. ) महिमधामः-महिम्नः धाम-महिमधाम, तद्-महिमधाम (प.त.पु.) भंयासम्-भयम् अस्यतीति-भयासः, तम्-भयासम् । (उप. त. पु.) 'कर्मणोऽण' ५।१।७२....अण्... अरुक-न विद्यते रुक् यस्याः सा-अरुकू । ( न. व. वी.) सुरेन्द्रवरयोषित-सुराणाम् इन्द्रः-सुरेन्द्रः, (ष. त. पु.) वराचासौ योषित् च-वरयोषित्, (वि. पू. क.) सुरेन्द्रस्य वरयोषित्सुरेन्द्रवरयोषित् । (ष. त. पु.) .. इलामिलनोदलकमला- इलायाः मिलनम्-इलामिलनम् , 'कृतिः' ३।११७७ (प.त.पु.) इलामिलनेन उद्गतः-इलामिलनोद्गतः, (तृ.त.पु.) Page #149 -------------------------------------------------------------------------- ________________ [१२० ] श्री शोभनस्तुतिचतुर्विशतिका अलकेषु मल:-अलकमलः, (स. त. पु.) इलामिलनोद्गतः अलकमलः यस्याः सा-इलामिलनोदलकमला । (प्रादि. व. बी.) ... हिमधामभया–हिमं धाम यस्य सः-हिमधामा, ( स. व. व्री. ) हिमधाम्नः भा-हिमधामभा, तया-हिमधामभया । (ष. त. पु.) । समरुक्–समा रुकू यस्याः सा-समरुक । ( स. व. बी.) त्वमवनताजिनोत्तमकृतान्त ! भवाद्विदुषोऽव सदनुमानसङ्गमन ! याततमोदयितः । शिवसुखसाधकं स्वभिदधत्सुधियां चरणं, . वसदनुमानसं गमनयातत ! मोदयितः ! ॥३॥७९॥ - अन्वय-सदनुमानसङ्गमन ! गमनयातत ! मोदयितः ! जिनोत्तमकृतान्त ! याततमोदयितः, सुधियाम् अनुमानसं वसत् , शिवसुखसाधकं चरणं स्वभिदधत् , त्वम् अवनतान् विदुषः भवात् अव । અર્થ_વિદ્યમાન અથવા ઉત્તમ અનુમાનની સંગતિવાળા, સરખાપાઠ અને નવડે વિસ્તીર્ણ, આનંદ કરાવનાર એવા હે તીર્થંકરદેવનાં સિદ્ધાંત ! ગયે છે (અજ્ઞાનરૂપી) અંધકાર જેને એવા (મુનિઓ)ને ઈષ્ટ, બુદ્ધિશાળીઓના મનને અનુલક્ષીને રહેતે, તેમજ મેક્ષસુખને સાધનાર એવા ચારિત્રને સારી રીતે કહેતે એવો તું प्रणाम ४२८i विद्वानानुसारथी २क्षण ४२...... समास जिनोत्तमकृतान्त !-जिनानाम् उत्तमाः-जिनोत्तमाः, (प. त. पु.) जिनोत्तमानां कृतान्तः-जिनोत्तमकृतान्तः, तत्संबोधनम्-जिनोत्मकृतान्त ! (प.त. पु.) Page #150 -------------------------------------------------------------------------- ________________ भोमुनिसुव्रतजिनस्तुतिः ( १२१ ] सदनुमानसङ्गमन !-अनुमानस्य सङ्गमनम् – अनुमानसङ्गमनम् , 'कृतिः' ३।११७७ (प. त. पु.) सद् अनुमानसङ्गमनं यस्मिन् सःसदनुमानसनमनः,...तत्संबोधनम्-सदनुमानसङ्गमन ! (स. ब. बी. ) । याततमोदयितः! --यातं तमः येषां ते-याततमसः, (स.व.बी.) याततमसा दयित:-याततमोदयितः । 'कृतिः ' ३।१।७७ (ष.त.पु.) शिवसुखसाधकम्-शिवस्य सुखम्-शिवसुखम् , शिवसुखं साधयति-शिवसुखसाधकम् , तद्-शिवसुखसाधकम् । (उप. त. पु. ) 'णकतृचौ' ५।१।४८...णक । अनुमानसम्मानसम्. अनु-इति अनुमानसम् । 'समीपे' ३।१।३५.... ( अव्ययीभाव समास.) गमनयातत!-गमाश्च नयाश्च-गमनयाः, (इ. द्व.) गमनयैः आततः-गमनयाततः, तत्संबोधनम्-गमनयातत ! (तृ. त. पु.) सुधियाम्-शोभना धीः येषां ते-सुधियः,..तेषाम् सुधियाम् । (अ. व. बी.) अधिगतगोधिका कनकरुक् तव गौयुचिताकमलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती, कमलकरा जितामरसभाऽस्यतु लोपकृतम् ॥१०॥ अन्वय-अधिगतगोधिका, कनकरुकु, मृगमदपत्रभङ्गतिलकैः उचिताङ्कम् अलकराजि, तामरसभासि अतुलोपकृतं वदनं दधती, कमलकरा, जितामरसभा, गौरी तव लोपकृतम् अस्यतु । Page #151 -------------------------------------------------------------------------- ________________ [१२२] श्रीशोभनस्तुतिचतुर्विंशतिका અર્થ–પ્રાપ્ત કરાઈ છે છે જેના વડે એવી, સુવર્ણ જેવી કાતિવાળી, કસ્તુરીને પત્રની રચનાવડે ઉપલક્ષિત એવા તિલકવડે ઉચિત છે ચિહ્ન જેનું એવા, વાળવડે ભવાના સ્વભાવવાળા, કમલના જેવી કાન્તિવાળા, અસાધારણ છે ઉપકાર જેને એવા, भुमने घा२६१ ४२ती...भत छ हाथमा ने मेवी, (अथवा-भर જેવા હાથવાળી) જીતાઈ છે દેવેની સભા જેના વડે એવી, ગૌરીहवी...॥२॥ विनाश ४२ नाराने नाश ४।...... समास अधिगतगोधिका-अधिगता गोधा यया सा-अधिगतगोधिका । 'शेषाद्वा' ७।३।१७५ कच...। (समा. व. श्री.) कनकरुक-कनकवत् रुक्. यस्याः सा-कनकरुक् । (उप. वःत्री.) उचिताङ्कम्-उचिता अङ्का (उचिंतानि अकानि) यस्मिन् तद्-उचिताङ्कम् , तद्-उचिताकम् । (स. व. ब्री.) अलकराजि-अलकैः राजते इत्येवंशीलम्-अलकराजि, तद्-अलकराजि 'अजातेः शीले' ५।१।१५४ ज़िन् । ( उप. त. पु.) ... तामरसभासि-तामरसवत् भासते इत्येवंशीलम्-तामरसभासि, तद्-तामरसभासि 'अजातेःशीले ' ५।१।१५४...णिन् । ( उप. त. पु.) अतुलोपकृतम्-अतुलम् उपकृतम् यस्य तत्-अतुलोपकृतम् , तद्-अतुलोपकृतम् । ( स. व. बी.) मृगमदपत्रभङ्गतिलकैः-पत्राणां भङ्गाः-पत्रभङ्गाः, (ष. त. पु.) मृगमदस्य पत्रभङ्गाः-मृगमदपत्रभङ्गाः, (ष. त. पु. ) मृगमदपत्रमरैः उपलक्षिताः-मृगमदपत्रभङ्गोपलक्षिताः, (तृ. त. पु.) मृगमदपत्रभनोपलक्षिताश्वामी तिलकाश्च मृगमदपत्रभङ्गतिलकाः,-तैः-मृगमदपत्रभाप्तिलकैः । (म. प. लो. क.) Page #152 -------------------------------------------------------------------------- ________________ भीनमिजिनस्तुतिः [१२३] कमलकरा-कमलं करे यस्याः सा-कमलकरा । ( व्य. व. बी.) अथवा-कमलवत् करौ यस्याः सा -कमलकरा । ( उप. व. बी.) जितामरसभा-अमराणां सभा-अमरसभा, (प. त. पु. ) जिता अमरसभा यया सा-जितामरसभा । ( स. ब. बी.) . लोपकृतम्-लोपं करोतीति-लोपकृत्, तम् – लोपकृतम् । 'क्विप्' ५।१।१४८।....क्विप् । - ॥ श्रीनमिजिनस्तुतिः ॥ (शिखरिणीवृत्तम् ) स्फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं, ममायासं चारो ! दितमद ! नमेऽघानि लपितः । नमद्भव्यश्रेणी-भवभयभिदां हृद्यवचसाममायासञ्चारो-दितमदनमेघानिल ! पितः॥१॥८॥ ___ अन्वय-स्फुरद्विद्युत्कान्ते ! चारो! दितमद ! नमद्भव्यश्रेणीभवभयमिदां हृद्यवचसाम् लपितः! अमायासञ्चार ! उदितमदनमेघानिल! पितः! नमे ! मम आयासं वितन्वन्ति अघानि सततं प्रविकिर । मथः-२ रायभान पाणी व तिaal, मनोड२, ખંડિત કર્યો છે મદ જેના વડે એવા, નમતી એવી ભવ્યજીવની પંક્તિના સંસારનાં ભયનો નાશ કરનાર એવાં મનહર વચનને બેલનાર, નથી વિદ્યમાન માયાને સંચાર જેમનામાં એવા, ઉદય પામેલા કામદેવરૂપી મેઘને નાશ કરવામાં પવન સરખા, પિતા એવા હે નેમિનાથ ભગવાન ! મારા ખેદને વિસ્તાર કરનારાં એવાં પાપને मेश २ ४२॥....... Page #153 -------------------------------------------------------------------------- ________________ [ १२४] श्री शोभनस्तुतिचतुर्विंशतिका समास स्फुरद्विद्युत्कान्ते ! - स्फुरन्ती चासौ विद्युच्च-स्फुरद्विद्युत्, (वि. पू. क. ) स्फुरद्वियुद्वत् कान्तिः यस्य स:-स्फुरद्विद्युत्कान्तिः, तत्संबोधनम् -स्फुरद्विद्युत्कान्ते ! ( उपमान. ब. बी. ) दितमद !--दितः मदः येन सः-दितमदः, तत्संबोधनम्-दितमद ! ( स. ब. बी.) नमद्भव्यश्रेणीमवस्यमिदाम्-भव्यानां श्रेणी-भव्यश्रेणी, (ष. त. पु.) नमन्ती भव्यश्रेणी-नमद्भव्यश्रेणी, (वि. पू. क.) भवाद् भयम्-भवभयम्. (पं. त. पु.) नमद्भव्यश्रेण्याः भवभयम्-नमद्भव्यश्रेणीभवभयम् , ( ष. त. पु.) नमद्भव्यश्रेणीभवभयम् भिन्दन्ति इतिनमद्भव्यश्रेणीभवभयभिन्दि, तेषाम्-नमद्भव्यश्रेणीभवभयभिदाम् । 'क्विप्' ५।१।१४८... क्विप् ( उप. त. पु.) हृद्यवचसाम्-हृद्यानि च तानि वसि च-हृद्यवचांसि, तेषाम्हृद्यबचसाम् । (वि. पू. क.). अमायासञ्चार !-मायायाः सञ्चारः-मायासञ्चारः, (प. त. पु.) न विद्यते मायांसञ्चारः यस्मिन् स:-अमायासञ्चारः, तत्संबोधनम्-अमायासञ्चार ! । ( न. व. बी.) उदितमदनमेघानिल !-मदन एव मेघः-मदनमेघः, (अ. पू. क.) उदितः मदनमेघः-उदितमदनमेघः, (वि. पू. क.) उदितमदनमेघं विनाशयति इत्येवंशील उदितमदनमेघविनाशी, (उप.त.पु.) उदितमदनमेघविनाशी चासौ अनिलश्च-उदितमदनमेधानिलः, तत्संबोधनम्-उदितमंदनमेधानिल ! (म. प. लो. क.) Page #154 -------------------------------------------------------------------------- ________________ श्रीनमिजिनस्तुतिः [ १२५ ] नरवांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः, सदा नोदी नानामयमलमदारेरिततमः । प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः, सदानो दीनानामयमलमदारेरिततमः ॥२॥८२॥ . अन्वय-यः विश्वम् इततमः प्रचक्रे सः नरवाशुश्रेणीमिः कपिशितनमन्माकिमुकुटः, नानामयमलमदारेः (सदा) नोदी, दीनानां सदानः, अदारेरिततमः, अयं जिनाधीशनिवहः सदा अलं जयति । અર્થ—જેણે (જિનવરસમૂહ) વિશ્વને નાશ પામે છે ( अज्ञान३५) मा२ रेनो मेवु. ४यु', ते नमन हिनी . પંક્તિઓ વડે પીળા કરાયા છે નમન કરતા દેના મુકુટ જેના વડે એ, તથા અનેક પ્રકારના રોગ (કર્મ) મલ અને અહંકારરૂપી શત્રુઓને (હંમેશા) દૂર કરવાના. સ્વભાવવાળ, દુખી મનુષ્યોને વિષે દાનવાળે, અતિશયપણે સ્ત્રીઓ વડે ચલાયમાન નહિ થએલે, એ આ જિનેશ્વર ભગવંતને સમૂહ નિરંતર અત્યંત જય પામે છે. समास नरवांशुश्रेणीभिः- नरवानाम् अंशवः-नरवांशवः, (ष. त. पु.) नरवाशूनाम् श्रेण्यः-नरवाशुश्रेण्यः, ताभिः-नरवांशुश्रेणीभिः) । ष. त. पु.) कपिशितनमन्नाकिमुकुटः-नमन्त: नाकिनः-नमन्नाकिनः, ( वि. पू. क.) नमन्नाकिनां मुकुटा:-नमन्नाकिमुकुटाः, (प. त. पु.) कपिशिताः नमन्नाकिमुकुटाः येन सः-कपिशितनमन्नाकिमुकुटः । (स.ब.बी.) नानामयमलमदारेः-आमयाश्च मलाश्च मदाश्च-आमयमलमदाः, (इ. द्व.) नाना च ते आमयमलमदाश्च-नानामयमलमदाः, (वि.पू.क.) Page #155 -------------------------------------------------------------------------- ________________ [ १२६ ] श्री शोभनस्तुतिचतुर्विशतिका नानामयमलमदाः एव अरि:- नानामयमलमदारिः, तस्य-नानामयमलमदारेः । ( अ. पृ. क.) इततमः-इतं तमः यस्य यस्मात् वा तत्-इततमः, तद्इततमः । ( स. व.बी.) . जिनाधीशनिवहः-जिनानाम् अधीशाः-जिनाधीशाः, (पं.त.पु.) अथवा-जिनेषु अधीशाः-जिनाधीशाः, (स. स. पु.) जिवाधीशानां निवहः-जिनाधीशनिवहः । (प. त. पु.) सदानः-दानेन सह वर्तते यः सः-सदानः । (सहार्थ. व.बी.) अदारेरिततम-दारैः ईरितः-दारेरितः, (तृ. त. पु.) अतिशयेन दारेरितः-दारेरिततमः, 'प्रकृष्टे तमप्०' ५।३।५.... तमप, न दारेरिततमः-अदारेरिततमः । (न. त. पु.) जलव्यालव्याघ्र-ज्वलनगजरुग्बन्धनयुधः, गुरुर्वाहोऽपाता-पदघनगरीयानसुमतः ।. कृतान्तस्त्रासीष्ट, स्फुटविकटहेतुप्रमितिभागुरुर्वाऽहो ! पाता, पदघनगरीयानसुमतः ॥३॥८३।। अन्वय-अहो ! (भव्याः !) अपातापदधनगरीयानसुमतः. गुरुः. वाहः, स्फुटविकटहेतुप्रमितिभाक्, ऊरुः, पाता, पदघनगरीयान् , वा कृतान्तः, असुमतः जलव्यालव्याघ्रज्वलनगजेरुग्वन्धनयुधः त्रासीष्ट ।.... Page #156 -------------------------------------------------------------------------- ________________ श्रीनमिजिनस्तुतिः [ १२७ ] मथ-डे (मय!)! नथा विद्यमान-२यन-मात्तिने પાપ જેમાં એવી નગરીમાં પ્રયાણ કરવામાં સારી રીતે ઈચ્છાયેલ મહાન અશ્વ સમાન, સ્પષ્ટ વિકટ હેતુ અને પ્રમાણેને ભજનાર, વિશાળ, પાલન કરનાર, પદને વિષે ગહન અને મહાન એ सिद्धांत प्रामानु ४८, सप, वाघ, शशि, थी, रोग, ५ धन, भने युद्धथी २६५ ४२॥...... - समास जलव्यालव्याघ्रज्वलनगजरुगबन्धनयुधः-जलं च व्यालश्च व्याघ्रश्च ज्वलनश्च गजश्च रुक् च बन्धनं च युच्च एतेषां समाहारः-जलव्यालव्याघ्रज्वलनगजरुग्रवन्धनयुत् : तस्मात्-जलव्यालव्याघ्रज्वलनगजरुगवन्धनयुधः । ( स. ३.) ___- अपातापदधनगरीयानसुमतः-पातश्च आपञ्च अधं च-पातापदधानि, ( इ. इ.) न विद्यन्ते पातापदघानि यस्याम्-सा-अपातापदधा, ( न. प. बी.) अपातापदघाचासौ. नगरी च-अपातापदघनगरी,(वि.पू.क.) अपातापदघनगर्या यानम्-अपातापदघनगरीयानम् , (ष. त. पु. ) अपातपंदघनगरीयाने सुमतः-अपातपदघनगरीयानसुमतः । (स. त. पु.). - स्फुटविकटहेतुप्रमितिभाक-हेतवश्च प्रमितयश्च-हेतुप्रमितयः, ( इ. द्व.) विकटाश्च ताः हेतुप्रमितयश्च-विकटहेतुप्रमितयः, (वि.पू.क.) स्फुटाश्च ताः विकटहेतुप्रमितयश्व-स्फुटविकटहेतुमितयः, (वि. पू. क. ) स्फुटविकटहेतुप्रमितीः भनतीति-स्फुटविकटहेतुप्रमितिभाग। ‘भजोविण ०' ५।१।१४३....( उप. त. पु.) पदधनगरीयान्-घनश्चासौ गरीयांश्च-घनगरीयान् , (वि.उभ.क.) पदेषु धनगरीयान्-पदघनगरीयान् । (स. त. पु. ) असुमतः- असवः सन्ति येषाम्-असुमन्तः, तान-असुमतः । 'तदस्या०' ७।२।१....मतु । Page #157 -------------------------------------------------------------------------- ________________ [ १२८ ] श्री शोभनस्तुतिचतुर्विंशतिका विपक्षव्यूह वो-दलयतु गदाक्षावलिधरा,ऽसमा नालीकाली-विशदचलना नालिकवरम् । समध्यासीनाऽम्भो-भृतघननिभाऽम्भोधितनयासमानाली काली, विशदचलनानालिकवरम् ॥४॥४॥ अन्वय-गदाक्षावलिधरा, असमा, नालीकालीविशंदचलना, विशदचलनानालिकवरं नालिकवरं समध्यासीना, अम्भोभृतघननिभा, अम्भोधितनयासमानाली काली वः विपक्षव्यूह दलयतु । . અર્થ–ગદા તથા અક્ષમાલાને ધારણ કરનારી, અસાધારણ, કમલેની શ્રેણિ સમાન નિર્મલ છે ચરણ જેનાં, લીન થતા સ્થિર એવા અનેક ભ્રમરથી યુક્ત એવા મુખ્ય કમલને વિષે બેઠેલી, પાણીથી પૂર્ણ મેઘ સરખી, લક્ષમીની અસાધારણ સખી, અથવાલક્ષ્મી સમાન છે સખીઓ જેની એવી કાલીદેવી તમારા શત્રુસમૂહને नाश ४२।...... समास विपक्षव्यूहम्-विपक्षाणां व्यूहः-विपक्षव्यूहः, तम्-विपक्षव्यहम् । (ष. त. पु.) ____ गदाक्षावलिधरा-अक्षाणाम् आवलिः-अक्षावलिः, (प.त.पु.) गदा च अक्षावलिश्च-गदाक्षावली, (इ. द्व.) गदाक्षावली धरति इतिगदाक्षावलिधरा । 'आयुधादिभ्यो धृगोऽदण्डादेः' ५।१।९४...अच ( उप. त. पु.) __ असमा-न समा-असमा । (न. त. पु.) नालीकालीविशदचलना-नालीकानाम् आली- नालीकाली, (प. त. पु.) विशदौ चलनौ-विशदचलनौ, (वि. पू. क.) नालीकालीवतू विशदचलनौ यस्याः सा-नालीकालीविशदचलना । .. Page #158 -------------------------------------------------------------------------- ________________ श्रीनेमिजिनस्तुतिः . [ १२९ ] नालिकवरम्-नालिकेषु वरम्-नालिकवरम्, ( स. त. पु.) नालिकं च तद् वरम् च-नालिकवरम्, तद्-नालिकवरम् । (वि. पू. क.) अम्भोभृतघननिभा-अम्भोभिः भृतः -अम्भोभृतः, (तृ. त. पु.) अम्भोभृतश्चासौ घनश्च-अम्भोभृतघनः, (वि. पू. क.) अम्भोभृतघनेन निभा-अम्भोभृतघननिभा । 'ऊनार्थपूर्वाद्यैः' ३।१।६७ (तृ. त. पु.) ___ अम्भोधितनयासमानाली-अम्भासि धीयन्ते अस्मिन्निति - अम्भोधिः, 'व्याप्यादाधारे' ५।३।८८....कि, (उप. त. पु.) । अम्भोघेः तनया-अम्भोधितनया, (ष. त. पु.) अम्भोधितनयया समानाः-अम्भो. धितनयासमानाः, ऊनार्थपूर्वाद्यैः' ३।१।६७ (तृ. त. पु.), अम्भोधितनयांसमानाः आल्यः यस्याः सा-अम्भोधितनयासमानाली । (स. व.वी.) विशदचलनानालिकबरम्-नाना च ते अलयश्च - नानालयः, ( वि. पू. क.) न चलाः-अचलाः, (न. त. पु.) अचलाश्च ते नानालयश्च -अचलनानालयः, ( वि. पू. क.) विशन्तश्वामी अचलनानालयश्च-विशदचलनानालयः, (वि. पू. क.) विशदचलनानालिभिः (कृतम् ) कबरम्विशदचलनानालिकबरस्, तद् - विशदचलनानालिकवरम् । 'तृतीया' ३।१।६५ (.तृ. त. पु.) श्रीनेमिजिनस्तुतिः .. ( शार्दूलविक्रीडितम् ) चिक्षेपोर्जितराजकं रणमुखे योऽलक्ष्य(क्ष)संख्यं क्षणा, दक्षामं जन ! भासमानमहसं राजीमतीतापदम् । तं नेमिं नम नम्रनिर्वृतिकरं चक्रे यदनां च यो, दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥१॥८५॥ Page #159 -------------------------------------------------------------------------- ________________ [ १३० ] श्री शोभनस्तुतिचतुर्विशतिका अन्वय-यः अक्षामम् , अलक्ष्यसंख्यम् , (लक्षसंख्यम् ) ऊर्जितराजकं रणमुखे क्षणात् चिक्षेप, यः च यदूनां दक्षां राजीम् अतीतापदं चक्रे तं भासमानम् , अहसं, (जनभासमानमहसम् ) राजीमतीतापदं, नम्रनिवृतिकरम्, अञ्जनभासमानमहसं नेमि, जन! नम । અર્થજેણે સમર્થ એવા અગણિત સંખ્યાવાળા પરાક્રમી એવા રાજાના સમૂહને સંગ્રામની શરૂઆતમાં ક્ષણમાત્રમાં પરાસ્ત કર્યા અને જેણે યાદની ચતુર શ્રેણિને ચાલી ગઈ છે આપત્તિ જેની એવી કરી, તે શોભતા, હાસ્યરહિત, (માણસોને વિષે શેભતા તેજવાળા) રાજીમતીને સંતાપ આપનાર, નમન કરવાના સ્વભાવવાળાને મોક્ષસુખને કરનાર, અંજનની કાંતિ સરખા તેજવાળા એવા नभिनाय मावानने भास ! तुं नमा२ ४२... .. समास ऊर्जितराजकम्-राज्ञां समूहः-राजकम्, 'गोत्रोक्ष-वत्सोष्टवृद्ध०' ६।२।१२.... अकलू, ऊर्जितं च तद् राजकं च-ऊर्जितराजकम् , तद्-ऊर्जितराजकम् । (वि. पू. क.) रणमुखे-रणस्य मुखम्-रणमुखम् , तस्मिन्-रणमुखे । (प.त.पु.) अलक्ष्यसंख्यम्-अलक्ष्या संख्या यस्य तत्.- अलक्ष्यसंख्यम् , तत्-अलक्ष्यसंख्यम् । ( स. व. बी. ) अक्षामम्-न क्षामम्-अक्षामम्, तद्-अक्षामम् । (न. त. पु.) अहसम्-न विद्यते हसः यस्य सः-अहसः, तम्-अहसम् । (न. ब. बी.) जनभासमानमहसम्-जनेषु भासमानम्- जनभासमानम् , ( स. त. पु.) जनभासमानम् महः यस्य सः - जनभासमानमहाः, तम्-जनभासमानमहसम् । (स. ब. बी.) Page #160 -------------------------------------------------------------------------- ________________ श्रीनमिजिनस्तुतिः [ १३१ ] अतीतापदम् - अतीता आपदः यस्याः सा - अतीतापद्, ताम्अतीतापदम् । ( स. ब. श्री . ) 'स्म्य- जस नम्रनिर्वृर्तिकम् - निर्वृतिं करोतीति निर्वृतिकरः, 'हेतुतच्छीलाऽनुकूले' ५।१।१०३....ट, (उप. त. पु.) नमन्ति इत्येवं शीलाः - नम्राः, हिंस०' ५।२।७९... नम्राणां निर्वृतिकरः - नम्रनिर्वृतिकरः तम् - नम्रनिर्वृतिकरम् । ' कृति ' ३।१।७७... ( ष. त. पु. ) , " अञ्जनभासमानमहसम् – अञ्जनस्य भा-अञ्जनभा, (षत, पु. ) अञ्जनभया समानम् -अञ्जनभासमानम् ' ऊनार्थपूर्वाद्यैः ' ३।१।६७... (तृ. त.पु. ) अञ्जनभासमानं महः यस्य सः - अञ्जनभासमानमहाः, तम्-अञ्जनभासमानमहसम् । ( स. ब. श्री. ) 1 राजीमतीतापदम् - तापं ददातीति- तापदः, 'आतोडोऽहा ० ' ५/१/७६.... ड, ( उप त पु. ) राजीमत्याः तापदः - राजीमतीतापदः, तम् - राजीमंतीतापदम् । ' कृति ' ३।१।७७ ( ष . त . पु. ) प्रावाजी जितराजका रज इव ज्यायोऽपि राज्यं जवाद्, या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा,यासं सारमहो दधाव पिहिताशास्त्री विहायोऽदितम् ॥ २ ॥ ८६ ॥ अन्वय - जितराजका, संसारमहोदधौ अपि हिता, शास्त्री, या उदितं ज्यायः अपि राज्यं रज इव जवात् विहाय प्रात्राजीत् यस्याः पिहिताशास्त्रीविहाय : अदितं सारमहः सर्वत एव (जवात् ) दधाव सा जिनानां राजी नः भवायासं हरतु । g Page #161 -------------------------------------------------------------------------- ________________ [ १३२ ] श्री शोभनस्तुतिचतुर्विंशतिका અ—જીતાયા છે રાજાના સમૂહ જેના વડે એવી, તથા સંસારરૂપી મોટા સમુદ્રને વિષે પણ હિતકારી, શિક્ષા આપનારી, એવી જેણે ( જિનેશ્વરાની પક્તિએ ) પ્રાપ્ત થયેલા મેટા પણ રાજ્યને રજની જેમ જલ્દીથી ત્યાગીને દીક્ષાને ગ્રહણ કરી હતી, ( અને ) જેનું આચ્છાદિત કરાયા છે દિશારૂપી સ્ત્રીએ અને આકાશ જેના વડે એવું. અખંડિત શ્રેષ્ઠ તેજ ચારે તરફ ( જલ્દીથી) પ્રસરતું હતું તે જિનેશ્વર ભગવત્તાની શ્રેણિ અમારા સંસારનાં ખેદ (વિષાદ ) ને ६२ ४२।... समास जितराजका - राज्ञां समूहः - राजकम् 'गोत्रोक्ष- वत्सोष्ट ० ' ६।२।१२ अकञ, जितं राजकं यया सा - जितराजका । ( स. ब. बी. ) ज्यायः — अतिशयेन वृद्धम् - ज्यायः तत् - ज्यायः । 'गुणाङ्गाद वेष्ठेयसू' ७।३।९.... ईयम् 'वृद्धस्य ०. ७।४।३५ 'ज्यायान्' ७।४।३६.... ज्या..... ८ ज्य ". संसारमहोदधौ — संसरन्ति जीवा अस्मिन् - संसारः, 'भावाडकर्त्रीः ' ५।३।१८....घञ्, उदकानि धीयन्ते अस्मिन् - उदधिः, 'व्याप्यादाधारे ' ५|३|८८.... कि, महांश्चासौ उदधिश्व - महोदधिः, 'सन्महत् ' ३।१।१०७ (वि. पू. क. ) संसारः एव महोदधिः - संसारमहोदधिः, तस्मिन् — संसारमहोदधौ । ( अव. पू. क. ) 0000 - भवायासम् — भवस्य आयासः - भवायासः, तम् - भवायासम् । ( ष. त. पु. ) सारमहः - सारं च तद् महश्व - सारमहः । (वि. पू. क. ) पिहिताशास्त्रीविहायः आशा एव स्त्रियः - आशास्त्रियः, ( अव. पु. क. ) आशास्त्रियश्च विहायश्व - आशास्त्रीविहायसि ( इ. इ. ) पिहितानि आशास्त्रीविहायांसि येन तत्- पिहिताशास्त्रीविहायः । ( स.ब.वी.) अदितम् — नदितम् - अदितम् । ( न त . पु. ) - Page #162 -------------------------------------------------------------------------- ________________ श्रीनेमिजिनस्तुतिः [१३३] कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभायास्त्रपा,मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका । अक्षोभ्या तव भारती जिनपते! प्रोन्मादिनां वादिनां. मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका ॥३॥ ८७॥ अन्वय-आनत्या जनकृत्तमोहरत ! ईश! हे जिनपते ! अणुपदार्थदर्शनवशात् भास्वत्प्रभायाः त्रपां कुर्वाणा, शस्ता, अदरिद्रोहिका, प्रोन्मादिनां वादिनां अक्षोभ्या, मानत्याजनकृत् , तमोहरतमा तव भारती मे अरिद्रोहिका स्तात् । અથ–પ્રણામથી માણસે છેદા છે મેહ અને કામ જેના વડે એવા, તથા સ્વામિ એવા હે જિનપતિ! સૂક્ષમ પદાર્થનાં દર્શન નનાં વશથી સૂર્યની કાતિને લજજા કરાવનારી, વખાણવા યેગ્ય, ઉત્તમ તકૅ છે જેના એવી, ઉન્માદી વાદીએથી ક્ષેભ નહિ પામવા યેગ્ય, અને (તેમના) અહંકારને ત્યાગ કરાવનારી, અતિશય રીતે (અજ્ઞાનરૂપી અંધકારને નાશ કરનારી તારી વાણુ મારા (અત્યંતર) शत्रुसान दो ४२नारी थासा... . समास अणुपदार्थदर्शनवशाद्-अणवः पदार्थाः – अणुपदार्थाः, (वि. पू. क.) अणुपदार्थानां दर्शनम्-अणुपदार्थदर्शनम्, 'कृति ' ३।१।७७ (ष. त. पु.) अणुपदार्थदर्शनस्य वशः-अणुपदार्थदर्शनवशः, तस्मात्अणुपदार्थदर्शनवशात् । (ष. त. पु.) भास्वत्प्रभायाः -भास्वतः प्रभा-भास्वत्प्रभा, तस्याः-भास्वत्प्रभायाः । (ष. त. पु.) Page #163 -------------------------------------------------------------------------- ________________ [ १३४] श्री शोभनस्तुतिचतुर्विंशतिका ___जनकृत्तमोहरत !-मोहश्च रतं च-मोहरते, (इ. द्व.) कृत्ते. मोहरते येन सः-कृत्तमोहरतः, ( स. व. बी. ) जनानां कृत्तमोहरतः -जनकृत्तमोहरतः, तत्संबोधनम्-जनकृत्तमोहरत ! (ष. त. पु.) अदरिद्रोहिका-न दरिद्रा-अदरिद्रा, (न. त. पु.) अदरिद्रा ऊहा यस्यां सा-अदरिद्रोहिका । ( स. व. वी.). . अक्षोभ्या-न क्षोभ्या-अक्षोभ्या। (न. तः पु.)... जिनपते !--जिनानां पतिः-जिनपतिः, तत्संबोधनम्-जिनपते ! (ष. त. पु.) . . प्रोन्मादिनाम्-प्रकर्षेण उन्माद्यन्ते इत्येवंशीला:-प्रोन्मादिनः, 'शमष्टकाद् घिनण् ' ५।२।४९...धिनण् , (इन् ) प्रकृष्टः उन्मादः येषां ते-प्रोन्मादिनः, तेषाम्-प्रोन्मादिनाम् । 'अतोऽनेक०' ७।२।६.:.इन् । __ मानत्याजनकृत्-मानस्य त्याजनम्-मानत्याजनम् , 'कृति०' ३।१।७७....(ष. त. पु.), मानत्याजनं करोतीति-मानत्याजनकृत् । 'क्विप् ' ५।१।१४८...क्विप् , ( उप. त. पु.) तमोहरतमा-तमांसि हरतीति-तमोहरा, 'हृगो वयोऽनुद्यमे ०' ५।१।९५...अच, (उप.त. पु.) अतिशयेन तमोहरा-तमोहरतमा । 'प्रकृष्टे तमप्०' ७।३।५.... तमप् । अरिद्रोहिका-अरिभ्यो द्रुह्यते-अरिद्रोहिका । (उप. त. पु.) ‘णकतृचौ०' ५।१।४८....णक, आप... हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद्, विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्विश्वासे वितताम्रपादपरताम्बा चारिपुत्राऽसकृत् ॥४॥ ८८॥ Page #164 -------------------------------------------------------------------------- ________________ श्रोनेमिजिनस्तुतिः .. [१३] अन्वय-जनः यस्याः विश्वासेवितताम्रपादपरताम् अभ्या. गमत् सा हस्तालम्बितचूतलुम्बिलतिका, वाचा रिपुत्रासकृत् , अर्जुनरुचिः, उल्लसद्विश्वासे सिंहे अधिरूढा, वितताम्रपादपरता, चारिपुत्रा, अम्बा नः भूतिम् असकृत् वितनोतु । અથ–લકોએ જેણુ (અંબાદેવી)નાં જગતવડે સેવાયેલા લાલ ચરણની શરણુતાને સ્વીકારી હતી તે હાથમાં ગ્રહણ કરાઈ છે આંબાનાં વૃક્ષની લંબવાળી વેલડી એવી, વાણીવડે શત્રુઓને ત્રાસ કરનારી, સુવર્ણ જેવી કાન્તિવાળી, ઉલ્લાસ પામતા વિશ્વાસવાળા સિંહ ઉપર બેઠેલી, વિસ્તાર પામેલા આમ્રવૃક્ષને વિષે આસક્ત, ચાલવાના સ્વભાવવાળા પુત્રવાળી, અંબાદેવી અમારી સંપત્તિને નિરંતર વિસ્તાર કરે. . समास हस्तालम्बितचूतलुम्बिलतिका-हस्ते आलम्बिता-हस्तालम्बिता, ‘क्तेन' ३।१।९२....( स. तः पु.) लुम्बो अस्ति यस्याः-लुम्बिनी, 'अतोऽनेक०'. ७।२।६.... इन् ,....डी, लुम्बिनी लता-लुम्बिलता, (वि. पू. क.) 'पुंवत्कर्मधारये० ' ३।२।५७...पुंवद्भावः, चूतस्य लुम्बिलता-चूतलुम्बिलता, (प. त. पु.) हस्तालम्बिता चूतलुम्बिलता यस्याः सा-हस्तालम्बितचूतलुम्बिलतिका। शेषाद्वा०' ७।३।१७५....कच्, - विश्वासेवितताम्रपादपरताम्-विश्वेन आसेवितौ-विश्वासेवितो, (तृ. त. पु.) ताम्रौ च तौ पादौ च-ताम्रपादौ, (वि. पू. क.) विश्वासेवितौ ताम्रपादौ - विश्वासेवितताम्रपादौ, (वि. पू. क.) परस्य भावः-परता, 'भावेत्वतल०' ७१।५५....तल, विश्वासेवितताम्रपादयोः परता- विश्वासेवितताम्रपादपरता, ताम् – विश्वासेवितताम्रपादपरताम् । (ष. त. पु.) Page #165 -------------------------------------------------------------------------- ________________ (१३६] श्री शोभनस्तुतिचतुर्विशतिका रिपुत्रासकृत्-त्रासं करोतीति-त्रासकृत् , 'क्विप् ' ५।१।१४८ ...क्विप् , ( उप. त. पु.) रिपूणां त्रासकृत्-रिपुत्रासकृत् । 'कृति०' ३।१।७७...(प. त. पु.) अर्जुनरुचिः-- अर्जुनवत् रुचिः यस्याः सा- अर्जुनरुचिः । ( उप. व. बी.) उल्लसद्विश्वासे—उल्लसन् विश्वासः यस्य सः-उल्लसद्विश्वासः, तस्मिन्-उल्लसद्विश्वासे । ( स. व. बी. ) . वितताम्रपादपरता-पादैः पिवतीति-पादपः, स्थापास्ना०' ५।१।१४२....क, ( उप. त. पु.) आम्रश्चासौ पादपश्च-आम्रपादपः, ( वि. पू. क.) विततश्चासौ आम्रपादपश्च-वितताम्रपादपः, (कि.पू.क.) वितताम्रपादपे रता-वितताम्रपादपरता। 'क्वेन' ३।१।९२....(स.त.पु.) चारिपुत्रा-चरत इत्येवंशीलौ-चारिणौ, ‘ग्रहादिभ्यो णिन् ५।१।५३ ....णिन् , चारिणौ पुत्रौ यस्याः सा-चारिपुत्रा। ( स. व. ब्री.) असकृत्-न सकृत्-असकृत् , तत्-असकृत् । (न. त. पु.) श्रीपार्श्वजिनस्तुतिः . __ (स्रग्धरावृत्तम् ) . मालामालानबाहुर्दधददधदरं यामुदारा मुदारा, ल्लीनाऽलीनामिहाली मधुरमधुरसां सूचितोमाचितो मा। पातात्पातात्स पार्थो रुचिररुचिरदो देवराजीवराजोपत्त्राऽऽपत्रा यदीया तनुरतनुरवो नन्दको नोदको नो . ॥१॥ ८९ ॥ Page #166 -------------------------------------------------------------------------- ________________ श्रोपार्श्वजिनस्तुतिः [१३७ ] अन्वय-इह यदीया तनुः देवराजीवराजीपत्रा, आपत्रा (अस्ति) मधुरमधुरसां याम् ( मालाम् ) उदारा मुदा आरात् लीना अलीनाम् आली अरम् अदधत् (तां) मालां दधत् , आलानबाहुः, सूचितोमाचितः, रुचिररुचिरदः, अतनुरवः, नन्दकः, नो नोदकः, सः पाश्वः पातात् मा पातात् । ____ मथ-सा दोन विषेरे (पाश्वनाथ)नी आया-हेवावडे રચાયેલા કમલેની શ્રેણિ છે વાહન જેનું એવી, અને આપત્તિથી રક્ષણ કરનારી છે, વળી મધુર પુષ્પરસવાળી જે (માલા)ને વિષે મેટી, હર્ષથી નજીકમાં જ આસક્ત થયેલી ભ્રમરાઓની શ્રેણિ જલ્દીથી પાન કરતી હતી તે માલાને ધારણ કરતા એવા, હાથી બાંધવાના સ્તંભ સરખાં હાથવાળા, સુગ્ય કીર્તિવડે વ્યાપ્ત, મનહર કાંતિવાળા દાંતે છે જેમને એવા, મોટા અવાજવાળા, આનંદ આપનારા, ફલેશને નહિ કરનાર એવા તે પાર્શ્વનાથ ભગવાન (દુર્ગતિનાં) પતનથી મારું २०५ री.... समास.. आलानबाहुः -आलानवत् बाहू यस्य सः-आलानबाहुः । ( उप. ब. बी.) मधुरमधुरसाम्-मधोः रसः-मधुरसः, (ष. त. पु.) मधुरः मधुरसः यस्यां सा-मधुरमधुरसा, ताम्-मधुरमधुरसाम् । ( स. व. बी.) सूचितोमाचितः -शोभना उचिता-सूचिता, (सु. पू. त.पु.) सूचिता चासौ उमा च-सूचितोमा, (वि. पू. क.) सूचितोमया आचितः सूचितोमाचितः । (तृ. त. पु.) । रुचिररुचिरदः-रुचिरा रुचिः येषां ते-रुचिररुचयः, ( स. ब.. बी.) रुचिररुचयः रदाः यस्य सः-रुचिररुचिरदः । ( स. व. बी.) Page #167 -------------------------------------------------------------------------- ________________ [१३८] श्री शोभनस्तुतिचतुर्विशतिका देवराजीवराजीपत्रा-देवैः निर्मितानि -देवनिर्मितानि, (तृ. त. पु. ) देवनिर्मितानि राजीवानि-देवराजीवानि, ( म. प. लो. क.) देवराजीवानां राजी-देवराजीवराजी, (प. त. पु.) देवराजीवराजी पत्रं यस्याः सा-देवराजीवराजीपत्त्रा । (स. व. बी.) * आपत्रा-आपदः त्रायते इति-आपत्ता । 'स्थांपास्ना०' ५।१।१४२...क । अतनुरवः-न तनुः-अतनुः, (न. त. पु.) अतनुः रवः यस्य सः-अतनुरवः । (स. ब. बी.) यदीया–यस्य इयं-यदीया । 'तस्येदम्' ६।३१६० ना . सूचनथी 'दोरीयः' ६।३।३२....ईय । राजी राजीववक्त्रा तरलतरलसत्केतुरन्तरङ्गव्यालव्यालग्नयोधाचितरचितरणे भीतिहृदयातिहृद्या। सारा साराजिनानामलममलमतेर्बोधिका माऽधिकामादव्यादव्याधिकालाननजननजरात्रासमानाऽसमाना . ॥२॥९ ॥ अन्वय-या-राजीववक्त्रा तरलतरलसत्केतुरङ्गत्तरङ्गव्यालव्यालग्नयोधाचितरचितरणे भीतिहृद् , अतिहया, सारा, अमलमतेः अलं बोधिका, अव्याधिकालाननजननजरात्रासमाना, असमाना, (अस्ति) सा जिनानां राजी(आ)अधिकामात् मा आरात् अव्यात् । અર્થ–જે (જિનેશ્વર ભગવંતની શ્રેણિ) કમલ જેવા મુખવાળી, અતિ ચંચળ તથા શોભાયમાન ધજાઓ વડે અને નાચતા ઘોડાએ અને દુષ્ટ હાથીઓ ઉપર આરૂઢ થયેલા દ્ધાઓ વડે વ્યાપ્ત અને કરાયેલા સંગ્રામને વિષે ભયને હરનારી, અતિશય મનોહર, Page #168 -------------------------------------------------------------------------- ________________ श्री पार्श्वजिनस्तुतिः [ १३९] श्रेष्ठ, निर्भत्र मुद्धिवाजाने अतिशय मोध सपनारी, रोग, भरण, જન્મ, જરા, ત્રાસ અને માનથી રહિત, અનુપમ છે. તે જિનેશ્વર ભગવંતની શ્રેણિ ઘણા રાગથી (મનની પીડા અને કામથી) મારૂ भट्टीथी रक्षण ४.... समास - राजीववक्त्रा - राजीववत् वक्त्रं यस्याः सा (उप. ब. श्री. ) राजीववक्त्रा । तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे - लसन्तश्चामी केतवश्च - लसत्केतवः, (वि. पू. क. ) अतिशयेन तरलाः तरलतराः, द्वयोर्विभज्ये० ' ७।३।६... तरपू, तरलतराः लसत्केतवः - तरलतरलसत्केतवः, ( बि. पू. क. ) रङ्गन्तश्च ते तुरङ्गाश्व-रक्ङ्गतुरङ्गाः, (वि. पू. क.) रङ्गतरङ्गाश्च व्यालाच - रत्नचुरङ्गव्याला:, (इ. द्व.) रङ्गतुरङ्गव्यालेषु व्यालग्नाः - रङ्गतुरङ्गव्यालव्यालग्नाः, 'क्तेन ' ३।१।९२.... (सत. पु. ) रङ्गतरङ्गव्यालव्यालग्नांश्च ते योधाश्च - रङ्गतुरङ्गव्यालव्यालग्नयोधाः, (वि. पु. क.) तरलतरलसत्केतवश्च रङ्गतुरङ्गव्यालव्यालग्नयोधाश्च - तरलतरलंसत् केतुरङ्गचुरङ्गव्यालव्या लग्नयोधाः, ( इ. छ. ) आदौ आचितः पश्चात् रचितः - आचितरचितः, 'पूर्वकालेक० ३।१।९७ (वि. उभ. प.क.) तरलतरलसत्के तुरङ्ग तुरङ्गव्यालच्या लग्नयोधैः आचितरचितः - तरल तरलस के तुरङ्गतुरङ्गव्यालव्या लग्नयोधा चितरचितः, (त. त. पु.) तरलतरलसत्केतुरङ्गतुरङ्गव्यालव्या लग्नयोधा चितरचितः रणः- तरलत रलसत्केतुरङ्गतुरङ्गव्यालव्यालग्नयोघाचितरचितरणः, तस्मिन् - तरलतर लसत्केतुरङ्गतुरङ्गव्यालव्यालग्नयोघाचितरचितरणे । ( वि. पू. क. ) ८ भीतिहृद् —- भीयते इति भीतिः, 'स्त्रियां क्तिः ' ५।३।९१... क्ति, भीति हरतीति-भीतिहृद् । 'क्विप्' ५।१।१४८.... क्विप्, (उप. त.पु.) Page #169 -------------------------------------------------------------------------- ________________ [१४०] श्रीशोभनस्तुतिचतुर्विशतिका अतिहृद्या-हृदि प्रिया हृद्या, 'हृद्य-पद्य-तुल्य-मूल्य' ७।१।११ ....निपातन, अतिशयेन हृया-अतिहृया। अतिरतिक्रमे च ३।१।४४ (प्रादि. त. पु.) अमलमतेः-न मला-अमला, (न.त.पु.) अमला मतिः यस्य सः-अमलमतिः, तस्य-अमलमतेः । ( स. व. वी.) - अधिकामात्-अधिकश्चासौ आमश्च-अधिकामः, तस्मात्-अधिकामात् । ( वि. पू. क. ) अथवा-आधिकामात्-आधिश्च कामश्च एतयोः समाहारः-आधिकामम्, तस्मात्-आधिकामात् । (स. द्व.) · .. . अव्याधिकालाननजननजरात्रासमाना-कालस्य आननम्-कालाननम्, (प. त. पु.) व्याधिश्च कालाननं च जननं च जरा च त्रासश्च । मानश्च-व्याधिकालाननजननजरात्रासमानाः, (इ. द्व.) न विद्यन्ते व्याधिकालाननजननजरात्रासमानाः यस्यां सा-अव्याधिकालाननजननजरात्रासमाना । (न. ब. बी.) असमाना-नास्ति समानः यस्याः सा- असमाना। (न.व.वी.) सद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजीनूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वा55देया देयान्मुदं ते मनुजमनु जरां त्याजयन्ती जयन्ती ॥३॥ ९१ ॥ ___ अन्वय-असद्योगभिद् , अमलगमलया, इनराजीनूता, नृतार्थधात्री, ततहततमःपातका, अपातकामा, शास्त्री, नराणां शास्त्री, (शास्त्रीशा, स्त्रीनराणां) हृदयहृत् , अयशोरोधिका, अबाधिका, आदेया, मनुजम् अनु जरी त्याजयन्ती, जयन्ती वा जैनराजी वाग् ते इह सद्यः मुदं देयात् । .. Page #170 -------------------------------------------------------------------------- ________________ श्रीपार्श्वजिनस्तुतिः [१४१] અર્થ-અશુભ ગને ભેદનારી, નિર્મલા સરખા પાઠેને કલેષ છે જેમાં એવી, રાજાઓની શ્રેણિવડે સ્તવાયેલી,નવીન અર્થને ધારણ કરનારી, નાશ કરાયા છે વિસ્તાર પામેલા અજ્ઞાન અને પાપ જેના વડે એવી, પતન અને કામથી રહિત, (અથવા નથી વિદ્યમાન પાતક અને રેગ જેમાં એવી), શાસ્ત્ર સંબંધિની, મનુષ્યોને શિક્ષા આપનારી, (અથવા-શાસ્ત્રને જાણનારની સ્વામિની, તથા સ્ત્રી અને મનુષ્યના ) હૃદયને હરનારી, અપકીતિને રોકનારી, પીડા ઉત્પન્ન નહિ કરનારી, ગ્રહણ કરવા ગ્ય, મનુષ્યને આશ્રયીને જરાને ત્યાગ કરાવનારી, અને જયવતી એવી જિનેશ્વર ભગવંતની વાણી તને આ જગતમાં જલ્દી આનંદ આપે... समास असद्योगमिद्-न सन्- असन् , (न. त. पु.) असंश्चासौ योगश्च-असद्योगः, (वि. पू. क.) असद्योगं भिनत्ति इति-असद्योगभिद् । क्विप्' ५।३।१४८...क्विंप्, । (उप. त. पु. ) . अंमलगमलया-न विद्यते मलः यस्मिन् सः-अमलः, (न.ब.बी.) गमाना लयः-गमलयः, (ष. त. पु.) अमलः गमलयः यस्यां साअमलगमलया। ( स. य. बी.) जैनराजी—जिनेषु राजानः-जिनराजाः, ( स. त. पु.) 'राजन् सखेः' ७।३।१०६:..अट् समासान्त, जिनराजानाम् इयम्-जैनराजी। . 'तस्येदम्०' ६।३।१६० ना सूचनथी 'प्राग जितादण' ६।१।१३....अण् । . इनराजीनूता--इनानां राजी-इनराजी, (ष. त. पु.) इनराज्या नूता-इनराजीनूता । (तृ. त. पु.) नूतार्थधात्री-नूताः अर्थाः-नूतार्थाः, (वि. पू. क.) नूता. र्थान् दधातीति-भूतार्थधात्री । 'तृन् शीलधर्मसाधुषु०' ५।२।२७....तृन्, Page #171 -------------------------------------------------------------------------- ________________ [ १४२] श्री शोभनस्तुतिचतुविंशतिका __अथवा-दधाति इत्येवं शीला-धात्री, 'धात्री' ५।२।८१.... तृन्नन्त-निपातन; नूतार्थानां धात्री-नूतार्थधात्री। (ष. त. पु.) ... ततहततमःपातका–तमश्च पातकानि च-तमःपातकानि, (इ.इ.) ततानि हतानि तमःपातकानि यया सा-ततहततमःपातका । (स.व.व.वी.) अपातकामा-पातश्च कामश्च-पातकामौ, अथवा-पातकं च आमश्च पातकामो, (इ. द्व. ) न विद्यते पातकामौ यस्यां सा अपातकामा। (न. व. बी.) . . . . . हृदयहृत्-हृदयं हरतीति-हृदयहृत् । 'क्विप् '. ५।१।१४८ ...क्विप्. ( उप. त. पु.) अयशोरोधिका-न यशांसि-अयशांसि, (न. त. पु.) अयशांसि रुणद्धि-अयशोरोधिका । ‘णकतृचौ०' ५।१।४८...णक, ___ अबाधिका-न बाधिका-अबाधिका। (न. त. पु.) अथवा-न विद्यते वाधा यस्यां सा-अवाधिका। (न. व. बी.) याता या तारतेजाःसदसि सदसिभृत् कालकान्तालकान्ता, ऽपारिं पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् । सा त्रासात् त्रायतां त्वामविषमविषभृभूषणाऽभीषणाभीहीनाहीनाग्र्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा ॥४॥ ९२ ॥ अन्वय-या सदसि तारतेजाः, सदसिभृत् , कालकान्तालकान्ता, जितारम् अपारि पारिन्द्रराजं याता, सुरवसुरवधूपू जिता (अस्ति) अविषमविषभृद्भूषणा, अभीषणा, भीहीना, कुवलयवलयश्यामदेहा, अमदेहा, अहीनारयपत्नी, सा त्वां त्रासात् अरं त्रायताम् । Page #172 -------------------------------------------------------------------------- ________________ श्रोपार्श्वजिनस्तुतिः [१४३] અથ–જેણી સભાને વિષે ઉજજવળ કાંતિવાળી શ્રેષ્ઠ ખફૂગને ધારણ કરનારી, શ્યામ મનોહર કેશના અગ્રભાગવાળી જિતાયે છે શત્રુસમૂહ જેનાવડે એવા દૂર થયા છે શત્રુ જેના એવા અજગરરાજ ઉપર બેઠેલી, સારા સ્વરવાળી દેવની સ્ત્રીઓ વડે પૂજાયેલી છે. સૌમ્ય સર્પો છે અલંકાર જેના એવી, ભયંકરતા રહિત, ભયવડે રહિત, નીલકમલનાં સમૂહ જેવા શ્યામ દેહવાળી, મદ રહિત છે ચેષ્ટા જેની मेवी सोना स्वाभि (घर-द्र)नी भुण्य हेवी, (पावती ) सेवा ते ताई त्रासथी हाथी २६५ ४२१... . समासतारतेजाः-तारं तेजः यस्याः सा-तारतेजाः । (स.ब.बी.) सदसिभृत्-संश्चासौ असिश्च- सदसिः, सदसि विभीतिसदसिभृत् । 'क्विप्' ५।१।१४८.....क्विप्, ( उप. त. पु.) कालकान्तालकान्ता-अलकानाम् अन्ताः-अलकान्ताः, (ष. त. पु.) कालाः कान्ता: अलकान्ताः यस्याः सा-कालकान्तालकान्ता । ( स. व. ब. बी.) . अपांरिम्-अपगताः अश्यः यस्य सः-अपारिः, तम्-अपारिम् । (प्रा. व. ब्री:) : पारिन्द्रराजम्-पारिन्द्राणां राजा-पारिन्द्रराजः, तम्-पारिन्द्रराजम् । (प. त. पु.) 'राजन्सरवेः' ७।३।१०६....अट् सुरवसुरवधूपूजिता–शोभनः रवः यासां ताः-सुरवाः, ( अव्य. व. बी.) सुराणां वंध्वः-सुरवध्वः (प. त. पु.) सुरवाश्चामूः सुरवध्वश्चसुरवसुरवध्वः, (वि. पू. क.) सुरवसुरवधूभिः पूजिता-सुरवसुरवधूपूजिता । (त. त. पु.) ____ जितारम्-अरीणां समूहः-आरम्, 'षष्ठ्याः समूहे ६।२।९नां सूचनथी' 'प्राग जितादण' ६।१।१३....अणु, जितम् आरं येन सःजितारः, तम्-जितारम् । (स. ब. बी.) Page #173 -------------------------------------------------------------------------- ________________ श्रीशोभन स्तुति चतुर्विंशतिका अविषमविषभृभूषणा - विषं बिभ्रति - इति - विषभृतः 'क्विप्' ५।१।१४८... क्विप्, ( उप. त. पु. ) न विषमाः - अविषमाः, (न. त. पु.) अविषमाः विषभूतः - अविषमविषभृतः, (वि. पू. क. ) अविषमविषभृतः (एव) भूषणानि यस्याः सा - अविषमविषभद् भूषणा । ( स. ब. बी . ) अभीषणा — न भीषणा - अभीषणा, ( न, त.. पु. ) ८ - [ १४४ 1 भीहीना - भिया हीना - भीहीना । 'ऊनार्थ ० ' ३।१।६७.. (तृ. त.पु.) अहीना पत्नी - अहीनाम् इनः - अहीनः (ष. त . पु.) अग्रे भवा - अया, ' दिगादि० ' ६ |३ | १२४....य, अग्रया चासौ पत्नी च - अपत्नी, (वि.पू.क.) अहीनस्य अम्यपत्नी - अहीनाम्यपत्नी । ( प.सं.पु.) कुवलयवलयश्यामदेहा – कुवलयानां वलयम् - कुवलयवलयम्, (ष. त. पु.) श्यामः देह: - श्यामदेहः, (वि.पू.क.) कुवलयवलयवत् श्यामदेहः यस्याः सा - कुवलयवलयश्यामदेहा । (उप. ब. बी.) · अमदेहा न विद्यते मदः यस्यां सा - अमदा, (न.ब.बी.) अमदा हा यस्याः सा - अमदेहा । ( सं . ब. बी. ) श्रीमहावीर जिनस्तुतिः अर्णव दण्डकच्छन्द: नमदमर शिरोरुहस्रस्त सामोद निर्निद्रमन्दारमालारजोरञ्जितांहे ! धरित्रीकृतावन ! वरतमसङ्ग मोदारतारोदितानङ्गनार्यावलीलापदे हे क्षितामोहिताक्षो भवान् । मम वितरतु वीर ! निर्वाणशम्माणि जाताऽवतारोधराधीश सिद्धार्थधाम्नि क्षमालङ्कृता - वनवरतमसङ्गमोदारतारोदिताऽनङ्गनाऽऽर्याव ! लोलापदे हे क्षितामो हिताऽक्षोभवान् ||१|| ९३ ॥ Page #174 -------------------------------------------------------------------------- ________________ श्री महावीर जिनस्तुतिः [ १४५ ] अन्वय - नमदमरशिरोरुहस्रस्तसामोद निर्निद्रमन्दारमालारजो A रक्षिता ! धरित्रीकृतावन ! असङ्गमोद ! अरत ! अरोदित ! अनङ्गन ! आर्याव! हित । हे वीर वरतमसङ्गमोदारतारोदिताऽनङ्गनाविललापदेहेक्षितामोहिताक्षः, क्षमाऽलङ्कृतौ लीलापदे धराधीश सिद्धार्थधानि जाताऽवतारः क्षितामः, अक्षोभवान् भवान् मम निर्वाणशम्र्माणि अनवरतं वितरतु । 1 અ—નમતા એવા દેવાના કેશ ઉપરથી પડેલી, સુવાસિત વિકસિત એવી કલ્પવૃક્ષના પુષ્પાની માલાના પરાગવડે રંગાયેલા છે ચરણા જેના એવા, પૃથ્વી ( લેાક)નું કરાયું છે રક્ષણ જેના વડે એવા, સંગ અને હર્ષોંથી રહિત; અથવા—સંગથી ઉત્પન્ન થતાં હર્ષોંથી રહિત, अनासक्त, ३६न रहित, खीमो रहित, सन्ननानु रक्षण ४२नारा, હિતકારી, એવા હે મહાવીરસ્વામી ભગવાન ! અતિશય શ્રેષ્ઠ સંગતિવાળી, વિશાળ નેત્રની કીકીઓવાળી; અને પ્રગટ થયા છે કામ જેને એવી સ્ત્રીઓની શ્રેણિના વચના દેહ અને અવલેાકન વડે નથી મેાહ પામી ઇન્દ્રિયા જેની એવા, પૃથ્વીમ`ડલના આભૂષણરૂપ, તથા વિલાસના સ્થાનરૂપ એવા સિદ્ધાર્થ રાજાના ભવનને વિષે થયા છે-જન્મ જેના એવા-ક્ષય પામ્યા છે રેગા. જેના એવા, નથી ક્ષેાભ જેને એવા આપ મને માક્ષનાં સુખાને સતત આપે... समास नमदमरशिरोरुहस्रस्तसामोद निर्निद्रमन्दारमालारजोरक्षितांऽहे ! - नमन्तश्च ते अमराश्च-नमदमराः, ( वि. पू. क. ) शिरसि रोहन्ति इति - शिरोरुहा: 'मूलविभुजादय: ० ५।१।१४४....क, ( उप. त. पु. ) नमदमराणां शिरोरुहाः - नमदम रशिरोरुहाः, ( ष. त. पु.) नमदमरशिरो " १० Page #175 -------------------------------------------------------------------------- ________________ [ १४६ ] श्री शोभनस्तुतिचतुर्विशतिका रुहेभ्यः स्रस्ताः -नमदमरशिरोरुहस्रस्ताः , (पं. त. पु.) आमोदेन सह वर्तन्ते ये ते-सामोदाः, ( सह. ब. वी.) निर्गता निद्रा येभ्यस्तेनिनिद्राः, (प्रादि. व. वी.) सामोदाश्च ते निर्निद्राश्च-सामोदनिनिद्राः, ( वि. उभ. क.) सामोदनिर्निद्राश्वामी मन्दाराश्च-सामोदनिर्निद्रमन्दाराः, ( वि. पू. क.) सामोदनिर्निद्रमन्दाराणां माला:-सामोदनिनिद्रमन्दारमालाः, (ष. त. पु.) नमदमरशिरोरुहस्रस्ताश्च ताः सामोदनिर्निद्रमन्दास्मालाश्चनमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालाः, (वि. पू. क.) नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालानां रजांसि-नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजांसि (प. त. पु.) नमदमरशिरोरुहस्रस्तसामोदनिनिद्रमन्दारमालारजोभिः रञ्जितौ-नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितो, (तृ. त. पु.) नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितौ अंही यस्य सः नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताहिः, तत्संबोधनम्- नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताहे ! (स. व. बी.) धरित्रीकृतावन!-कृतम् अवनं- येन सः-कृतावनः, (स.व.बी.) धरियाः कृतावनः -- धरित्रीकृतावनः, तत्संबोधनम् – धरित्रीकृतावन ! (प. त. पु.) वरतमसङ्गमोदारतारोदिताऽनङ्गनार्यावलीलापदेहेक्षितामोहिताक्षःअतिशयेन वर:-वरतमः,वरतमः सङ्गमः यासां ताः-वरतमसङ्गमाः, (स.व.बी.) उदारा तारा यासां ताः-उदारताराः, (स. व. बी.) उदितः अनङ्गः यासां ताः-उदितानङ्गाः, (स.व.वी.)(ष.त.पु.) वरतमसनमाः उदारतारा:-वरतमसङ्गमोदारताराः, (वि.उभ. क.) वरतमसङ्गमोदारताराः उदितानङ्गमः-वरतमसङ्गमोदारतारोदितानङ्गाः (वि. उभ. क.) वरतमसङ्गमोदारतारोदितानङ्गाः Page #176 -------------------------------------------------------------------------- ________________ श्रीमहावीरजिनस्तुतिः . [ १४७ ] नार्यः-वरतमसङ्गमोदारतारोदितानङ्गनार्यः, (वि. पू. क.) वरतमसङ्गमोदारतारोदितानङ्गनारीणाम्-आवली-वरतमसङ्गमोदारतारोदितानङ्गनार्यावली. (ष. त. पु.) लापाश्च देहाश्च ईक्षितानि च-लापदेहेक्षितानि, (इ. दू.) वरतमसङ्गमोदारतारोदितानङ्गनार्यावल्याः लापदेहेक्षितानि-वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितानि, (ष. त. पु.) न मोहितानिअमोहितानि, (न. त. पु.) वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितैः अमोहितानि - वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहितानि, (तृ. त. पु.) वरतमसङ्गमादारतारोदितानजनार्यावलीलापदेहेक्षितामोहितानि अक्षाणि यस्य सः-वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः । ( स. व.वी.) निर्वाणशर्माणि-निर्वाणस्य शर्माणि-निर्वाणशर्माणि, तानि:निर्वाणशर्माणि । (प. त. पु..) जातावतारः-जातः अवतारः यस्य सः-जातावतारः । (स.व.बी.) धराधीशसिद्धार्थधाम्नि--अधिकः ईशः-अधीशः, (प्रा. त. पु.) धरायाः अधीश:-धराधीशः, (प.त.पु.) धराधीशः सिद्धार्थः-धराधीशसिद्धार्थः, ( वि.पू.क.) धराधीशसिद्धार्थस्य धाम-धराधीशसिद्धार्थधाम, तस्मिन्-धराधीशसिद्धार्थधाम्नि । (प.त.पु.) क्षमालङ्कृतौ-अलक्रियतेऽनया-अलकृतिः, 'स्त्रियां क्तिः' ५।३।९१...क्ति, क्षमायाः अलङ्कृतिः-क्षमालकृतिः, तस्याम्-क्षमालङ्कृतौ । “कृतिः' ३।१।७७ (प.त.पु.) असङ्गमोद ! —सङ्गश्च मोदश्च-सङ्गमोदौ, (इ.इ.) न विद्यते सङ्गमोदौ यस्य सः-असङ्गमोदः, (न.ब.बी.) अथवा सङ्गेन प्राप्तः-सङ्गप्राप्तः, (त.त.पु.). सङ्गप्राप्तः मोदः-सङ्गमोदः, (म.प.लो.क.) न विद्यते सङ्गमोदः यस्य सः-असङ्गमोदः, तत्संबोधनम्-असङ्गमोदः ! (न.ब.बी.) Page #177 -------------------------------------------------------------------------- ________________ [ १४८ ] श्रीशोभनस्तुतिचतुर्विशतिका -अरत!-न रतः-अरतः तत्संबोधनम्-अरत ! (न.त.पु.) अरोदित !-न विद्यते रोदितं यस्य सः-अरोदितः, तत्संबोधनम्-अरोदित ! (न.ब.बी.) अनङ्गन !-न सन्ति अङ्गनाः यस्य सः-अनगनः, तत्संबोधनम् -अनङ्गन। (न.ब.वी.) आर्यावः–आर्यान् अवतीति-आर्यावः, तत्संबोधनम्-आर्याव ! 'कर्मणोऽण्' ५।१।७२...अण्, (उप.त.पु.) लीलापदे-लीलायाः पदम् - लीलापदम्, तस्मिन् – लीलापदे । (प. त. पु.) क्षितामः-क्षितः आमः येन सः-क्षितामः । (स.ब.बी.) अक्षोभवान्-क्षोभः अस्ति अस्य-क्षोभवान्, तदस्या ७।२।१... मतु, न क्षोभवान्-अक्षोभवान् । (न.त.पु.) समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेक पद्मन्दुरुक्चामरोत्सर्पिसालत्रयी,सदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्र प्रभागुवराराट् परेताहितारोचितम् । प्रवितरतु समीहितं साऽर्हतां संहतिभक्तिभाजाम् भवाम्भोधिसम्भ्रान्तभव्यावलीसेविताऽसदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्र प्रभागुर्वराराट्परेताहितारोचितम् ॥२॥ ९४ ॥ Page #178 -------------------------------------------------------------------------- ________________ श्री महावीर जिनस्तुतिः [ k** ] अन्वय--अत्र यस्याः स्फुरत्केतुचक्रानका नेकपझे दुरुक्चामरोत्सर्पि - सालत्रयीसदवनमदशोक पृथ्वीक्षणप्रायशोभातपत्रप्रभा गुरु, परेताहितारोचितम् ( आरोचितम् ) यशोभातपत्रप्रभागुवेराराट् परेतादितारोचितं समवसरणम् अराराट्र सा भवाम्भोधिसम्भ्रान्तमव्यावली सेविता ( परा इताहिता) असदवनमदशोक पृथ्वी, ईक्षणप्रा अर्हतां संहतिः भक्तिभाजां समीहितं प्रवितरतु । અ”—આ લોકને વિષે જે ( જિનવરશ્રેણિ )નું ક્રૂરતા એવા ધ્વજ, ચક્ર, દેવદુત્તુભિ, અનેક કમલા, ચંદ્ર જેવી કાન્તિવાળા, ચામરા ( એકબીજાથી ) મોટા ત્રણગઢ. શ્રેષ્ઠ અને નમતું એવુ અશેાકવૃક્ષ, પૃથ્વીને વિષે ઉત્સવરૂપ શેશભાવાળા છત્રાની કાંતિ ( આ સ ) વડે મહાન્ , ચાલ્યા ગયા છે અહિત (શત્રુએ ) જેએના એવા ( મુનિઓ) થી શાભા પામેલું, ( અથવા-મુનિઓના સમૂહને ચાગ્ય) કીર્તિવડે શેપ્રભા પામેલ વાહનાને ભજનારા રાજાએ અસુરા નાગકુમારો અને જયાતિષ્ઠ દેવાને ચેાગ્ય, એવું સમવસરણ ખૂબ શાલતુ હતુ. તે સંસારરૂપી સમુદ્રમાં વ્યાકુલ થયેલા ભવ્ય જીવાની શ્રેણિ વડે સેવાયેલી, (શ્રેષ્ઠ અને ચાલ્યા ગયા છે અહિતા જેના એવી, ) સંતાપંસહિત મદ અને શાકના વિસ્તાર વિનાની, નેત્રને સાષ આપનારી, ( અથવા-જ્ઞાન આપનારી ) એવી અરિહંત ભગવંતાની શ્રેણિ ભક્તિને ભજનારાઓના ઇચ્છિતાને સારી રીતે વિસ્તાર)... समास समवसरणम् - समवस्त्रियन्ते जिनाश्वराः यस्मिन् - समवसरणम् । ‘વાડડધારે' કાર્o૨૬...અનર્। स्फुरत्केतुचक्रान कानेक पझेन्दुरुक् नामरोत्सर्पिसा लत्रयी सदवनमदशोक पृथ्वीक्षण प्रायशोभातपत्रप्रभा गुरु- स्फुरन् केतुः - स्फुरत्केतुः, Page #179 -------------------------------------------------------------------------- ________________ [ १५० ] श्री शोभनस्तुतिचतुविंशतिका (वि.पु.क.) न एकानि–अनेकानि, (न. त. पु. ) अनेकानि च तानि पद्मानि च-अनेकपद्मानि, (वि. पू. क.) इन्दुवत् रुक् येषां तानिइन्दुरुञ्चि, ( उप. व.बी.) इन्दुरुञ्चि चेमानि चामराणि च-इन्दुरुकचामराणि, (वि. पू. क.) उत्सर्पन्ति इत्येवंशीला- उत्सर्पिणी, 'अजातेः शीले०' ५।१।१५४....णिन् , त्रयः प्रकाराः यस्याः . सा-त्रयी, 'द्वित्रिभ्याम्०' ७।१।१५२...अयत्, ‘अणनेयेकणू०' २।४।२०.... डी, सालानां त्रयी-सालत्रयी, (प. त. पु.) उत्सर्पिणी चेयं सालत्रयी च उत्सर्पिसालत्रयी, (वि. पू. क. ) अवनमतीति-अवनमन् , अवनमंश्च सः अशोकश्च-अवनमदशोकः, ( वि. पु. क.) सन् अवनमदशोकः-सदवन. मदशोकः, (वि. पू. क.) क्षणप्राया शोभा-क्षणप्रायशोभा, (वि.पू.क.) पृथ्व्यां क्षणप्रायशोभा येषां तानि-पृथ्वीक्षणप्रायशोभानि, ( व्य. व. बी.) आतपात् त्रायन्ते-आतपत्राणि, 'स्था-पा०' ५।१।१४२...क, (उप. त. पु.) पृथ्वीक्षणप्रायशोभानि. आतपत्राणि-पृथ्वीक्षणप्रायशोभातपत्राणि, ( वि.पू.क. ) स्फुरत्केतुश्च चक्रं च आनकश्च अनेकपद्मानि च इन्दुरुक्चामराणि च उत्सर्पिसालत्रयी च सदवनमदशोकश्च पृथ्वीक्षणप्रायशोभातपत्राणि च-स्फुरत्केतुचक्रानकानेकपझेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्राणि, ( इ. द्व. ) स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्राणां प्रभाःस्फुरत्केतुचक्रानकानेकपोन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभाः, (प.त.पु. ) स्फुरत्केतुचक्रानकानेकपमेन्दुरुकूचामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभाभिः, ( कृतम्) Page #180 -------------------------------------------------------------------------- ________________ श्रीमहावीरजिनस्तुतिः [ १५१ ] गुरु- स्फुरत्केतुचक्रानकानेकपमेन्दुरुचामरोत्सपिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुरु । 'तृतीया०' ३।१।६५...(तृ.त.पु.) परेताहितारोचितम्-न हिताः--अहिताः, ( न.त.पु.) ( परा+ इ+क्त) परेताः अहिताः येषां ते परेताहिताः, (मुनयः) (स.ब.त्री) परेताहितैः आरोचितम्-परेताहितारोचितम् । (त.त.पु.) अथवा-इताहिता- इताः अहिताः सा-इताहिता । (स.व.वी.) आरोचितम्-अरन्ति संसारपारम्-अराः, 'अच' ५।१।४९... अच, (ऋ+अच्) अराणां समूहः-आरम् , 'षष्ठयाः, समूहे.' ६।२।९ना सूचनथी 'प्राग जितादण' ६।१।१३...अणू, आरस्य उचितम्आरोचितम् । (प. त. पु.) . भक्तिभाजाम्-भक्तिं भजन्तीति – भक्तिभाजः, तेषां – भक्तिभाजाम् । 'भजोविण' ५।१।१४६...विण , ( उप. त. पु.) भवाम्भोधिसंभ्रान्तभव्यावलीसेविता-अम्भांसि धीयन्ते यस्मिन् -अम्भोधिः, : व्याप्यादाधारे' ५।३।८८...कि, भव एव अम्भोधिःभवाम्भोधिः, ( अव. पू. क.) भवाम्भोधौ संभ्रान्ताः-भवाम्भोधिसंभ्रान्ताः, 'क्तेन'. ५।१।९२ (स. त. पु.) भवाम्भोधिसंभ्रान्ताः भव्याः-भवाम्भोधिसंभ्रान्तभव्याः, (वि. पू. क.) भवाम्भोधिसंभ्रान्तभव्यानाम् आवली-भवाम्भोधिसंभ्रान्तभव्यावली, (ष. त. पु. ) भवाम्भोधिसंभ्रान्तभव्यावल्या सेविता-भवाम्भोधिसंभ्रान्तभव्यावलीसेविता, (त. त. पु. ) ____ असदवनमदशोकपृथ्वी-दवनेन सह वर्तते या सा-सदवना, ( सह. ब. बी. ) मदश्चशोकश्च-मदशोको, ( इ. द्व.) मदशोकयोः पृथ्वीमदशोकपृथ्वी ( ष. त. पु. ) न विद्यते सदवना मदशोकपृथ्वी यस्याः सा-असदवनमदशोकपृथ्वी । (न. ब. वी.) Page #181 -------------------------------------------------------------------------- ________________ [ १५२ ] श्रीशोभनस्तुतिचतुर्विशतिका ईक्षणप्रा–ईक्षणानि प्राति-ईक्षणप्रा । 'आतोडोऽहा' ५।१।७६ .....( उप. त. पु.) ... यशोभातपत्रप्रभागुवराराट्परेताहितारोचितम्- यशसा भातानि यशोभातानि, (तृ. त. पु.) यशोभातानि पत्राणि-यशोभातपत्राणि, (वि. पू. क.) यशोभातपत्राणि प्रभजन्तीति-यशोभातपत्रप्रभाजः, “ भजोविण्' ५।१।१४६... विण्, (उप.त.पु.) राजन्ते इति राजः, 'दिद्युत्-ददृत् ०' ५।२।८३...क्विप्, उर्वरायाः राजः-उर्वराराजः, (प.त.पु.) यशोभातपत्रप्रभाजः उर्वराराजः-यशोभातपत्रप्रभागुवराराजः, (वि.पू.क.) परम् इता:परेताः, (द्वि.त.पु.) यशोभातपत्रप्रभागुवराराजश्च परेताश्च अहयंश्च ताराश्च -यशोभातपत्रप्रभागुवराराट्परेताहिताराः (इ.द्व.) यशोभातपत्रप्रभागुर्वराराटपरेताहिताराणाम् उचितम्-यशोभातपत्रप्रभागुवराराट्परेताहितारोचितम् । (प. त. पु.) परमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्ववर्ये निकाय्ये वितीर्यात्तराम्अहतिमतिमते हि ते शस्यमानस्य वासं सदाऽ तन्वतीता-पदानन्दधानस्य सामानिनः । जननमृतितरङ्गनिष्पारसंसारनीराकरान्त निमज्जज्जनोत्तारनौ रती तीर्थकृत् ! ।। महति मतिमतेहितेशस्य मानस्य वा संसदा तन्वती तापदानं दधानस्य सामानि नः ॥३॥९५॥ Page #182 -------------------------------------------------------------------------- ________________ श्रो महावीर जिनस्तुतिः [ १५३ ] अवय- अतन्वतीतापत् ! ( मतिमते हित ! ) तीर्थकृत् ! हि शस्यमानस्य आनन्दधानस्य अमानिनः ( सामानिनः ) ईशस्य नः सामानि दधानस्य ते सा परमततिमिरोग्रभानुप्रभा भूरिभङ्गे भ्रंशं गभीरा जननमृतितरङ्गनिष्पारसंसारनीराकरान्त निमज्जज्जनोत्तारनौः मतिमहिता मानस्य संसद् वा तापदानम् आतन्वती भारती विश्ववयें महति अतिमत्ते ( अद्दतिमति मते) निकाय्ये अहर्ति वासं सदा वितीर्यात्तराम् । अर्थ–भोटी दूर यह हे आपत्तियो लेने सेवा, ( युद्धिમાનને હિતકારી ) હું તીર્થકર ભગવન્! ખરેખર પ્રશંસા કરાતાં, આનંદનાં સ્થાનસમા, અભિમાન વગરનાં, (માનવગરનાં મુનિએ સાથે રહેલાં ) સ્વામિ અમારા પ્રિયને પુષ્ટ કરનારા એવા તારી, અન્ય મતરૂપી અંધકારના નાશ કરવામાં પ્રચંડ સૂર્યની કાન્તિ સરખી, ઘણા વિકાવડે અતિ ગંભીર, જન્મ અને મરણુરૂપી તરંગાવાળા અપાર સંસારરૂપી સમુદ્રની અંદર ડુખતા લોકોને તારવામાં નાકા સમાન, બુદ્ધિશાળીને અભિષ્ટ, સન્માનની જાણે સભા હોય તેવી, સંતાપના अउनने विस्तास्ती, मेवी वाली... विश्वमां श्रेष्ठ, विस्तारवासा, અતિશય ઇષ્ટ, (નાશ નથી જેમાં એવા, અને ઇષ્ટ, ) એવા ભવનને વિષે નથી નાશ જેમાં એવા વાસને હંમેશા સંપૂર્ણ પણે આપે..... समास - " परमततिमिरोग्र भानुप्रभा — परेषां मतानि - परमतानि, (प.त. पु.) परमतानि एवं तिमिराणि - परमततिमिराणि (अव.पू.क.) उग्रश्वासौ भानुश्च - उग्रभानु:, (वि.पू. क.) उप्रभानोः प्रभा - उप्रभानुप्रभा (षत. पु.) परमततिमिराणि ध्वंसते इति परमततिमिरध्वंसिनी, ' अजातेः शीले ' ५/१/१५४... णिन् (उप. स. पू.) परमततिमिरध्वंसिनी उप्रभानुप्रभा (इव) - परमततिमिरोप्रभानुप्रभा । (म.प.लो.क.) - Page #183 -------------------------------------------------------------------------- ________________ श्री शोभनस्तुति चतुर्विंशतिका भूरिभङ्गै भूरयश्च ते भङ्गाश्च भूरिभङ्गाः, तैः - भूरिभङ्गैः । (वि.पू.क.) विश्ववर्ये – विश्वे वर्यः-विश्ववर्यः तस्मिन् विश्ववर्ये । (स.स.पु.) - -- अहतिमति - न विद्यते हतिः यस्मिन् सः - अहतिमान् तस्मिन् व्री. ) ( न. ब. - अहतिमते । 'तदस्या ० ' ७/२/१ अहतिम् — न विद्यते हतिः यस्मिन् सः - अहतिः तम् - अहृतिम् । ( न. ब. व्री. ) अतन्वतीतापद् ! — न तन्त्र्यः - अतव्यः, (न.त. पु.) अतन्व्यः अतीताः आपदः यस्य सः - अतवतीतापद्, तत्संबोधनम् - अंत वती तापद् !। ( स.ब.ब.बी. ) [१५४ ] मतु, - आनन्दधानस्य — आनन्दस्य धानम् - आनन्दधानम्, तस्य -आनन्दधानस्य । ( ष .त.पु.) अमानिन:: - न विद्यते मान: यस्य सः - अमानी, तस्य - अमानिनः । ( न. ब. व्री. ) सामानिनः - न विद्यते मानः येषां ते अमानिनः, ( मुनयः ) (न.ब.बी.) अमानिभिः सह वर्तते यः सः - सामानी, तस्य - सामानिनः । ( सह. ब. व्री) 'अतोऽनेक०' ७/२/६....इन्, जननमृतितरङ्ग निष्पारसंसारनीशकर रान्तर्निमज्जज्जनोत्तारनौ:जायन्ते इति - जननानि, 'अनट' ५|३|१२४... अनट् म्रियन्ते इतिमृतयः 'स्त्रियां क्तिः' ५।३।९१...क्ति, जननानि च मृतयश्च - जननमृतयः, (इ.द्व.) जननमृतयः एव तरङ्गाः यस्य सः - जननमृतितरङ्गः, (उपमानोत्तर.ब.बी.) निर्गतः पारः यस्मात्सः - निप्पारः, (प्रा. ब. बी.) नीराणाम् आकरः - नीराकरः, (ष. त . पु.) संसारः एव नीराकरः - संसारनीराकर:, ( अव. पू. क. ) निप्पारः संसारनीराकर :- निष्पारसंसारनीराकरः, (वि. पू. क.) जननमृतितरङ्गश्चायं निष्पारसंसारनी करा - जननमृतितरनिप्पारसंसारनीराकर, (वि.पू.क.) जननमृतितरङ्ग निष्पारसंसारनी करस्य Page #184 -------------------------------------------------------------------------- ________________ श्रीमहावीरजिनस्तुतिः - [ १५५ ] अन्तः- जननमृतितरङ्गनिप्पारसंसारनीराकरान्तः, (प.त.पु.) जननमृतितरङ्गनिष्पारसंसारनीराकरान्तः निमज्जन्तः-जननमृतितरङ्गनिष्पारसंसारनीराकरान्त निमज्जन्तः, (स.त.पु.) जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जन्तः जनाः-जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनाः ( वि.पू.क.) जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनानाम् उत्तारः-जननमृतितरङ्गनिष्पारसंसारनीराकरान्त निमज्जज्जनोत्तारः, 'कृति' ३।१।७७.... (ष. त. पु.) जननमृतितरङ्गनिप्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारे नौः इव-जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौः । 'सिंहाद्यैः पूजायाम् ' ३।१।८९ (स. त. पु.) . तीर्थकृत् !-तीर्थ करोतीति-तीर्थकृत् , तत्संबोधनम्-तीर्थकृत् ! । ( उप. त. पु.) 'क्विप्' ५।१।१४८....क्विप् मतिमते-मतिरस्ति यस्य-मतिमान् , तस्मै-मतिमते । 'तदस्या०' ७।२।१...मतुः । .: तापदानम्-तापस्य दानम्-तापदानम् , तद्-तापदानम् । 'कृति' . ३।११७७ (प. त. पु.) सरभसनतनाकिनारीजनोरोजपीठीलुठ....... तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे! परमवसुतराजाऽऽरावसन्नाशितारातिभा राऽजिते भासिनी हारतारा बलक्षेमदा । . क्षणरुचिरुचिरोरुचश्चत्सटासङ्कटोत्कृष्ट कण्ठोद्भटे संस्थिते ! भव्यलोकं त्वमम्बाऽम्बिके ! परमव सुतराजारावसन्ना शितारातिभा राजिते ! भासि नीहारताराबलक्षेऽमदा ॥ ४ ॥ ९६॥ Page #185 -------------------------------------------------------------------------- ________________ [ ૨૬ ] श्री शोभन स्तुतिचतुर्विशतिका - अन्वय- सरभसनतनाकिनारीजनोरोजपीठीलुठत्ताम्हारस्फुरद्रश्मिसारक्रमाम्भोरुहे ! क्षणरुचिरुचिरोरुचश्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे राजिते अजिते भासि नीहारतारावलक्षे गजारौ संस्थिते ! (राजिते ! રિતે! નહારતારાવક્ષે!) !િ , જમવસુતરાના, आरावसन्नाशितारातिभारा, भासिनी, हारतारा, बलक्षेमदा, असन्ना, शितारातिभा, अमदा, अम्बा, त्वम् परं भव्यलोकं सुतराम् 'अव । અર્થવેગ સહિત (જલદીથી) નમેલે દેવાના રૂપ લેક અથવા દેવાંગનાઓના સમૂહનાં સ્તનરૂપી પીઠિકા ઉપર શોભતા ઉજજવલ હારોમાંથી પ્રકટ થતાં કિરણો વડે કરીને કાબરચિતરાવર્ણવાળા છે ચરણકમલ જેણીનાં એવી, વિદ્યુત જેવી ઉજજવલ, મેટી તથા ચંચલ એવી કેસરાઓ વડે ઉત્કૃષ્ટ એવા કંઠવડે વિકરાલ, શોભતા, (કેઈથી) નહિ જિતાયેલ, કાન્તિવાળા, તથા બરફ અને તારાઓ જેવા ઉજજવલ સિંહને વિષે બેઠેલી, (શેભતી કેઈથી નહિ જીતાચેલી, બરફ તથા તારા જેવી ઉજજવલ) અંબિકાદેવી! શ્રેષ્ઠ તેજવાળા બે પુત્રવાળી,અવાજ માત્રથી સર્વથા નાશ કર્યો છે શત્રુઓને સમૂહ જેના વડે એવી, શોભવાના સ્વભાવવાળી, હાર જેવી ઉજજવલ, સામર્થ્ય અને કલ્યાણને આપનારી, ખિન્ન નહીં થયેલી, તીક્ષણ કરેલ (ચક્યક્તિ) પિત્તલ જેવી અતિશય કાન્તિવાળી, અભિમાન વિનાની માતા એવી તું ઉત્તમ ભવ્ય લેકેનું સારી રીતે રક્ષણ કર ! समास सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारकમાભો!–રમસેન સહ વર્તતે ગત્ તત્સ રમ, (સહૃ. . ત્રી.) સરમાં નતઃ -સમસનત, (દ. ત. પુ.) નાવિનાં નાર્થ –નાવિના (૫. ત. પુ.) નાન્નિના પુત્ર નાના-નાનારીનન, (અવ. પૂ. .) સમાનતા નાનારીગન – રમણનતના નારીગન, (વિ. પૂ. .) સરभसनतनाकिनारीजनस्य उरोजाः-सरभसनतनाकिनारीजनोरोजाः, (ष. त. पु.) Page #186 -------------------------------------------------------------------------- ________________ श्रीमहावीर जिनस्तुतिः [१५७ ] सरभसनतनाकिनारीजनोरोजाः एव पीठ्यः-सरभसनतनाकिनारीजनोरोजपीठ्यः, ( अव. पू. क.) सरभसनतनाकिनारीजनोरोजपीठीषु लुठन्तः- सरभसनतनाकिनारीजनोरोजपीठीलुठन्तः, (स. त. पृ.) ताराश्च ते हाराश्च-तारहारा, ( वि. पू. क.) सरभसनतनाकिनारीजनोरोजपीठीलुठन्तः तारहारा:-सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहाराः, (वि.पू.क.) स्फुरन्तश्चामी रश्मयश्च -स्फुरद्रश्मयः, (वि. पू. क. ) सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहाराणाम् स्फुरद्रश्मयः-सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मयः, (ष. त. पु.) सरंभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिभिः (कृते) सारे-सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारे, तृतीया तत्कृतैः' ३।१।६५, (तृ. त. पु.) अम्भसि रुढे-अम्भोरुहे, 'मूलविभु. जादयः' ५।१।१४४....क, ( उप. त. पु.) क्रमौ एव अम्भोरुहे-क्रमाम्भोरुहे, (अव.पू.क.) सरंभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारे .. क्रमाम्भोरुहे यस्याः सा-संरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहा, तत्संबोधनम्-सरमसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारकमाम्भोरुहे ! । ( स. ब. बी.) . परमवसुतराङ्गजा-परमं वसु ययोस्तौ-परमवसू, ( स. ब. बी.) अतिशयेन. परमवसू-परमवगुतरौ, 'द्वयोर्विभज्ये० ' ७।३।६... तर , अङ्गात् जातौ- अङ्गजौ, 'अजातेः पञ्चम्याः' ५।१।१७०...ड ( उप. त. पु.) परमवसुतरौ अङ्गजौ यस्याः सा-परमवसुतराङ्गजा। (स. ब. वी.) - आरावसन्नाशितारातिभारा-सम्यग् नाशितः – सन्नाशितः, आरावेण सन्नाशित:-आरावसन्नाशितः, (तृ. त. पृ.) अरातीनां भारःअरातिभारः, (ष. त. पु.) आरावसन्नाशितः अरातिभारः यया साआरावसन्नाशितारातिभारा । ( स. ब. बी.) अजिते ! -जिला अजिमा, तत्संबोधनम्-अजिते ! । (न. त.पु.) अथवा-- जितः-अजितः, तस्मिन्- अजिते । (न. त. पु. ) Page #187 -------------------------------------------------------------------------- ________________ [ १५८ ] श्री शोभनस्तुतिचतुर्विंशतिका हारतारा–हारवत् तारा-हारतारा । ( उप. पू. क.) बलक्षेमदा-बलं च क्षेमञ्च-बलक्षेमे, (इ. द्व.) बलक्षेमे ददाति बलक्षेमदा । 'आतोडोहा०' ५।१।७६...ड, . क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे--क्षणं . रुचि यस्याः सा-क्षणरुचिः, ( स. ब. बी.) क्षणरुचिवत् रुचिरा-क्षणरुचिरुचिराः, ( उप. पू. क. ) चञ्चन्त्यः सटा:-चञ्चत्सटाः, (वि. पू. क.) उरवः चञ्चत्सटा:-उरुचञ्चत्सटाः, ( वि. पू. क.) क्षणरुचिरुचिराः उरुचञ्चत्सटा:क्षणरुचिरुचिरोरुचञ्चत्सटाः, (वि. पृ. क.) क्षणरुचिरुचिरोरुचञ्चत्सटाभिः (कृतः) सङ्कट:-क्षणरुचिरुचिरोरुचञ्चत्सटासकटः, 'तृतीया०' ३।१। ६५..( तृ. त. पु. ) उत्कृष्टश्चासौ कण्ठश्च-उत्कृष्टकण्ठः, (वि. पू. क.) क्षणरुचिरुचिरोरुचञ्चत्सटासकटः उत्कृष्टकण्ठः,-क्षणरुचिरुचिरोरुचञ्चत्सटासङ्क. टोत्कृष्टकण्ठः, (वि.पू.क.) क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्टेन (कृतः) उद्भट:-क्षणरुचिरुचिरोरुचञ्चत्सटासकटोत्कृष्टकण्ठोद्भटः, तस्मिन्-क्षणरुचिरुचिरोरुचञ्चत्सटासकटोत्कृष्टकण्ठोद्भटे। 'तृतीया०' ३।१।६५...(तृ.त.पु.) ___ भव्यलोकम् - भन्यश्चासौ लोकच-भव्यलोकः, तम्-भव्यलोकम् । (वि. पू. क.) ___ गजारौ-गजानाम् अरिः-गजारिः, तस्मिन्-गजारौ । (प.त.पु.) असन्ना-न सन्ना-असन्ना । (न. त. पु.) शितारातिभा-शितं च तद् आरं च-शितारम् , (वि. पू. क.) अतिशयेन भा-अतिभा, (प्रा. त. पु.) शितावद् अतिभा यस्याः सा-शितारातिभा । ( उप. ब. बी.) नीहारतारावलक्षे-नीहाराश्च ताराश्च-नीहारताराः, (इ.इ.) नीहारतारावद् वलक्षः-नीहारतारावलक्षः, तस्मिन्-नीहारतारावलक्षे । (उप.क.) अमदा-न विद्यते मदः यस्याः सा-अमदा । ( न. ब. वी.) Page #188 -------------------------------------------------------------------------- ________________ रम्यपदभञ्जिकोपेताप्रकीर्णक स्तुति लक्षणा पणिपीयूषपयस्विनी अभ Page #189 -------------------------------------------------------------------------- ________________ ॐ ही श्री अहँ नमः ___णमो सिरिमइ-सुअ-ओहि-मणपज्जव-केवलनाणाणं नमः श्रीसिद्धि-विनय-भद्र-विलास-ॐकार-अरविन्द-यशोविजयसूरिभ्य श्री वाग्देव्यैः नमोऽस्तु श्री ज्ञानपञ्चमीस्तुतिः (स्रग्धरा) श्रीनेमिनाथपरमात्मनः पञ्चकल्याणकवर्णनात्मिकेयं स्तुतिः श्रीनेमिः पञ्चरूपत्रिदशपतिकृतप्राज्यजन्माभिषेक श्चञ्चत् पञ्चाक्षमत्तद्विरदमदभिदा-पञ्चवक्त्रोपमानः ॥ निर्मुक्तः पञ्चदेवाः परमसुखमयः प्रास्तकर्मप्रपञ्चः । कल्याणं पञ्चमीसत्तपसि वितनुतां पञ्चमज्ञानवान वः॥ अन्वय-पञ्चरूपत्रिदशपतिकृतप्राज्यजन्माभिषेकः, चञ्चत्पञ्चाक्षमत्तद्विरदमदभिदापञ्चवक्त्रोपमानः, पञ्चमज्ञानवान् . प्रास्तकर्मप्रपञ्चः, पञ्चदेह्याः निर्मुक्तः, परमसुखमयः, श्रीनेमिः वः पञ्चमीसत्तपसि कल्याणं वितनुताम् । रम्यपदभभिकाश्रीनेमिरिति-'पञ्चरूपत्रिदशपतिकृतप्राज्य जन्माभिषेकः ' पञ्चरूपाणि स्वरूपाणि, वज्रोत्क्षेपकचामत्वीजक-च्छत्रधारक-परमात्मग्राहकरूपाणि आकारा वा यस्य तेन पञ्चस्वरूपेण, "रूपं तु श्लोक शब्दयोः ॥ पशवाकारे सौन्दर्ये, नाणके नाटकादिके ॥ २९३ ॥ ग्रन्थावृतौ स्वभावे च.... इत्यनेकार्थः ( २। २९४ ) । त्रिदशपतिनां सुरेन्द्रेण, तिस्रः Page #190 -------------------------------------------------------------------------- ________________ श्रीज्ञानपञ्चमीस्तुतिः . [१६१] दशाः अवस्थाः जन्म-कौमार्य-मृत्युरूपाः येषां, “ त्रिदशा अमर्त्याः स्वाहा -स्वधाक्रतु-सुधाभुज आदितेयाः" इति हैमः (२। ८८) । तेषां पत्या स्वामिना, ” पतीन्द्र. स्वामि-नाथार्याः प्रभु-भर्तेश्वरो विभुः ईशितेनो नायकाश्च "-इति हैमः ( २। ३५९) । कृतः विहितः “डुकुंञ् करणे " (४४४ ) कृ-धातोः कर्मण्यर्थे ' तत्साप्यानाप्यात् ' (सि. ३।३।२१). इति विहितः ‘क्त-क्तवतू' (सि. ५।१।१७४) इत्यनेन च क्त-प्रत्ययो भूतः । प्राज्यः अतिशयः प्रभूतो वा, 'प्राज्यं-प्रभूत-प्रचुरं-बहुलं-बहुपुष्कलम् ॥ भूयिष्ठं-पुरुहं भूयो भूयो दनं पुरु-स्फिरम् ' इति हैमः (६।६१।६२)। जन्माभिषेकः जन्मनि जननवेलायां क्रियमाणो यो अभिषेकः स्नानक्रियाविशेषो यस्य सः । एतदखिलं पदं श्रीनेमिरित्यस्य विशेषणं ज्ञेयम् । 'चञ्चत्-पञ्चाक्ष-मत्त-द्विरद-मद भिदा-पञ्चवक्त्रोपमानः' चञ्चत्चञ्चलम् अस्थिरं वा पञ्चाक्षम्-पश्चानाम् अक्षाणाम् इन्द्रियाणां समाहारः ....पञ्चहृषीकमिति “अक्षं सौवर्चले तुल्ये हृषीके स्याद् ” इत्यनेकार्थः (२५४४) । तदेव मत्तः मायतीति मत्तः 'गत्यर्थाऽकर्मक०' (सि. ५। १।११)...क्त 'डीयश्व्यैदितः' (४।४।६१ )....इडभावश्च, व्याकुलः सन् व्याकुलीकुर्वन् “शौण्डो मत्ते च विख्याते पिप्पल्यां च भवेत् स्त्रियाम् ” इति विश्वः । तादृशो यो द्विरदः द्वौ रदौ दन्तौ यस्य तस्य हस्तिनः गजराजस्य वा, 'स्तम्बेरम द्विरद-सिन्धुर-नाग-दन्तिनो....इत्यादि हैमः (४।२८३) । भिदायां भेदने द्वैधीकरणे वा, भिद्यते अनयेति भिदा 'भिदादयः' (सि. ५।३।१०८) ...अङ्, स्त्रिय आप् च, अपाकरणमित्यर्थः, तस्यां पञ्चवक्त्रस्य पञ्च वक्त्राणि मुखानि यस्य सिंहस्य 'मुखेन Page #191 -------------------------------------------------------------------------- ________________ [ १६२ ] प्रकीर्णकस्तुतिकूलम् पादैश्च योद्धृत्वादस्य पञ्चवक्त्र इत्यभिधानं प्रसिद्धमिति यद्वा 'पचुण विस्तारे' पच्यते इति पञ्चम्, पञ्चं विस्तृतं वक्त्रम् आननं यस्य पञ्चवक्त्र इत्यपि व्युत्पत्तिरभिधाने तस्य उपमानं तुल्यता यस्य सः ‘भावाऽकों: ' (सि. ५।३।१८)...धन्, । 'पञ्चमज्ञानवान् ' केवलज्ञानी, पञ्चानां पूरणम् पञ्चमम् केवलनामकं ज्ञानं ज्ञप्ति यस्य । 'प्रास्तकर्मप्रपञ्चः ' प्रकर्षण पुनः अनुद्भवत्वेन अस्तो ध्वस्तः प्रणाशितो वा, कर्मणाम् ज्ञानावरणीय-दर्शनावरणीय-वेदनीय-मोहनीयायुर्नाम-गोत्रान्तराय-लक्षणानाम् अष्टविधकर्मणां प्रपञ्चो विस्तारो येन । 'प्रपञ्चो निप्रलम्भने ॥ १२९ ॥ विस्तारे सञ्चये चापि' इत्यनेकार्थः (३।१३०)। यदि कर्मसञ्चयो मूलतो विनष्टस्तर्हि तजन्य-शरीराधुपाधिरपि कुतः सम्भवेद् । अत एवोक्तम् ‘पञ्चदेह्याः निर्मुक्तः' पञ्चशरीरात् संत्यक्तः पञ्चानां देहांनां कायानां समाहारःपञ्चदेही-पञ्चशरीरमित्यर्थः। द्विगुकर्मधारयस्तत्पश्चात् 'द्विगोः समाहारात् ' (सि. २।४।२२)..डी, तस्याः पञ्चकायसम्बन्धात् निर्मुक्तः दूरीकृतः । श्रीनेमिनाथप्रभुणा औदारिकवैक्रियाहारकतैजसकार्मणलक्षण-पञ्चशरीराणि विमुक्तानि तत्प्रभवस्थान-नामकर्मणः क्षपितत्वादित्यर्थः । एतविशेषणद्वयस्य अनुरूपमेव तृतीयं निम्नलिखितविशेषणमवबोध्यम् । दुःखस्वरूपं यदि किश्चित् तदा देहा एव, यदि कर्माण्येव न विद्यन्ते तर्हि देहा कुतः ? यदि च देहा न सन्ति तहि दुःखस्य का वार्ता ! अत एवाने उवाच हि 'परमसुखमयः' परमं श्रेष्ठम् उच्चतमं वा प्रचुरं सुखमाहादश्चित्तप्रसन्नता वा यस्य यस्मिन् वा “प्रकृते मयट् ” (सि. ७।३। १)....मयट् । 'श्रीनेमिः' श्रिया लक्ष्म्या, 'श्री लक्ष्म्यां सरलद्रवे, ॥ १२ ॥ वेषोपकरणे वेषरचनायां मतौ गिरि । शोभा त्रिवर्गसंपत्योः....' Page #192 -------------------------------------------------------------------------- ________________ श्रीज्ञानपञ्चमी स्तुतिः [ १६३ ] पञ्चम्याः तन्नाम इत्यनेकार्थः ( १।१२।१३ ) | राज्यभोग - सुखादिक - बाह्यया चतुस्त्रिंशदतियाष्टमहाप्रातिहार्यात्मिकाभ्यन्तरया च शोभया युक्तः नेमिः अरिष्टनेमिः द्वाविंशस्तीर्थ पतिरितियावत् । 'अरिष्टनेमिस्तु नेमिः' इति हैमः ( १ । ३० ) । ' वः ' युष्माकम् । 'पञ्चमी सत्तपसि पर्वणः सति शोभने तपसि धर्मानुष्ठानविशेषे । 'तपा लोकान्तरेऽपि च ॥ चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयो:' इति मेदिनी (१७१।२४) । ' कल्याणं ' मङ्गलं कुशलं वा । ' कल्याणं हेग्नि मङ्गले' इत्यनेकार्थः ( ३ । १८६ ) । ' वितनुताम् ' विस्तारयतु विकिरतु वा । " स्तुति-पद-द्वारेण परमात्मनः पञ्चकल्याणकघटना - अवतरणं विना प्रभोः जननं कुतः ? अत एव जन्मान्तर्गतमेव च्यवनकल्याणकमवबोध्यम् । अथ 'पश्र्वरूप त्रिदशपति.... जन्माभिषेकः' इति पदेन देवाधिदेवस्य जन्मकल्याणक - मवगम्यम् । संयममृते सम्पूर्णतया पञ्चेन्द्रिय निगृहो दुष्करोऽत एव..... चञ्चत्पञ्चाक्षमत्त.... पञ्चवक्त्रोपमान:' इति पदं दीक्षा कल्याणकवाचकमिति । लोकालोकप्रकाशककेवलज्ञानोत्पत्तिश्च तुर्यकल्याणकम् - ततु 'पञ्चमज्ञानवान्' इत्येतेंन पदेनावगम्यम् । अथ घात्यघाति - कर्मक्षयेणैव पञ्चकायविनाशस्तेनैव च परमसुखप्राप्ति र्भवति अत उक्तम् अखिलं तृतीयचरणम् 'निर्मुक्तः पञ्चदेयाः परमसुखमयः प्रास्तकर्मप्रपञ्चः ' इति लक्षणम्.... तदेव निर्वाणावाप्तिरूपं - पञ्चमकल्याणकं गमयतीति पाञ्च कल्याणकिकी भावना । .... अस्यां स्तुतौ स्रग्धराच्छन्दः नैर्यानां त्रयेण त्रिमुनियुतियुता स्रग्धरा कीर्तितेयम् ॥ इति वृत्तरत्नाकरे | ८ અ—પાંચ રૂપદ્વારા ઇન્દ્રવર્ડ કરાયા છે માટા જન્માભિષેક જેના તેવા, ચ'ચલ ( વિલાસ કરતી ) પાંચ ઇન્દ્રિયારૂપી મદોન્મત્ત હાથીના મદને ભેદવામાં સિંહની ઉપમાવાળા, પાંચ ( પ્રકારના ) Page #193 -------------------------------------------------------------------------- ________________ [ १६४] प्रकीर्णकस्तुतिकूलम् દેહથી સંપૂર્ણ પણે મુક્ત થયેલ, અતિશય રીતે દૂર કરી છે (नIA ४२।यो ) भने विस्तार सेना 43 मेवा, (मने तेथी ०४) અત્યંત શ્રેષ્ઠ સુખવાળા અને પાંચમાં જ્ઞાનવાળા શ્રી નેમિનાથ પ્રભુ તમારા પંચમીના સુંદર તપને વિષે કલ્યાણને વિસ્તાર કરે... समास श्रीनेमिः-श्रिया युक्तः–श्रीयुक्तः, (तृ. त. पु.) श्रीयुक्तः नेमिः-श्रीनेमिः । (म. प. लो. क.) पञ्चरूपत्रिदशपतिकृतप्राज्यजन्माभिषेकः-पञ्चानां . रूपाणां समाहारः-पञ्चरूपम् , (द्विगु. क.) तिस्रः दशा येषां ते-त्रिदंशाः, ( स. व. वी.) त्रिदशानां पतिः-त्रिदशपतिः, (ष. त. पु.) जन्मनि कृतःजन्मकृतः, ‘क्तेन' ३।१।९२... ( स. त. पु.) जन्मकृतः अभिषेकःजन्माभिषेकः, (म. प. लो. क. ) प्राज्यः जन्माभिषेकः-प्राज्यजन्माभिषेकः, ( वि. पू. क.) त्रिदशपतिना कृतः-त्रिदशपतिकृतः, (तृ. त. पु.) त्रिदशपतिकृतः प्राज्यजन्माभिषेकः-त्रिदशपतिकृतप्राज्यजन्माभिषेकः, (वि. पू. क.) पञ्चरूपेण त्रिदशपतिकृतप्राज्यजन्माभिषेकः यस्य सः-पञ्चरूपत्रिदशपतिकृतप्राज्यजन्माभिषेकः । ( व्य. व. बी.) चञ्चत्पश्चाक्षमत्तद्विरदमदभिदापञ्चवक्त्रोपमान: - पञ्चानाम् अक्षाणाम् समाहारः-पञ्चाक्षम् , (द्विगु.क.) चञ्चत् च तद् पञ्चाक्षम् च-चञ्चत्पञ्चाक्षम्, (वि. पू. क.) द्वौ रदौ यस्य सः-द्विरदः, ( स. ब. बी.) मत्तः द्विरदः-मत्तद्विरदः, (वि.पू.क.) चश्चत्पञ्चाक्षम् एव मतद्विरदः-चञ्चत्पञ्चाक्षमत्तद्विरदः, (अव. पू.क.) चञ्चत्पञ्चाक्षमत्तद्विरदस्य मदः- चञ्चत्पश्चा. क्षमत्तद्विरदमदः, (प. त. पु. ) चञ्चत्पञ्चाक्षमत्तद्विरदमदस्य भिदाचञ्चपञ्चाक्षमत्तद्विरदमदभिदा, ‘कृति ' ३।१।७७ (प. त. पु.) पञ्च Page #194 -------------------------------------------------------------------------- ________________ श्रीज्ञानपंचमीस्तुति: वक्त्राणि यस्य सः-पञ्चवक्त्रः, ( स. ब. बी.) पञ्चवक्त्रस्य उपमानं-पञ्चवक्त्रोपमानम्, (प.त. पु.) चञ्चत्पञ्चाक्षमत्तद्विरदमदभिदायां पञ्चवक्त्रोपमानं यस्यः सः-चञ्चत्पञ्चाक्षमत्तद्विरदमदभिदापञ्चवक्त्रोपमानः । ( व्य. ब. बी.) निर्मुक्त:-निःशेषेण मुक्तः-निर्मुक्तः । ( गति. त. पु.) .पञ्चदेह्याः–पञ्चानां देहानां समाहारः-पञ्चदेही, तस्याः-पञ्चदेह्याः । ( द्विगु. क.) परमसुखमयः-परमं च तद् सुखं च-परमसुखम् , 'सन्महत्०' ३।१।१०७...( वि. पू. क. ) परमसुखं प्रचुरं यस्मिन् सः-परमसुखमयः । प्रास्तकर्मप्रपञ्चः-कर्मणां प्रपञ्चः-कर्मप्रपञ्चः, (प. त. पु.) प्रकर्षण अस्त:-प्रास्तः, (गति. त. पु.) प्रास्तः कर्मप्रपञ्चः येन सःप्रास्तकर्मप्रपञ्चः । ( स. ब. व्री.) __ पञ्चमीसत्तपसि-सच्च तद् तपश्च-सत्तपः, 'सन्महत्०' ३।१ ..।१०७ (वि. पू. क.) पञ्चम्याः सत्तपः-पञ्चमीसत्तपः, तस्मिन्-पञ्चमीसत्तपसि । (ष. त. पु.) पञ्चमज्ञानवान्–पञ्चानां पूरणम्-पञ्चमम्, ‘नो मट्' ७।१।१ . ५९....मद, पञ्चमं ज्ञानं–पञ्चमज्ञानम्, (वि. पू. क.) पञ्चमज्ञानमस्ति यस्य–पञ्चमज्ञानवान् । 'तदस्या० ' ७।२।१...मतु । वीतराग-विसरो विधुवदिति विवेविच्यते... संप्रीणन् सच्चकोरान् शिवतिलकसमः कौशिकानन्द(न्दि)मूर्तिः, - पुण्याब्धि-प्रीतिदायी सितरूचिरिव यः ।। स्वीयगोभिस्तमांसि । Page #195 -------------------------------------------------------------------------- ________________ [ १६६ ] प्रकीर्णकस्तुतिकूलम् सान्द्राणि ध्वंसमानः सकलकुवलयोल्ला समुच्चैश्चकार, ज्ञानं पुष्याजिनौघः स तपसि भविनां पञ्चमीवासरस्य ॥ २ ॥ अन्वयः-यः ( जिनौषः) सितरूचिः इव सच्चकोरान् सम्प्रीणन् शिवतिलकसमः, कौशिकानन्द-(न्दि)मूर्तिः, पुण्याब्धि-प्रीतिदायी, स्वीयगोभिः सान्द्राणि तमांसि ध्वंसमानः, सकलकुवलयोल्लासम् उच्चैश्चकार सः जिनौधः भविनां पञ्चमीवासरस्य तपसि ज्ञानं पुष्यात् । संप्रीणनिति-'य:' निम्नोक्तस्वरूपी जिनौघः, “सितरूचिः' सिता श्वेता शुक्ला वा रुचिः कान्ति यस्य चन्द्रमाः इव शशिवदित्यर्थः । कया रीत्या ? 'सचकोरान्' चन्द्रपक्षे-सतः शोभनांश्चकोरान् प्रियचन्द्रचन्द्रिकान्-तन्नामकपक्षिविशेषान् वा । जिनौघपक्षे-सतः सजनान् एव चकोरान् " सन् साधौ धीर-शस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्व्युमयोः स्त्रियाम्" इति मेदिनी ( ५९।६८-६९) । 'संप्रीणन्' समाह्लादयन् । पुनः किंभृतः ? 'शिवतिलकसमः' शशिपक्षे-शिवस्य महादेवस्य, जिनजातपक्षे तु शिवस्य मोक्षस्य, तिलकेन ललाटभूषणेन समस्तुल्यः । “शिवो योगान्तरे वेदे गुग्गुलौ वालुके हरे । पुण्डरीक-दुमें कीले " इत्यनेकार्थः (२।५२६) । “ तिलकोऽश्वद्रमभिदोः पुण्डके तिलकालके" ॥ ४५ ॥ इत्यनेकार्थः (३।४५)। हरस्य जटाया उपरिष्टाञ्चन्द्रस्तिलक इव प्रतिभातीत्यतः, सिद्धभगवन्तः तु सिद्धशिलायां लोकाग्रभागे स्थितत्वात् शिवतिलकसमः इति यथार्थम् । अथ किं लक्षणः ? 'कौशिकानन्द (न्दि)मूर्तिः' शितांशुपक्षे-कौशिकाः घृकाः तन्ना Page #196 -------------------------------------------------------------------------- ________________ श्रीज्ञानपञ्चमी स्तुतिः [ १६७ ] मकपक्षिविशेषाः वा, विभुव्रजपक्षे तु कौशिका इन्द्राः " कौशिकशक्रघूकयोः " ॥ २८ ॥ इत्यनेकार्थः ( ३।२८ ) । तान् आनन्दयतीत्येवंशीला ( आनन्दिनी ) मूर्तिः प्रतिकृतिः स्वरूपं वा यस्य । 'मूर्तिः पुनः प्रतिमायां काय- काठिन्ययोरपि ' इत्यनेकार्थः ( २) १८५ ) । 'कौशिका नन्दमूर्तिः' इत्यपि पाठोऽस्ति तद्वृत्तिस्त्वेवम् - कौशिकानां निराटानां शक्राणां च आनन्दा मूर्ति र्यस्येत्यन्वयः । अपि चैष कीदृश: ? 1 पुण्याब्धिप्रीतिदायी ' विभाकरपक्षे - पुण्यस्य पवित्रस्य अब्धेः ( आपः धीयन्ते यत्र तस्य) समुद्रस्य, प्रभुपतिपक्षे तु-पुण्यं 'पुणत् शुभे' (१३६९) पुणतीति पुण: ' नाम्युपान्त्य ० ' ( सि. ५।१।५४ ) इति कः, तत्र साधुः " तत्र साधौ ” ( सि. ७|१|१५ ) इति यः सुकृतं " शुभकर्म वा " पुण्यं तु सुन्दरे । सुकृते पावने धर्मे " इत्यनेकार्थः । (२।३६२) तदेव अब्धिः सागरस्तस्य प्रीतिम् आनन्दं ददाति यच्छतीत्येवंशीलः । पुनश्च किं विशिष्टः १ 'स्वीयगोभिः सान्द्राणि तमांसि ध्वंसमानः 'रंजनी पंतिपक्षे - स्वीयस्य निजस्य गोभिः किरणैः जिनौघपक्षे - स्वीयस्य आत्मीयस्य गोभिः वाणीभिः सान्द्राणि निरन्तराणि (जनानां ) तमांसि अन्धकाराणि पापानि अज्ञानानि वा ध्वंसमानः दूरीकुर्वन् विनाशयन्नित्यर्थः । " गौः स्वर्गे च बलीवर्दे रश्मौ च कुलिशे पुमान् । स्त्री सौरभेयी दृग्वाणदिग्वाग्भूष्वप्सु भूम्नि च । इति विश्वमेदिन्यौ ( २५।१ ) ' तमो राहौ गुणे पापे ध्वान्ते इत्यनेकार्थः ( २५६८ ) । स तु कीदृग् ? ' सकलकुवल योल्लासम् ' सकलानि समस्तानि कुवलयानि ( को: पृथ्व्याः वलयानि कङ्क " Page #197 -------------------------------------------------------------------------- ________________ [ १६८] प्रकीर्णकस्तुतिकूलम् णानि इव शोभाकरत्वात् ) कुमुदानि चन्द्रविकासिकमलानि वा तेषाम् जिनव्रजपक्षे तु सकलं कोः मह्याः वलयं मण्डलम् तस्य "कुर्वसुमती मही" इति हैमः (९३६) । उल्लासं विकासनं प्रमोदं वा उच्चैश्चकार अतिशयेनावर्धयत् वृद्धिकृतवान् वा । सः 'जिनौधः' जिनानां रागद्वेषजेतृत्वात् वीतरागाणाम् ओषः ऊह्यते वहति वा ओघः, 'न्यद्गमेघादयः' (सि. ४।१११२) इति साधुः, जिनसमूहः । 'ओघो वेगे जलस्य च । वृन्दे परम्परायां द्रुतनृत्योपदेशयोः' इति मेदिनी (२६।२-३)। 'भविनां' भवः संसारोऽस्ति येषां तेषां भावुकानां संसारिजीवानां वा । 'तपसि' अनुष्ठानविशेषे, । 'ज्ञानं' प्रबोधं । 'पुष्यात् ' पुष्टि कुर्यात् । –२ (नेश्वर स तना सभू ) ( ना रेम ચન્દ્રપક્ષે-સુંદર ચકેર પક્ષીઓને ખુશ કરતે, મહાદેવના તિલક સરખે, ઘુવડને આનંદ આપવાના સ્વરૂપવાળો, પવિત્ર સમુદ્રને પ્રીતિ આપવાના સ્વભાવવાળે, પોતાના કિરણેથી ગાઢ અંધકારને નાશ કરતે, સમસ્ત ચંદ્રવિકાશી કમલેના ઉલ્લાસને પ્રબલ કર્યો છે એવા) ચંદ્રની જેમ સજજનરૂપી ચકરને પ્રમુદિત કરતે, મેક્ષને વિષે તિલક સમાન, ઈન્દ્રને આનંદ આપવાના સ્વભાવવાળુ સ્વરૂપ છે જેનું એ, સુકૃતરૂપી સમુદ્રને હર્ષ આપનાર, પિતાની વાણીવડે નિબિડ પાપને નાશ કરે, સમસ્ત પૃથ્વીમંડલને વિષે ઉલ્લાસને પ્રબલ કર્યો છે એવો તે જિનેશ્વરદેવને સમૂહ પ્રાણીઓનાં પાંચમનાં તપને विषे ज्ञानने पुट ४२... समास-चन्द्रपक्षे सच्चकोरान्–सन्तश्चामी चकोराश्च-सच्चकोराः, तान्-सच्चकोरान् । 'सन्महत्० ' ३।१।१०७ ( वि. पू. क.) . Page #198 -------------------------------------------------------------------------- ________________ भोज्ञानपञ्चमीस्तुतिः [ १६९] शिवतिलकसम :-तिलकेन समः-तिलकसमः, ऊनार्थ०' ३।१।६७ (तृ. त. पु.) अथवा-तिलकस्य समः-तिलकसमः, (ष. त. पु.) शिवस्य तिलकसमः-शिवतिलकसमः । (प. त. पु.) ___कोशिकानन्दिमूर्तिः-आनन्दयतीत्येवंशीला-आनन्दिनी, कौशिकानाम् आनन्दिनी-कौशिकानन्दिनी, (ष. त. पु.) कौशिकानन्दिनी मूर्तिः यस्य सः-कोशिकानन्दिमूर्तिः । ( स. ब. बी.) पुण्याब्धिप्रीतिदायी-आपः धीयन्ते यस्मिन्-अब्धिः, 'व्याप्यादाधारे: ' ५।३।८८...कि, (उप. त. पु.) पुण्यश्चासौ अब्धिश्च-पुण्याब्धिः, ( वि. पू. क.) प्रीतिं ददातीत्येवंशील:-प्रीतिदायी, (उप. त. पु.) 'अजातेः शीले' ५।१।१५४...णिन् , पुण्याब्धेः प्रीतिदायी-पुण्याब्धिप्रीतिदायी । (प. त. पु.) . स्वीयगोभिः-स्वस्य इमाः-स्वीयाः, 'तस्येदम् ' ६।३।१६० ना सूचनी 'दोरीय:' ६।३।३२....ईय, स्वीयाश्चामी गावश्च-स्वीयगावः, तैः स्वीयगोभिः । (वि: पू. कं.) सकलकुवलयोल्लासम्—सकलानि च तानि कुवलयानि चसकलकुवलयानि, (वि. पू. क.) सकलकुवलयानाम् उल्लासः-सकलकुवलयोल्लासः, तम्-सकलकुवलयोल्लासम् । (प. त. पु.) . जिनौघपक्षे सच्चकोरान्–सन्तः एव चकोराः-सच्चकोराः, तान् -सच्चकोरान् । ( अयः पू. क.) । . शिवतिलकसमः-तिलकस्य समः-तिलकसमः, (प. त. पु.) शिवस्य तिलकसम:-शिवतिलकसमः । (ष. त. पु.) कौशिकानन्दिमूर्तिः-कौशिकानाम् आनन्दिनी-कौशिकानन्दिनी, (ष. त. पु. ) कौशिकानन्दिनी मूर्तिः यस्य सः-कौशिकानन्दिमूर्तिः । ( स. व. बी.) Page #199 -------------------------------------------------------------------------- ________________ [ १७० ] प्रकीर्णकस्तुतिकूलम् पुण्याब्धिप्रीतिदायी-पुण्यम् एव अब्धिः-पुण्याब्धिः, (अव.पू.क.) प्रीतिं ददातीत्येवंशीलः-प्रीतिदायी, (उप. त. पु.) पुण्याब्धेः प्रीतिदायी -पुण्याब्धिप्रीतिदायी । (प. त. पु.) सितरुचि :-सिता रुचिः यस्य सः-सितरुचिः । ( स. व. वी) स्वीयगोभि :-स्वस्य इमाः-स्वीयाः, स्वीयाः गावः- स्वीयगावः, ताभि:-स्वीयगोभिः । ( वि. पू. क.) सकलकुवलयोल्लासम्--कोः वलयम्-कुवलयम्, (घ. त. पु.). सकलं कुवलयं-सकलकुवलयम्, (वि. पू. क.) सकलकुवलयस्य उल्लासःसकलकुवलयोल्लासः, तम्-सकलकुवलयोल्लासम् । (प. त. पु.) जिनौष :-जिनानाम् ओघः-जिनौषः । (प. त. पु.) पञ्चमीवासरस्य-पञ्चम्याः वासरम् - पञ्चमीवासरम्, तस्यपञ्चमीवासरस्य । (प. त. पु.) नांध पुस्तिमा प्रथम य२५नु मन्त्५५६ “कौशिका. नन्दिमूर्तिः"ने स्थान “कौशिकानन्दमूर्तिः "मे प्रमाणे ५४ पण छे ત્યાં અર્થ તે સરખે જ રહેશે પણ સમાસમાં અલ્પ તફાવત પડે छे ते मा प्रमा- कौशिकानन्दमूर्तिः-आनन्दयतीति-आनन्दा (आ+ नन्द्+अच्+आप्) 'अच्' ५।१।४९....अच् । कौशिकानाम् आनन्दाकौशिकानन्दा । (प. त. पु.) कौशिकानन्दा मूर्तिः यस्य सः-कौशिकानन्दमूर्तिः । (स. ब. बी.) Page #200 -------------------------------------------------------------------------- ________________ श्रीज्ञानपञ्चमीस्तुतिः [ १७१ ] अथ जिनागमं पीयूषसमोपमीकुर्वन्नाहपीत्वा नानाभि(वि)धार्थाऽमृतरसमसमं यान्ति यास्यन्ति जग्मुजीवा यस्मादनेके विधिवदमरतां प्राज्यनिर्वाणपुर्याम् ॥ यात्वा देवाधिदेवागमदशमसुधाकुण्डमानन्दहेतुस्तत् पञ्चम्यास्तपस्युद्यतविशदधियां • भाविनामस्तु नित्यम् ॥ ३ ॥ ____ अन्वय-यस्माद् अनेके जीवाः असमं नानाभि-(वि)धार्थाऽमृतरसं विधिवत् पीत्वा प्राज्यनिर्वाणपुर्यो यात्वा अमरतां जग्मुः यान्ति यास्यन्ति तत् देवाधिदेवागमदशमसुधाकुण्डं पञ्चम्याः तपसि उद्यतविशदंधियां भाविनां नित्यम् आनन्दहेतुः अस्तु । पीत्वेति....'यस्माद्' जिनप्रणीतसिद्धान्ताद्। 'अनेके' न एके अपि तु : बहवः, 'जीवाः' संसारिणः, “ जीवः स्यात्रिदशाचार्य, द्रुमभेदे. शरीरिणि। जीवितेऽपि च " इत्यनेकार्थः (२।५१०)। 'असमम् ' न विद्यते समस्तुल्यो यस्य तम् अद्वितीयमसाधारण वा । 'नानाभि-(वि)धार्थामृतरसम् ' नाना बहुप्रकारा विविधा वा, “ नाना विनोभयानेकार्थेषु" इत्यनेकार्थः (७३२) । अमिधा नामधेयानि येशं तर. वाच्या विषया वा “ अर्थों हेतौ प्रयोजने ॥ २०८ ॥ निवृतौ विष वाच्ये प्रकार द्रव्य-वस्तुपु" इत्यनेकार्थः (२।२०८।९)। यद्वा न ना अनेके विधाः प्रकाराः येषां तेर्थाः, त एवामृतस्य सुधायाः "अमृतं यज्ञशेषेऽम्बु-सुधामोक्षे-ध्वयाचिते इत्यनेकार्थः ( २।२२.)। रसः आस्वादः तम् । Page #201 -------------------------------------------------------------------------- ________________ [१७२ ] प्रकीर्णकस्तुतिकूलम् 'विधिवत् ' विधिना इव आगमोक्तरीत्येत्यर्थः । ‘पीत्वा' पानं कृत्वा आचम्य वा । 'प्राज्यनिर्वाणपुर्याम् ' प्राज्यायां महत्यां निर्वाणस्य शर्मणः मोक्षस्य वा, पुर्यां नगर्याम् । 'यात्वा' गत्वा प्राप्य वा। 'अमरताम्' भ्रियते इति मरः मृत्युः न मरः अमरः मृत्यभावस्तस्य भावोऽमरता मृत्युरहितता ताम् । 'जग्मुः' प्राप्नुवन् " गत्यर्थाः प्राप्त्यर्थाः" इति वचनात् गम्धातुः प्रापणार्थोऽत्र बाध्यः । ' यान्ति' प्राप्नुवन्ति । ‘यास्यन्ति' प्राप्स्यन्ति । 'तत्' पूर्वोक्तामृतरसभृतम् । 'देवाधिदेवागमदशमसुधाकुण्डम्' देवाधिदेवेन हरिहरादिदेवानाम् अधिकः उत्कृष्टः देवस्तेन अधिदेवेन तीर्थकृद्भगवता प्रोक्तो य आगमः सिद्धान्तः समयो वा “आगमस्त्वागतौ शास्त्रे" इत्यनेकार्थः (३।४५३ ) । स एवं दशमं नवामृतरसस्य कुण्डानि पाताले प्राक् प्रकटितानि इति श्रुतिः अत एव एतच्छास्त्रं दशमसुधाकुण्ड मिति कथितम् । सुधायाः अमृतस्य कुण्डम् द्रहविशेषः . जलाधारो वा । 'पञ्चम्याः तत्पर्व विशेषस्य। 'तपसि' अनुष्ठानविशेषे। 'उद्यतविशदधियाम् ' उद्यता तत्परा तपस्करणशीला वा, विशदा निर्मला धी मति येषां तेषां । " विशदः शुचिः," इति हैमः (६।२८)।" "बुद्धिर्मनीषा धीषणा धीः प्रज्ञा शेमुषी मतिः।" इत्यमरः (१।५।१)। 'भाविनाम्' भावुकानां भव्यजीवानां वा । 'नित्यम् ' सततं निरन्तरं वा । 'आनन्दहेतुः' आनन्दस्य : प्रमोदस्य हर्षस्य वा, हेतुः कारणम् । “ निमित्ते कारणं हेतुः बीजं योनि निबन्धनम् ॥ १४९ ॥ निदानम्" इति हैमः (६।१४९)। 'अस्तु' भवतु भूयाद् वा । Page #202 -------------------------------------------------------------------------- ________________ श्रीशानपञ्चमीस्तुतिः [ १७३] અર્થ–જેમાંથી અનેક જ અસાધારણ એવા વિવિધ પ્રકારના અર્થરૂપી અમૃતરસનું વિધિપૂર્વક પાન કરીને મહાન્ મુક્તિનગરીને વિષે જઈને અમરતાને પ્રાપ્ત કરી છે પ્રાપ્ત કરે છે અને પ્રાપ્ત કરશે તે દેવાધિદેવના આગમરૂપી દશમે અમૃતકુંડ પંચમીના તપને વિષે તત્પર થયેલી નિર્મલબુદ્ધિવાળા ભવ્યજનેને હંમેશા मानना तुभूत थामी... समास नानाविधार्थामृतरसम्-नाना विधाः येषां ते-नानाविधाः, ( स. ब. बी.) नानाविधाश्चामी अर्थाश्च-नानाविधार्थाः, (वि. पू. क. ) अमृतस्य रसः-अमृतरसः, (पं. त. पु.) नानाविधार्था एव अमृतरसःनानाविधार्थामृतरसः, तम्-नानाविधार्थामृतरसम् । ( अव. पू. क.) असमम्--न समः-असमः, तम्-असमम् । ( न. त. पु.) .अनेके- न एके-अनेके। ( नः त. पु.) प्राज्यनिर्वाणपुर्याम्-निर्वाणस्य पुरी-निर्वाणपुरी, (ष. त. पु.) प्राज्या निर्वाणपुरी-प्राज्यनिर्वाणपुरी, तस्याम्-प्राज्यनिर्वाणपुर्याम् । (वि.पू.क.) देवाधिदेवागमदशमसुधाकुण्डम् - अधिकः देवः – अधिदेवः, (प्रा. त. पु.) देवेषु, अधिदेवः-देवाधिदेवः, ( स. त. पु.) देवाधिदेवस्य आगमः-देवाधिदेवागमः, (ष. त. पु.) यद्वा देवाधिदेवेन प्ररूपितः -देवाधिदेवप्ररूपितः, (तृ. त. पु. ) देवाधिदेवप्ररूपितश्चासौ आगमश्चदेवाधिदेवागमः, (म. प. लो. क. ) सुधायाः कुण्डम् - सुधाकुण्डम् , (ष. त. पु.) दशानां पूरणम्-दशमम् , 'नो मट' ७।१।१५९.... मट्, दशमं च तद् सुधाकुण्डं च-दशमसुधाकुण्डम् , (वि. पू. क.) देवाधिदेवागमः एव दशमसुधाकुण्डम्-देवाधिदेवागमदशमसुधाकुण्डम् । . ( अव. पू. क.) Page #203 -------------------------------------------------------------------------- ________________ . [ १७४ ] प्रकीर्णकस्तुतिकूलम् आनन्दहेतुः-आनन्दस्य हेतुः-आनन्दहेतुः । (प. त. पु.) उद्यतविशदधियाम्-उद्यता विशदा धियः येषां ते-उद्यतविशदधियः, तेषाम्-उद्यतविशदधियाम् । (स. ब. व. वी. ) नध-'नानाभिधार्थामृतरसम् ' प्रमाणे ५५५ ५। छ. नाना अभिधा येषां ते-नानामिधाः। अभिधा-नाम-विविधा२ना नाम अर्था३पी अमृतरस... श्रीनेमिनाथचरणसेविकाऽम्बिकादेव्यै प्रार्थना.... स्वर्णाऽलङ्कारवल्गन्मणिकिरणगणध्वस्तनित्यान्धकारा, हुङ्कारारावदूरीकृतसुकृतिजनवातविघ्नप्रचारा । . देवी श्रीअम्बिकाख्या जिनवरचरणाम्भोजभृङ्गोसमांना पञ्चम्यह्नस्तपोऽर्थं वितरतु कुशलं धीमतां सावधाना ॥४॥ अन्वय-स्वर्णालङ्कारवल्गन्मणिकिरणगणध्वस्तनित्यान्धकारा, हुकारारावदूरीकृतसुकृतिजनावातविघ्नप्रचारा, जिनवरचरणाम्भोजभृङ्गीसमाना, सावधाना, श्रीअम्किारव्या देवी धीमतां पञ्चम्यह्नः तपोऽर्थ कुशलं वितरतु... स्वर्णेति.... ' स्वर्णालङ्काखल्गन्मणिकिरणगणध्वस्तनित्यान्धकारा' स्वर्णस्य सुवर्णस्य तन्नामोत्तमधातुविशेषस्य वा, “स्वर्ण -हेम-हिरण्य-हाटक-वमन्यष्टापदं काञ्चनं कल्याणं कनकं महारजतरैगाङ्गेयरुक् ॥ १०९ ॥ इति हैमः (४।१०९ ) । अलङ्कारेषु अलक्रियन्ते एभिः अलङ्काराः कटककेयूरादयस्तेषु आभरणेषु वल्गन्तः विलसन्तः ये मणयः रत्नानि “ मणिस्त्वजागलस्तने Page #204 -------------------------------------------------------------------------- ________________ श्रीज्ञानपञ्चमीस्तुतिः . [ १७५ ] ॥ १४८ ॥ मेढ़ाग्रेऽलिअरे रत्ने" इत्यनेकार्थः । (२।१४८ ) ॥ १४८ ॥ तेषां किरणानाम् अंशूनां रश्मीना वा गणेन समूहेन ध्वस्तं परास्तं. दूरीकतं वा नित्यं सततं वाढं वा अन्धकार तमः यया सा... हेममयभूषणविराजद्रत्नांशुव्रजास्ततमाः इत्यर्थः । पुनरपि सा कीदृशी ? ' हुङ्कारारावदूरीकृतसुकृतिजनवातविघ्नप्रचारा' हुमेव...हुङ्कारः, "वर्णाऽव्ययात् स्वरूपे कारः" (सि. ७।२।१ ५६) तस्य तमामंशब्द विशेषस्य आरावेण ध्वनिना " वो नादः स्वनिर्घोषः संव्याङ्झ्यो राव आरवः" इति हैमः (६॥३६) । दूरी कृतः प्रणाशितोऽपगमितो वा सुकृतिनां शोभनं कृतं कार्यमस्ति येषां तेषां पुण्यशालिना धन्यानां वा “ सुकृती पुण्यवान् धन्यः" इति हैमः (३।१५३) । जनानां लोकानां वातस्य समूहस्य " सन्दोहः समुदाय-राशिविसरवाताः कलापो व्रजः" इति हैमः (.६४७) । ये विघ्ना उपद्रवाः तेषां प्रचारो विस्तारो यया सा .....हुँ हुम् इति शब्देन पुण्यशालिजनगणस्य विघ्नविस्तारं विनाशिकेत्यर्थः । अपि स्या किं लक्षणा ? जिनवरचरणाम्भोजभृङ्गीसमाना' जिनेषु सामान्यकेवलिभगवत्सु वरः उत्तमः प्रधानो वा तीर्थकृद् अर्हन् वा तस्य श्रीनेमिनाथप्रभोः चरणौ पादौ एव अम्भसि जायेते स्म अम्भोजे कमले तयोः भृङ्गया भ्रमर्या समाना तुल्येतियावत्...यथा पुष्पपरागासक्ता भ्रमरी तथैव श्रीमन्नेमिनाथक्रमकजासक्तेयम् अम्बिकादेवीत्यर्थः । 'सावधाना' अवधानेन समाधानेन सह वर्तते या सा सावधाना समाधिसमेत्ता एकाग्रचित्ता वेत्यर्थः । श्रीअम्बिकाख्या' श्रिया शोभया ऐश्वर्येण वा युक्ता अम्बिका अम्बा Page #205 -------------------------------------------------------------------------- ________________ [ १७६] प्रकीर्णकस्तुतिकूलम् श्रीनेमिनाथार्हच्छाशनसेविका वा आख्या अभिधानं यस्याः सा । 'देवी' सुरी । तत्स्वरूपम् अत्रैव पुस्तके अष्टाशीतितमश्लोकात् (२२।४) ज्ञेयम् । 'धीमताम्' धीर्बुद्धिरस्ति येषां तेषां मतिमताम् प्रज्ञाशालिनां वा । 'पञ्चम्यह्नः' पञ्चमीवासरस्य । 'तपोऽर्थम् । तपसे विशिष्टाराधनाय इदम् । 'कुशलम् ' क्षेमं भद्रं वा । वितरतु' प्रददातु विस्तारयतु वा । ' અર્થ–સુવર્ણનાં આભૂષણોને વિષે વિલાસ કરતાં મણિઓનાં કિરણેનાં સમૂહવડે નાશ કરાયો છે સતત અંધકારને વડે એવી, હુંકારના અવાજવડે દૂર કરાયા છે પુણ્યશાલીઓના સમૂહનાં વિદનનાં પ્રચાર (વિસ્તાર) જેણીવડે એવી, જિનેશ્વરદેવનાં ચરણરૂપી કમલને વિષે ભ્રમરી સમાન એવી, શ્રી અંબિકા નામની દેવી બુદ્ધિશાલીએનાં પંચમદિવસના તપને માટે કલ્યાણને આપે. समास- . . स्वर्णालङ्कारवल्गन्मणिकिरणगणध्वस्तनित्यान्धकारा- स्वर्णस्य अलकारा:-स्वर्णालक्काराः, (प.त.पु.) स्वर्णालक्कारेषु वल्गन्तः-स्वर्णालङ्कारवल्गन्तः, (स.त.पु.) स्वर्णालक्कारवल्गन्तः मणयः स्वर्णालक्कारवल्गन्मणयः (वि.पू.क.) स्वर्णालङ्कारवल्गन्मणीनां किरणाः-स्वर्णालङ्कारवल्गन्मणिकिरणाः, (ष.त.पु.) स्वर्णालङ्कारवल्गन्मणिकिरणानां गण:-स्वर्णालङ्कारवल्गन्मणिकिरणगणः, (प.त.पु.) स्वर्णालङ्कारवल्गन्मणिकिरणगणेन ध्वस्तम्-स्वर्णालङ्कारवल्गन्मणिकिरणगणध्वस्तम् , (तृ. त. पु. ) स्वर्णालकारवल्गन्मणिकिरणगणध्वस्तं नित्यम् अन्धकारं यया सा- स्वर्णालङ्कारवरगन्मणिकिरणगणध्वस्तनित्यान्धकारा । ( स. ब. ब. बी.) हुङ्कारारावदूरीकृतसुकृतिजनवातविघ्नप्रचारा- हुमेव- हुक्कारः, हुकारश्चासौ आरावश्च-हुकारारावः, (वि. पू. क.) अदूर दूरं क्रियते स्मदूरीकृतः, (गति. त. पु.) हुक्कारारावेण दूरीकृतः-हुँक्कारारावदूरीकृतः, Page #206 -------------------------------------------------------------------------- ________________ श्रीज्ञानपञ्चमीस्तुतिः [१७७ ] (तृ. त. पु.) सुकृतमस्ति येषां-सुकृतिनः, अतोऽनेक०' ७।२।६.... इन् , सुकृतिनश्वामी जनाश्च-सुकृतिजनाः, (वि. पू. क.) सुकृतिजनानां व्रातः -सुकृतिजनव्रातः, (ष. त. पु.) विघ्नस्य प्रचारः-विघ्नप्रचारः, (ष. त. पु.) सुकृतिजनवातस्य विघ्नप्रचारः-सुकृतिजनवातविघ्नप्रचारः, (ष. त. पु.) हुक्कारारावदूरीकृतः सुकृतिजनबातविघ्नप्रचारः यया साहुक्कारारावदूरीकृतसुकृतिजनवातविघ्नप्रचारा। ( स. ब. वी.) श्रीअम्बिकाख्या-श्रिया युक्ता-श्रीयुक्ता, (.तृ. त. पु.) श्रीयुक्ता अम्बिका-श्रीअम्बिका, (म. प. लो. क.) श्रीअम्बिका आख्या यस्याः सा-श्रीअम्बिकाख्या । ( स. व. बी.) .. जिनवरचरणाम्भोजभृङ्गीसमाना-जिनेषु वरः-जिनवरः, (स.त.पु.) चरणे एव अम्भोजे-चरणाम्भोजे, ( अव. पू. क.) जिनवरस्य चरणाम्भोजे जिनवरचरणाम्भोजे, (प.त.पु.). भृङ्ग्याः समाना-भृङ्गीसमाना, (प.त.पु.) जिनवरचरणाम्भोजयोः भृङ्गीसमाना-जिनवरचरणाम्भोजभृङ्गीसमाना ।(स.त.पु.) __ पञ्चम्यह्नः-पञ्चम्याः अहः-पञ्चम्यहः, तस्य-पञ्चम्यहः । (प.त.पु.) तपोऽर्थम् :-तपसे इदम्-तपोऽर्थम् , तद्-तपोऽर्थम् । तदर्थाऽर्थेन' ३।१।७२....(च.त.पु.) सावधाना :-अवधानेन सह वर्तते या सा-सावधाना । (सह.ब.वी.) श्रीमौनएकादशीस्तुतिः (स्रग्धरावृत्तम् । ) अतिशयचतुष्कवर्णनात्मिकेयं स्तुतिः श्रीभाग् नेमिर्बभाषेजलशयसविधे स्फूर्तिमेकादशीयाम् , माद्यन्मोहावनीन्द्रप्रशमनविशिखः पञ्चबाणाचिरणः । Page #207 -------------------------------------------------------------------------- ________________ [ १७८ ] प्रकीर्णकस्तुतिकूलम् मिथ्यात्वध्वान्तवान्तौ रविकरनिकरस्तीव्रलोभाद्रिवज्रम् , श्रेयस्तत्पर्व व स्ताच्छिवसुखमिति वा सुव्रतश्रेष्ठिनोऽभूत्॥१॥ अन्वय माघन्मोहावनीन्द्रप्रशमनविशिखः, पञ्चबाणाचिरणः, मिथ्यात्वध्वान्तवान्तौ रविकरनिकरः, श्रीभाग, नेमिःजलशयसविधे एकादशीयां स्फूर्ति वभाषे तीव्रलोभाद्रिवज्र, श्रेयः, तत्पर्व सुत्रतश्रेष्ठिनः वा शिवसुखम् अभूत् इति वः स्तात् .... . .. श्रीभागिति .... ' माद्यन्मोहावनीन्द्रप्रशमनविशिखः'- माद्यन् हर्षातिरेकात्स्वयं विह्वलीभूतस्सन् अन्यान् व्याकुलीकुर्वन् स्वायत्तीकृतसर्वसत्त्वात्....यो मोहः मोहनीयकर्म स एव अवन्याः पृथ्व्याः इन्द्रस्य स्वामिनः प्रशमनं प्रमथनं विघातनं वा तस्मिन् विशिखः विगता शिखा यस्य वाणः इव इघुसमो वा "वाणे-पृथत्कविशिखो" इति हैमः (३।४४२)। मदोन्मत्तमोहमहीपमारणबाणसदृक् श्रीनेमिरित्यर्थः । ‘पश्चवाणाचिरणः' पञ्च बाणा यस्य कामदेवः एव अचिः अग्निः तस्य प्रशमने अर्णः जलमिव । "वहनेयो लि-कीलावहितिः शिखा स्त्रियाम्" इत्यमरः (१।११६०)। " अम्भोर्णस्तोय-पानीय-नीरक्षीराम्बु शम्बरम् इत्यमरः (१।१०।४)। मन्मथानलप्रशमननीरसदृक्ष इत्यर्थः। 'मिथ्यात्ववान्तवान्ती" मिथ्यात्वं दर्शनमोहनीयजन्यपरिणामविशेषः तदेव ध्वान्तम् अन्धकारम् " ध्वान्तं भूच्छायान्धकारं तमसं समवान्धतः” इति हैमः Page #208 -------------------------------------------------------------------------- ________________ श्रोमौन एकादशीस्तुतिः [ १७९ ] ( २२६० ) । तस्य वान्तौ दूरीकरणे विनाशे । ' रविकरनिकरः रवेः सूर्यस्य " भानुसः सहस्रांशुस्तपनः सविता " इत्यमरः । ( १।३।३१ ) | कराणां किरणानां " पाद - दीधिति-कर- द्युतिद्युतोरुग्विरोक - किरण- त्विषि त्विषः " इति हैमः ( २|१४ ) । निकरः समृहः इव | " सङ्घाते प्रकरौघवार - निकर व्यूहाः समूहश्चयः " इति हैम: ( ६ । ४७ ) । ' श्रीभाग ' श्रियम् ऐश्वर्यं चतुस्त्रिंशदतिशयाष्टमहाप्रातिहार्य स्वरूपबाह्याम् अनन्तज्ञान-दर्शनचारित्राद्यात्मिकाभ्यन्तरां लक्ष्मीम् भजतीति भूतिभागीत्यर्थः । 'नेमिः ' द्वाविंशस्तीर्थपतिः, धर्मचक्रस्य नेमिवन्नेमिः, नेमिशब्दः इनन्तोऽप्यस्ति "नेमिनं नौमि भक्त्या " इति प्रयोगदर्शनात् " नेमौ नेमीत्यपीक्ष्यते " इति हैमशिलोच्छे । 6 । जलशयस विधे जलशयस्य- जले शेते तस्य कृष्णस्य सविधे समीपे पार्श्वे वा । " पार्श्व समीपं सविधं ससीमाभ्यासं सर्वशान्तिकसन्निकर्षाः " इति हैमः (६।८६) । ' एकादशीयाम्' एकादशी पर्वसम्बन्धिनीम् । 'स्फूर्तिम्' प्रकाशम् प्राकथं वा । " बभाषे ' भाषितवान् । 'तीव्रलोभाद्रि वज्रम् ' तीव्र: बाढः यो लोभः चतुर्थकषायः मूर्च्छाविशेषोः वा स एव अद्रिः भूधरः पर्वतो वा, " महीधे शिखरिक्ष्माभृदहायेवर पर्वताः । अद्रि-गोत्रगिरि ग्रावाचल-शैल-शिलोच्चयाः । " इत्यमरः ( २|३|१ ) । तद्भेदने वज्रम् प्रहरणविशेषमिव " वज्रं त्वशनि हदिनी स्वरुः शतकोटिः पविः शतो दम्भोलि भिंदुरं मिदुः " इति है : ( २९४ ) | पुनः किंभूतमेतत्पर्व । ' श्रेयः ' प्रशस्यत Page #209 -------------------------------------------------------------------------- ________________ [ १८० ] प्रकीर्णकस्तुतिकूलम् मम् कल्याणकारिवा 'तत्'-उक्तलक्षणम् । 'पर्व' आराधनप्रधान तिथिः एकादशीदिनमिति वा। "वा" यथा अत्र वा शब्दो यथार्थः। " व वा यथा तथैवेवं साम्ये" इत्यमरः (३।४।९) 'सुव्रतश्रेष्ठिनः' सुव्रताभिधानधनिनः । ‘शिवसुखम् ! शिवस्य मोक्षस्य सुखं करोतीति शिवसुखयतीति शिवसुखम् "णिज्बहु नाम्नः कृगादिषु" (सि. ३।४।४२)...णिज् , पश्चाद् "अच" (सि..५।११४९) अजन्तोऽयं शब्दोऽत एव शिवसुखकरमित्यर्थः। अभूत् ''अभवत् । 'इति' तथैव । 'वः' युष्माकम् । 'स्तात् ' अस्तु भवताद् वा । श्रीभाग...इति पदे श्रीः अतिशयाष्टमहाप्रातिहादिरूपा बाह्यमैश्वर्य प्रभोः पूजातिशयं ज्ञापयति अनन्तज्ञानादिस्वरूपा अभ्यन्तरलक्ष्मीः ज्ञानातिशयं द्योतयति...तद्वान् प्रभुः अतः एव श्रीभाग एतत्पदमेव अतिशयद्वयम् अवबोधयति । जलशयसविधे...वभाषे एतदखिलपदं तु वचनातिशयज्ञापकम् । अस्मिन्नपारे संसारे मोह-मदनमिथ्यात्वमेव दुष्टा अपायास्ते तेनाऽपेताः अथ अन्यजन्तूनामपि दूरीक्रियन्तेऽतः एव...माद्यमोहावनीन्द्र...इति वाक्यत्रयम् श्रीनेमिजिनेश्वरस्य अपायापगमातिशयं सूचयतीति अतिशयचतुष्कघटना । एतत्स्तुतिरपि स्रग्धरायां वर्तते तल्लक्षणन्तु पूर्वोक्तम् । અર્થ–મદેન્મત્ત મોહરૂપી રાજાને દમન કરવામાં બાણ સમાન, કામરૂપી અગ્નિને શાંત કરવામાં પાણી સમાન, મિથ્યાત્વરૂપી અંધકારને દૂર કરવામાં સૂર્યનાં કિરણોનાં સમૂહ સરખાં, લક્ષમીને ભજનાર એવા શ્રી નેમિનાથ પ્રભુએ કૃષ્ણ પાસે એકાદશીનાં મહિમાને કો, તત્ર લેભરૂપી પર્વતને ભેદવામાં વપ સમાન કલ્યાણકારી તે પર્વ સુત્રત-શ્રેષ્ટિને જે રીતે મેક્ષ સુખ કરનારું થયું એ પ્રમાણે तभने थाया... Page #210 -------------------------------------------------------------------------- ________________ श्रीमौनएकादशीस्तुतिः [ १८१] समास श्रीभाग-श्रियम् भजतीति-श्रीभाग। (उप. त. पु.) 'भजोविण्' ५।१।१४६...विण् । जलशयसविधेः-जले शेते-जलशयः, (उप.त.पु.) 'आधारात् ' ५।१।१३७....अ, जलशयस्य सविधे-जलशयसविधे। (ष. त. पु.) एकादशीयाम् : - एकेन अधिका दश-एकादश, (म.प.लो.क.) एकादशानां पूरणी-एकादशी, 'संख्यापूरणेडट् ' ७।१।१५५...डट् , एकादश्याः इयम्-एकादशीया, ताम्-एकादशीयाम् । 'तस्येदम् ' ६।३।१६० ना सूचनथी 'दोरीयः' .६।३।३२....ईय, माद्यन्मोहावनीन्द्रप्रशमनविशिख :-अवन्याः इन्द्रः--अवनीन्द्रः, (प,त.पु.) मोह एव अवनीन्द्रः-मोहावनीन्द्रः, (अव. पू. क.) मार्चश्चासौ मोहावनीन्द्रश्च-माद्यन्मोहावनीन्द्रः, · (वि.पू.क.) माद्यन्मोहावनीन्द्रस्य प्रशमनम्-माद्यन्मोहावनीन्द्रप्रशमनम् , 'कृति' ३।१।७७.... (प.त.पु.) माद्यमोहावनीन्द्रप्रशमने विशिखः इव-माद्यन्मोहावनीन्द्रप्रशमनविशिखः । "सिंहाद्यैः ०" ३।१।८९ (स.त.पु.) पञ्चबाणाचिरण :-पञ्च वाणाः यस्य सः-पञ्चवाणः, (स.व.वी.) पञ्चवाण एव. अर्चिः-पञ्चबाणार्चिः, ( अव. पू. क. ) पञ्चवाणाचिः प्रशमयतीति-पञ्चबाणाचिःप्रशमि; 'अजातेः शीले' ५।१।१५४....णिन् , (उप.त.पु.) पञ्चबाणाचिःप्रशमि अर्णः-पञ्चबाणाचिरणः । (म.प.लो.क.) मिथ्यात्वध्वान्तवान्तौः-मिथ्यात्वमेव ध्वान्तम्-मिथ्यात्वध्वान्तम् , (अव.पू.क.) मिथ्यात्वध्वान्तस्य वान्तिः-मिथ्वात्वध्वान्तवान्तिः, तस्याम्मिथ्यात्वध्वान्तवान्तौ । 'कृतिः' ३।१।७७....(ष.त.पु.) Page #211 -------------------------------------------------------------------------- ________________ [ १८२] प्रकीर्णकस्तुतिकूलम् रविकरनिकरः :-रवेःकराः-रविकराः, ( ष. त. पु.) रविकराणां निकरः-रविकरनिकरः। (ष. त. पु.) तीव्रलोभाद्रिवज्रम् :-तीव्रःलोभः-तीव्रलोभः, ( वि. पू. क. ) तीव्रलोभ एव अद्रिः-तीव्रलोभादिः, ( अव.पू. क. ) तीव्रलोभादिम् भिन्नत्तीति-तीव्रलोभाद्रिभेदकम् , (उप.त.पु.) ‘णकतृचौ' ५।११४८..णक. तीव्रलोभाद्रिभेदकम् वज्रम्-तीव्रलोभाद्रिवज्रम् । (म. प. लो. क.) शिवसुखम् :-शिवस्य सुखम्-शिवसुखम् , (प.त.पु.) शिवसुखम् करोतीति-शिवसुखयति, शिवसुखयतीति-शिवसुखम् [. सुव्रतश्रेष्ठिन :-सुव्रतः नाम यस्य सः-सुव्रतनामा, (स.ब.वी.) सुव्रतनामा चासौ श्रेष्ठी च-सुव्रतश्रेष्ठी, तस्य-सुव्रतश्रेष्ठीनः । (म.प.लो.क.) एकादशीपर्वमहिमवर्णनात्मिकेयं स्तुतिः इन्द्रैरभ्रभ्रमद्भिः मुनिपगुणरसास्वादनानन्दपूर्णैः, दोव्यद्भिः स्फारहारैर्ललितवरवपुर्यष्टिभिः स्वर्वधभिः। साधु कल्याणकौघो जिनपतिनवतेः बिन्दुभूतेन्दुसङख्यो, घस्र यस्मिन् जगे तद् भवतु सुभविनां पर्व सच्छमहेतुः ॥२॥ अन्वय यस्मिन् घने अभ्रभ्रमद्भिः, मुनिपगुणरसास्वादनानन्दपूर्णैः दीव्यद्भिः, स्फारहारैः, इन्द्रः, ललितवरवपुर्यष्टिभिः स्वधूभिः सार्धं जिनपतिनवतेः बिन्दुभूतेन्दुसङ्ख्यः कल्याणकोषः जगे तत् पर्व सुभविनां सच्छमहेतुः भवतु ।... Page #212 -------------------------------------------------------------------------- ________________ श्रीमौनएकादशीस्तुतिः [ १८३ ] इन्द्रैरिति...' यस्मिन् '-एकादशीपर्वणि । 'घरे' दिने वासरे वा। "घस्रे वासरहिंस्रयोः" इत्यनेकार्थः (२०४०४)। अभ्रभ्र. मद्भिः' अभ्रे गगने भ्रमद्भिः चरद्भिः चलद्भि । " अभ्रं सुराभोडमरुत्पथोऽम्बरम्" इति हैम: (२७७)। 'मुनिपगुणरसास्वादनानन्दपूर्णैः' मुनीन्. पान्ति रक्षन्तीति जिनेश्वरदेवाः तेषां च गुणाः अनन्तज्ञानदर्शनचारित्रप्रभृतयः “गुणो ज्यासूद-तन्तुषु ॥१३६।। रज्जो सत्त्वादौ सन्ध्यादौ शौर्यादौ भीमइन्द्रिये रूपादावप्रधाने च दोषान्यस्मिन्-विशेषणे" इत्यनेकार्थः (२।१३७)। तेषां रसानाम् आस्वादनानां स्वादानाम् आनन्दः आह्लादश्चित्तप्रसन्नता वा तेन पूर्णैः भृतैः। 'दीव्यद्भिः' राजमानैः शोभमान वा । 'स्फारहारैः' स्फाराः विपुलाः महन्तो वा “स्फारस्तु स्फरकादीनां बुबुदे विपुलेऽपि च" इत्यनेकार्थः ( २।४५६)। हाराः कण्ठाभरणविशेषाः येषां तैः धृतानेकविधमहद्धारः। हाराणां प्रकारा अपि बहवस्तथाहि - "हारो मुक्तातः प्रालम्बस्रककलापावलीलताः । देवच्छन्दः शतं साष्टं विन्द्रच्छब्दः सहस्रकम् ॥३२२॥ तदर्धे विजयच्छन्दः हारस्त्वष्टोत्तरं शतम् । अर्धे रश्मिकलापोऽस्य द्वादश त्वर्धमाणवः ।।३२३॥ द्विादशार्धगुच्छः स्यात् पञ्चहारफलं लताः । अर्धहारश्चतुष्पष्टिः गुच्छमाणवमन्दराः ॥३२४।। अपि गोस्तनगोपुच्छावधमध यथोत्तरम् । इति हारा यष्टिभेदात् एकावल्येकयष्टिका ॥३२५॥ कण्ठिकाऽपि अथ नक्षत्रमाला तत्संख्यमौक्तिकैः ।" Page #213 -------------------------------------------------------------------------- ________________ [ १८४ ] प्रकीर्णकस्ततिकूलम् इति हैमः । (३।३२२..:३२५)। 'इन्दैः शनैः चतुष्पष्टिसंख्यकैः। 'ललितवरवपुर्यष्टिभिः' ललितं लालित्योपेतं मनोहरं वरं श्रेष्ठ वपुः शरीरं देहो वा तदेव यष्टिः काठिकी कृशकायत्वात् यासां ताभिः। 'स्वर्वधूभिः' स्वः सुरलोकस्य स्वर्गस्य वा वधूभिः अङ्गनाभिः। 'साधम्' सह । “साकं सत्रा सत्रं सार्धममासह" इति हैमः (६।१६२ )। 'जिनपतिनवतेः'. जिनानां सामान्यकेवलिनां पतयः तीर्थकृतः तेषां नवतेः दशोनशतस्य अतीतवर्तमानाऽनागतकालीननवतिजिनेश्वराणाम् । 'बिन्दुभूतेन्दुसंख्यः' बिन्दुः शून्याङ्कम् , भूतानि पञ्च, इन्दुरेकः, पाश्चात्यक्रमणानुयोजनं क्रियेत तर्हि (१५०) सार्धशतमिति संख्याः यस्य सः । हार्दत्विदम्-तत्संख्यकानि (सार्धशतसंख्यकानि) कल्याणकानि एतदेकादशीदिने बभूवुः । ‘कल्याणकोषः' कल्याणकानां तीर्थकच्च्यवनादिस्वरूपाणाम् ओधः समूहः । 'जगे' अगायि जगानो वा । 'तत्पर्व' एतदेकादशीलक्षणम् । 'सुभविना' सद्भावुकानां संसारिजीवानां वा। 'सच्छमहेतुः' सत् श्रेष्ठं सत्यं वा यत् शर्म सुखं निर्वाण वा “अथो शर्म निर्वृतिः सात सौख्यं सुखम्" इति हैमः (६६)। तस्य हेतुः कारणम् । भवतु अस्तु । અર્થ– જે દિવસે આકાશમાં ફરતા, જિનેશ્વરદેવના ગુણનાં રસનાં આસ્વાદનનાં આનંદથી પૂર્ણ, દેદીપ્યમાન, વિસ્તીર્ણ હારવાળા, એવા ઈન્દ્રોવડે શોભાયુક્ત સુંદર દેહરૂપી યષ્ટિવાળી દેવાંગનાઓ साथे ने (८०) जिनेश्वरदेवनां ढस (१५०) सध्यावाणी ४८या. કેને સમૂહ ગવાયે તે પર્વ ઉત્તમ ભવ્યજીને શ્રેષ્ઠ કલ્યાણનાં हेतुभूत थामे... Page #214 -------------------------------------------------------------------------- ________________ श्रीमौनएकदशीस्तुतिः [ १८५ ] समास अभ्रभ्रमद्भिः - अभ्रे भ्रमन्तः-अभ्रभ्रमन्तः, तैः-अभ्रश्रमद्भिः । ( स. त. पु.) मुनिपगुणरसास्वादनानन्दपूणे :-मुनीन् पान्तीति-मुनिपाः, (उप. त. पु.) 'स्था.पा०' ५।१।१४२...क, मुनिपानां गुणाः-मुनिपगुणाः, (ष. त. पु.) मुनिपगुणानां रसः-मुनिपगुणरसः, (प. त. पु.) मुनिपगुणरसस्य आस्वादनम्-मुनिपगुणरसास्वादनम्, 'कृति' ३।१।७७....(ष. त. पु.) मुनिपगुणरसास्वादनानाम् आनन्दः-मुनिपगुणरसास्वादनानन्दः, (ष. त. पु.) मुनिपगुणरसास्वादनानन्देन पूर्णाः, मुनिपगुणरसास्वादनानन्दपूर्णाः, तैःमुनिपगुणरसास्वादनानन्दपूर्णैः । (तृ. त. पु.) ___स्फारहारः -स्फारा हारा येषां ते-स्फारहाराः, तैः-स्फारहारैः । ( स. व. वी. ) - ललितपस्वपुर्यष्टिभिः-वपुरेव यष्टिः-चपुर्यष्टिः, ( अव. पू. क.) ललिता वरा वपुर्यष्टिः यासां ता:-ललितवरवपुर्यष्टयः, ताभिः-ललितवरवपुर्यष्टिभिः । (स. ब. ब. बी.) स्वर्वधूमि :-स्वःवध्वः-स्वर्वध्वः, ताभिः-स्वर्वधूभिः। (प.त.पु.) · कल्याणकौधः-कल्याणकानाम् ओघ:-कल्याणकौघः । (प.त.पु.) जिनपतिनवते :--जिनानां पतयः, जिनपतयः, (प.त.पु.) जिनपतीनां नवतिः-जिनपतिनवतिः, तस्य-जिनपतिनवतेः। (प.त.पु.) । बिन्दुभूतेन्दुसंख्य :-बिन्दुः भूतानिः इन्दुः संख्या यस्य सः-बिन्दुमूतेन्दुसंख्यः । (स. ब. व. बी.) सुभविनाम् :-शोभनाः भविनः-सुभविनः, तेषां-सुभविनाम् । (सु. पू. त. पु.) Page #215 -------------------------------------------------------------------------- ________________ | १८६ ] प्रकीर्णक स्तुतिकूलम् सच्छर्महेतु :- सच्च तद् शर्म च सच्छ, 'सन्महत्०' ३|१|१०७ ( वि. पू. क. ) सच्छर्मण: हेतुः सच्छर्महेतुः । ( प त. पु. ) समुद्रस्रोतः इव सिद्धान्तः सुवर्ण्यते..... सिद्धान्ताब्धिप्रवाह: कुमतजनपदान् प्लावयन् यः प्रवृत्तः, सिद्धिद्वीपं नयन्धीधनमुनिवणिजः सत्यंपात्र प्रतिष्ठान् । एकादश्यादिपर्वेन्दुमणिमतिदिशन् धीवराणां महार्घ्यम्, सन्न्यायाम्भश्च नित्यं प्रवितरतु स नः स्वप्रतीरे निवासम् ॥ ३॥ अन्वय यः कुमतजनपदान् प्लावयन्, सत्यपात्रप्रतिष्ठान् धीधनमुनि वणिजः सिद्धिद्वीपं नयन, धीवराणां महार्घ्यम् एकादश्यादिपर्वेन्दुमणि सन्न्यायम्भव अतिदिशन् नित्यं प्रवृत्तः स सिद्धान्ताब्धिप्रवाहः नः स्वप्रतीरे निवासं प्रवितरतु । " 9 सिद्धान्तेति - ' यः ' निनोक्तस्वरूपी सिद्धान्ताब्धिप्रवाहः । 'कुमतजनपदान्' कुत्सितं मतं समयः आशयो वा येषां तानेव जनपदान् देशान् । "जनपदः स्यात् पुनर्जन - देशयोः" इत्यनेकार्थः ( ४१४१ ) | 'प्लावयन् ' निमज्जयन् जलमयीकुर्वन् वा । 'सत्यपात्रप्रतिष्ठान् सत्यं सद्भथो हितं " तस्मैहिते " ( सि. ७|१|३५ ) इति यः यथार्थम्, तत्पात्रं आधेयग्राहके प्रतितिष्ठन्तीति " स्था पा स्ना" (सि. ५।१।१४२) कः, एतादृशान् । 'धीधनमुनिवणिजः' धीः बुद्धिः सैव धनं द्रव्यं वित्तं वा येषां " धनं वित्ते गोधने च स्याद्" इत्यनेकार्थः (२।२६५) ते मुनयः साधवः एव वणिजो व्यापारिणस्तान् । " वाणिजो वणिक क्रयविक्रयिकः पण्याजीवा Page #216 -------------------------------------------------------------------------- ________________ श्रीमौनएकादशीस्तुतिः [ १८७ ] पणिकनैगमाः" इति हैमः ( ३।५३१) 'सिद्धिद्वीपम्' सिद्धि मुक्तिः सिद्धनिवासस्थान वा “महानन्दोऽमृतं सिद्धिः कैवलयमपुनर्भवः । शिवं निःश्रेयसं श्रेयो निर्वाण ब्रह्म निवृतिः॥” इति हैमः (११७४)। सैव द्वीपं द्विधा गता आपः यस्मिन् तम् "द्वयन्तर०” (सि. ३।२।१०१) इत्येतेन आप ईपादेशः अन्तर्जलेतटम् इत्यर्थः। 'नयन्' प्रापयन् । 'धीवराणाम्' धिया धियां वा वराणाम् उत्तमानां प्रज्ञाशालिनाम् । ' महाय॑म् ' महत् गुरुतमम् अर्थार्थमिति. अय॑म् महामूल्यवत् रत्नसदृगित्यर्थः । 'एकादश्यादिपर्वेन्दुमणिम् ' एकादशी पर्वविशिष्टा आदिः प्रथमा यस्मिन्.... आदिशब्दोऽनेकार्थोऽपीह व्यवस्थावाची मन्तव्यः। “सामीप्ये च व्यवस्थायां प्रकारेऽवयने तथा। चतुर्वर्थषु मेधावी आदिशब्दं तु लक्षयेत् ॥ १ ॥ इति शब्दकल्पद्रुमे । तत्रादिशब्दः सामीप्ये यथा ग्रामादौ घोषः इति । व्यवस्थायां यथा ब्राह्मणादयो वर्णाः इति । प्रकारे यथा जिनेश्वरा ऋषभादयः, अवयवे यथा स्तम्भादयो गृहाः इत्यर्थः। अत्र तु व्यवस्थार्थः संगतः । एकादश्यादिपर्व अनेकविधाराधनाप्रधानदिनम् तदेव इन्दुः कान्तः अस्य मणिः चन्द्रकान्तमणिस्तम् । 'सन्न्यायाम्भ ५' सन् श्रेष्ठः सत्यो वा. . न्यायः नीतिः प्रामाण्यं वा स एव अम्भः जलं वारि वा चकारः समुच्चयार्थः “चान्वाचयसमाहारेतरेतरस (चये" इत्यमरः (३।३।२४०)। ( परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः' यथा इश्वरं गुरुं च भजस्व तद्वत् अत्रापि ) एकादश्यादिपर्वेन्दुमणि सन्यायाम्भश्च। . Page #217 -------------------------------------------------------------------------- ________________ [ १८८ ] प्रकीर्णकस्तुतिकूलम् - 'अतिदिशन् दर्शयन्। 'नित्यम्' सततम् । “अनारतं स्वरितं संसक्तं सततानिशे। नित्यानवरताजलासक्ताऽश्रान्तानि सन्ततम्" ।।इति हैमः (६।१०७)। 'प्रवृत्तः' प्रावर्तत प्रयत्नशीलो बभूव । 'स' उर्ध्व लिखितस्वरूपी। ' सिद्धान्ताब्धिप्रवाहः ' सिद्धः अन्तः निश्चयोऽस्य आगमः स एव अब्धिः समुद्रः सागरो. . वा तस्य प्रवाहः स्रोतः। "प्रवाहः पुनरोधः स्याद् वेणीधारा स्यश्व सः" इति हैमः (४।१५३)। 'नः' अस्माकम् । ' स्वप्रतीरे' स्वस्य आत्मीयस्य सिद्धिद्वीपस्य वा " स्वो ज्ञात्यात्मनोः स्वं निजेधने " इत्यनेकार्थः (१।१४)। प्रतीरे कूले. तटे वा। "कूलं रोधश्च तीरं च प्रतीरं च तट त्रिषु" इत्यमरः (१।१०।७)। 'निवासम् । 'वसनं स्थिरतां वा। 'प्रवितरतु' प्रददातु ।' અર્થ:- જે ખરાબમતરૂપ દેશોને ડુબાવતે, સત્યરૂપી જહાજમાં બેઠેલ બુદ્ધિરૂપી ધનવાળા મુનિરૂપી વહેપારીઓને મુક્તિરૂપી કપ તરફ લઈ જત, બુદ્ધિજનેને મહામૂલ્યવાન એકાદશી આદિ પર્વરૂપી ચંદ્રકાન્ત મણિને અને સુંદર વાયરૂપી પાણીને બતાपता, (मापता ) छतो भेप्रवत २ह्यो छे ते सिद्धांत३५ी. समुद्रनो प्रवाई माने पोताना नारे निवास माप (४२pal)... समास सिद्धान्तान्धिप्रवाह :-आपः धीयन्ते यत्र-अब्धिः, (उप.त.पु.) सिद्धान्त एव अब्धिः-सिद्धान्ताब्धिः, ( अव. पू. क. ) सिद्धान्ताब्धेः प्रवाहः-सिद्धान्ताब्धिप्रवाहः । (प.त.पु.). Page #218 -------------------------------------------------------------------------- ________________ श्रीमौनएकादशीस्तुतिः [ १८९ ] कुमतजनपदान्:-कुत्सितानि मतानि-कुमतानि, (कु. पू. त. पु.) कुमतानि एव जनपदा:-कुमतजनपदाः, तान्-कुमतजनपदान् । (अव.पू.क.) सिद्धिद्वीपम् :-सिद्धिरेव द्वीप:-सिद्धिद्वीपः, तम्-सिद्धिद्वीपम् । ( अव. पू. क.) धीधनमुनिवणिज :-धीरेव धनं येषां ते-धीधनाः, (स.व.वी.) धीधनाश्चामी मुनयश्व-धीधनमुनयः, ( वि. पू. क. ) धीधनमुनयः एव वणिजः-धीधनमुनिवणिजः, तान्-धीधनमुनिवणिजः । ( अव. पू. क. ) सत्यपात्रप्रतिष्ठान् :-सत्यमेव पात्रम्-सत्यपात्रम् , (अव. पू. क.) सत्यपात्रे प्रतितिष्ठन्तीति-सत्यपात्रप्रतिष्ठाः, तान्-सत्यपात्रप्रतिष्ठान् । ( उप. त.पु.) स्था.पा-स्ना० ५।१।१४२....क, . एकादश्यादिपर्वेन्दुमणिम् :-एकादशी आदौ यस्मिन् तद्एकादश्यादि, (व्य.व.वी) एकादश्यादि च तत् पर्व च-एकादश्यादिपर्व, (वि. पं. क.) इन्दुवत् शाम्यति- इन्दुशामकः, (उप. त. पु.) इन्दुशामको मणिः-इन्दुमणिः,. (म. प. लो. क. ) एकादश्यादिपर्व एव इन्दुमणि:एकादश्यादिपर्वेन्दुमणिः, तम्-एकादश्यादिपर्वेन्दुमणिम् । (अव. पू. क.) धीवराणाम् :-धिया (कृताः) वरा:-धीवराः, तेषाम्-धीवराणाम् । 'तृतीया' ३।१।६५. (तृ. त. पु.) . महाय॑म् :-महद् अयं यस्य सः-महा_ः, तम्- महार्यम् । ( स. व. वी.) सन्न्यायाम्भ : -संश्चासौ न्यायश्च - सन्यायः, 'सन्महत् । ३।१।१०७ (वि. पू. क.) सन्न्याय एव अम्भ:-सन्न्यायाम्भः, तद्सन्न्यायाग्भः । (अव. पू. क.) Page #219 -------------------------------------------------------------------------- ________________ प्रकीर्णक स्तुतिकूलम् स्वप्रतीरे:- स्वस्य प्रतीरम् - स्वप्रतीरम् तस्मिन् स्वप्रतीरे । ( ष. त. पु.) श्री अम्बिकायै अर्थना तत्पर्वोद्यापनार्थं समुदितसुधियां शम्भुसङ्ख्याप्रमेया,मुत्कृष्टां वस्तुवीथीमभयदसदने प्राभृतीकुर्वतां ताम् । तेषां सव्याक्षपादैः प्रलपितमतिभिः प्रेतभूतादिभिर्वा दुष्टै र्जन्यत्वजन्यं हरंतु हरितनुन्यस्तपादाम्बिकाख्या ॥ १४ ॥ [ १९० ] अन्वय , हरितनुन्यस्तपादा, अम्बिकाख्या तत्पर्वोद्यापनार्थम् उत्कृष्टास् शम्भुसङ्ख्याप्रमेयां ताँ वस्तुवीथीम् अभयदसदने प्राभृतीकुर्वतां समुदितसुधियां तेषां प्रलपितमतिमिः सव्याक्षपादः दुष्टे व प्रेतभूतादिभिः तु जन्यम् अजन्यं हरतु । तदिति.... 'हरितनुन्यस्तपादा' हरेः सिंहस्य " हरिर्दिवाकर समीरयोः || ४५९ ॥ यम- वासव- सिंहांशु - शशाङ्क - कपि- वाजिषु । पिङ्गवर्णे- हरिद्वर्णे भेकोपेन्द्र - शुकाहिषु ||४६०|| लोकान्तरे च... इत्यनेकार्थः । तनौ शरीरे देहे वा न्यस्तौ स्थापितौ पादौ चरणौ यस्याः सा । " पादोऽङ त्रिश्वरणेऽस्त्रीपु" इति गौडः । ' अम्बिकाख्या ' अम्बिका अम्बेत आख्या अभिधानं यस्याः सा श्रीनेमिनाथशासनसेविकेत्यर्थः । “आख्याहूवे अभिधानं च नामधेयं च नाम च |" इत्यमरः ( ११६८ ) । ' तत्पद्यापनार्थम् तस्य एकादशीलक्षणस्य पर्वणः आराधनादिनस्य उद्यापनस्य पूर्णताजन्य हर्षव्यक्तीकरणस्य अर्थ निमित्तम् । 'उत्कृष्टाम्' श्रेष्ठां प्रकृष्टां वा । 'शम्भुसङ्ख्याप्रमेयाम् ' शम्भुः एकादशमानमस्य स्तया सङ्ख्यया प्रमाणेन " Page #220 -------------------------------------------------------------------------- ________________ श्रीमौनएकादशीस्तुति. [ १९१ ] प्रमेयां मेयविषयाम् । ताम्-उक्तस्वरूपिणीम् । 'वस्तुवीथीम् । वस्तूनां पदार्थानाम् अङ्गाग्रपूजनोचितसामग्रीणां वीथीं श्रेणीम् । "वीथी वर्मनि पतौ च गृहाङ्गे नाट्यरूपके" इत्यनेकार्थः (२।२१८)। तपःपूर्णता समये भावुकाः सम्यगदर्शन-ज्ञान-चारित्रोपकरणानि ढोकयन्तीति हार्दम् । 'अभयदसदने' अभय निरुत्वं ददातीति परमात्मा तस्य जिनेश्वरदेवस्य सदने आलये। “मन्दिरं सदनं सम निकाययो भवनं कुटः" इति हैमः (४।५६) । 'प्राभृतीकुर्वताम्' अप्राभृतं प्राभृतं कुर्वताम् उपहारीकुर्वताम् ढौकयताम् वा। "प्राभृतं तु प्रदेशनम् ॥२७॥ उपायनमुपग्राह्यमुपहारस्तथोपदा" इत्यमरः। (२।८।२८)। 'समुदितसुधियांम् ' मुदितेन हर्षेण सह वर्तन्ते ये ते समुदिताः प्रोल्लसिताः शोभना धीः बुद्धि येषां मनीषिणः तेषाम् । तेषाम् ' वर्णितरूपाणाम् लोकानामित्यध्याहार्यम् । 'प्रलपितमतिभिः' प्रलापा: व्यर्थवचांसि सञ्जाताः यस्या यस्याम् वा प्रलपिता: “तदस्य सञ्जातं तारकादिभ्य इतः" (सि०७।१।१३८) .....इतः। "प्रलापोऽनर्थकं वचः" इत्यमरः (१।६।१५)। तादृशी मति-बुद्धिर्यफां यद्वातद्वाभाषिणस्तैः .... असम्यगबोधिप्रज्ञावद्भिरित्यर्थः । . सव्याक्षपादैः' सव्याः प्रतिकूलाः जैनागमविरोधिनो वा “संव्यं दक्षिणे वामे च प्रतिकूले च" इत्यनेकार्थः (२।३७५)। अक्षपादाः अक्षं पादे येषां...सौगताः बौद्धाः तैः। 'दुष्टैः' खलैः परपीडनासक्तैर्वा । 'वा' वाशब्दोऽत्र विकल्पार्थो ज्ञेयः। " वा स्याद् विकल्पोपमयोरेवार्थे च समुच्चये” इति विश्वः। 'प्रेतभूतादिभिः' प्रेताः पिशाचाः राक्षसा वा भूताः व्यन्तर भेदविशेषाश्च आदी पूर्वे येषां तैः "प्रेतः प्राण्यन्तरे मृते" इत्यमरः ( ३।३।५९)। 'जन्यम्' उत्पन्नम् उत्पद्यमानं वा । 'अजन्यम्' उपद्रवम् अशुभोत्पातं वा । “अजन्यमीतिरुत्पातः" इति हैमः ( २।४०)। Page #221 -------------------------------------------------------------------------- ________________ [ १९२ ] प्रकीर्णकस्तुतिकूलम् 'तु' अवधारणार्थोऽवबोध्यः । “तु पादपूरणेभेदे समुच्चयेऽवधारणे । पक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे ॥” इति मेदिनी। 'हरतु' अपैतु दूरीकरोत्वित्यर्थः । અર્થસિંહના શરીર ઉપર સ્થાપેલા છે ચરણ જેના એવી . मिहेवी ते ना उद्यापन ( म! ) भाटे श्रे४ भयार (११) नी सभ्यान प्रभाgin ते १२तु (पुस्त )ना सभूटने જિનેશ્વરદેવનાં મંદિરને વિષે ભેટણ રૂપે કરતાં અને સારી રીતે ઉદય પામેલી છે સુંદર બુદ્ધિ જેની એવા તેઓ (ભવ્યજનો)નાં પ્રલાપ કરવાવાળી બુદ્ધિવાળા પ્રતિકૂલ એવા અક્ષપાદ (બૌદ્ધો) વડે અથવા દુષ્ટ એવા પ્રેતભૂત આદિવડે ઉત્પન્ન થનારા ઉપદ્રનું હરણ કરો.' समास तत्पर्वोद्यापानार्थम् :-तत् च तद् पर्व च-तत्पर्व, (वि.पू.क.) उद्यापनाय इदम्-उद्यापनार्थम् , “तदर्थाथेन" ३।१।७२ (च. त. पु.) तत्पर्वणः उद्यापनार्थम् तत्पऊद्यापनार्थम् । (प. त. पु.) ___ समुदितसुधियाम् :-शोभना धीः-सुधीः, (सु.पू.त.पु.) समुदिता सुधीः येषां ते-समुदितसुधियः, तेषाम्-समुदितसुधियाम् । (स. ब. बी.) शम्भुसङ्ख्याप्रमेयाम् :-शम्भुः प्रमाण यस्याः साः-शम्भु प्रमाणा, (स.व.बी,) शम्भुप्रमाणा सङ्ख्या-शम्भुसङ्ख्या, (म.प.लो.क.) शम्भुसङ्ख्यया प्रमेया-शम्भुसङ्ख्याप्रमेया, ताम्-शम्भुसङ्ख्याप्रमेयाम् । (तृ. त. पु.) वस्तुवीथीम् :- वस्तूनां वीथीः - वस्तुवीथीः, ताम् - वस्तुवीथीम् । (ष. त. पु.) ___अभयदसदने :- अभयं ददातीति – अभयदः, ( उप. त. पु. ) "आतोडोऽह्वा०" ५।१।७६....ड, अभयदस्य सदनम्-अभयदसदनम् , तस्मिन्-अभयदसदने । (प. त. पु.) Page #222 -------------------------------------------------------------------------- ________________ श्रीमौनएकादशीस्तुतिः [१९२A] प्राभृतीकुर्वताम्-न प्राभृतम्-अप्राभृतम् , (न. त. पु.) अप्राभृतं प्राभृतम् इव कुर्वन्तः-प्राभृतीकुर्वन्तः, तेषाम्-प्राभृतीकुर्वताम् । (गति.त.पु.) - सव्याक्षपादैः-सव्याश्चामी अक्षपादाश्च-सव्याक्षपादाः, तैःसव्याक्षपादैः । (वि. पू. क.) प्रलपितमतिभिः-प्रलपिता मतिः येषां ते-प्रलपितमतयः, तैःप्रलपितमतिभिः । (स.ब.बी.) प्रेतभृतादिभिः-प्रेताश्च. भूताश्च-प्रेतभूताः, (इ. द्व.) प्रेतभूताः आदौ येषां ते-प्रेतभूतादयः, तैः-प्रेतभूतादिभिः । (व्य.व.वी.) अजन्यम्-न जन्यम्-अजन्यम् तद्-अजन्यम् । (न. त. पु.) हरितनुन्यस्तपादा-हरेः तनुः-हरितनुः, (प.त.पु.) न्यस्तौ च तौ पादौ च-न्यस्तपादौ, (वि.पू.क.) हरितनौ न्यस्तपादौ यस्याः साहरितनुभ्यस्तपादा। (व्य.व.वी.) अम्बिकाख्या-अम्बिका आख्या यस्याः सा-अम्बिकाख्या । (स. व. ब्री.) Page #223 -------------------------------------------------------------------------- ________________ ऐं 000 ठ श्रीसरस्वतीस्तुतिः ( इन्द्रवस्त्रावृत्तम् ) पद्मासने ! पद्मदृशे ! नमस्ते, पद्मानने ! पद्मदे नमस्ते । पद्माचिंते ! पद्मकरे ! नमस्ते, पद्मप्रभे ! पद्मनिभे ! नमस्ते ॥ १ ॥ 用 शुभ्राशये ! शुभ्रयशाः ! नमस्ते, शुभ्राम्बरे ! शुभ्रकरे ! नमस्ते । श्रेयस्करे ! भारत मे नमस्ते, ! चन्द्रांशुवच्छैत्य करे ! नमस्ते, चन्द्रांशुवन्चित्तहरे ! नमस्ते । चन्द्रांशुवद्ध्वान्तहृते ! नमस्ते, चन्द्रांशुवद्विश्वगते ! नमस्ते ॥ २ ॥ प्रेयस्करे ! सन्मतिदे ! नमस्ते ॥ ३ ॥ ए रम्याकृते ! ब्रह्मसुते ! नमस्ते, रम्याढ़ते ! हंसगते ! नमस्ते । रम्यारवे ! ब्रह्मणि । मे नमस्ते, रम्याश्रये ! दिव्यकृपे ! नमस्ते ॥ ४ ॥ ( उपेन्द्रवज्रावृत्तम्) श्रताधिपारं भवती - प्रसच्या, व्रजन्ति सन्तः परिशुद्धबोधाः । सुरम्यभव्यासुजहर्षमद्यते सुदिव्ये ! कृपयेत् सुमातः ॥ ५ ॥ पुष्पृष्ठ Page #224 -------------------------------------------------------------------------- ________________ श्रीदीपालिकास्तुतिः ( शार्दूलविक्रीडितवृत्तम् ) श्रीवीरविभोः निर्वाणवर्णनम्... पापायां पुरि चारुषष्ठतपसा पर्यकपर्यासनः । क्ष्मापालप्रभुहस्तिपालविपुलश्रीशुक्लशालां गतः ॥ गोसे कार्तिकदर्शनागकरणे, तुर्यारकान्ते शुभे । स्वातौ यः शिवमाप पापरहितं संस्तौमि वीरं - जिनम् ॥ १॥ अन्वय पापायां पुरि क्षमापालप्रभुहस्तिपालविपुलश्रीशुक्लशाला गतः, चारुषष्ठतपसा पर्यङ्कपर्यासनः, यः तुर्यारकान्ते कार्तिकदर्शनागकरणे शुभे गोसे स्वाती पापरहितं शिवम् आप (तं) वीरें जिनं संस्तौमि । ___ पापायामिति :-'पापायाम् ' तन्नामग्रामविशेषे । 'पुरि' नगर्याम् । .:क्ष्मापालप्रभुहस्तिपालविपुलश्रीशुक्लशालाम्' मां पृथ्वीं पालयन्तीति मापालाः राजानः तेषां प्रभुः स्वामी, स चासो हस्तिपालश्च तन्नामपृथ्वीपालपतिश्च तस्य विपुला महत्यः श्रियः शोभाः यस्यां सा शुक्लशाला क्षेत्रविशेषा ताम् । “विपुलः पृथुले ऽगाघे मेरु पश्चिमभूधरे" इति विश्वः (१५४।६१)। 'गतः' स्थितः । 'चारुषष्ठतपसा' चारु श्रेष्ठ निर्जलत्वात् षष्ठस्य द्वयुप. Page #225 -------------------------------------------------------------------------- ________________ [ १९४ ] प्रकीर्णकस्तुतिकूलम् ( वासात्मकस्य तपोऽनुष्ठान विशेषं तेन सहेत्यर्थोऽध्याहार्यः । ' पर्यङ्कपर्यासनः पर्यङ्कस्तन्नामासनं तस्मिन् परितः संपूर्णयोगनिरोधत्वात् आसनम् उपवेशनं यस्य सः । एतादृशो यः वीरप्रभुः । ' तुर्या रकान्ते'- तुर्यस्य चतुर्थस्य अरकस्य अरस्य अराः षड् सुषमसुषमादयस्तस्मिंस्तु रियदुःषमसुषमलक्षणस्य अरस्य अन्ते पश्चिमभागे । 'कार्त्तिकदर्शनाग करणे' कार्त्तिकस्य वर्षान्तिममासस्य दर्शः दृश्यते चन्द्रो विपरीत लक्षयाऽस्मिन्निति संज्ञायां घः अमावास्या "अमावस्या त्वमावास्या दर्शः सूर्येन्दुसंगमः ||८|| इत्यमरः ( २४८ ) । तस्य तस्मिन् वा नागकरणे नागस्तन्नामकरणं तिथ्यर्धभागं करणानि वैकादश व बालव- कौलव - तैतिल - गर- वणिज - विष्टि- शकुनिचतुष्पाद - नाग - किंस्तुघ्न - लक्षणानि, तेभ्यो नागनामैककरणं, स्त स्मिन्नमावास्याया उत्तररात्रावित्यर्थः । उक्तं च तदा च कार्तिकदर्श - निशायाः पश्चिमे क्षणे । स्वातिऋक्षे वर्तमाने, कृतपष्ठो जगद्गुरुः ॥ २२२ ॥ एरण्डवीजवद्बन्धाभावादूर्ध्वगतिः प्रभुः । यथा स्वभावऋजुना मोक्षमेकमुपाययौ ।। २४० ।। वत्सरोऽभूत् तदा चन्द्रो, मासस्तु प्रीतिवर्धनः । नन्दिवर्धनकः पक्षोऽग्नि-वेशो नाम वासरः ॥ २४९ ॥ सोऽन्येन नाम्नोपशमो, देवानन्दा तु सा निशा | नैर्ऋतीत्यन्यनाम्ना तु लवोऽर्च्य इति संज्ञया ॥ २४२ ॥ प्राणः शुक्लाभिधानश्च स्तोकः शुद्धाभिधाननः । सर्वार्थसिद्धौ मुहूर्ती, नागारव्यं करणं पुनः ॥ २४४ ॥ इति त्रिषष्ठिशलाका पुरुष महाचरिते । ' शुभे ' शोभने कल्याणकारिणि वा निर्वाणाप्तिकारकत्वात् । ' गोसे' गां चन्द्रं स्यति क्षयति प्रभातकालः तस्मिन् । " गोसो ܕ . - - Page #226 -------------------------------------------------------------------------- ________________ श्रीदीपालिकास्तुतिः [१९५] बोल-विभातयोः" इत्यनेकार्थः (२१५६५)। 'स्वातौ' तन्नामनक्षत्रविशेषे। पापरहितम् ' पापं दुःखं कर्म वा तेन रहितं विकलम् । 'शिवम् 'मोक्षम् । 'आप' आप्नोत् प्राप्तवान् इत्यर्थः । पापरहितमेतद्वीरमिति पदस्याऽपि विशेषणमतः पापरहितं कर्मविहीनम् । 'वीर' श्रीमहावीरजिनेन्द्रम् । 'जिनम् ' वीतरागम् । 'संस्तौमि' नौमि स्तुतिविषयं करोमीत्यर्थः । एतत्स्तुतिः शार्दलविक्रीडितवृत्तम् " सूर्याश्चैर्मसजस्तताः स गुखः शार्दूलविक्रीडितम् ” एतल्लक्षणं वृत्तरत्नाकरे । અથ–પાપાનગરીને વિષે રાજાઓનાં સ્વામિ એવા હસ્તિપાલ રાજાની ખૂબ જ શોભાવાળી શુલશાલાને વિષે રહેલા સુંદર છક્તપની સાથે પર્યકાસને (પલાંઠીવાળીને) બેઠેલા, જે (પ્રભુ) ચોથા આરાના અંતે કાર્તિકી અમાવાસ્યાના નાગકરણને વિષે શુભ-કલ્યાણકારી પ્રભાતે સ્વાતિ નક્ષત્રને વિષે પાપરહિત એવા મોક્ષને પામ્યા તે (४२डित.) पा२प्रभुने हुँ रत छु । समास- . चारुषष्ठत्तपसा :-षष्ठस्य तपः-पष्ठतपः, (प. त. पु.) चारु च तद् षष्ठतपश्च-चारुषष्ठतपः, तेन-चारुषष्ठतपसा । (वि. पू. क.) पर्यकपर्यासन :-परितः आसनम्-पर्यासनम् , (प्रादि. त. पु.) पर्यक्के पर्यासनं यस्य सः-पर्यकपर्यासनः । ( व्य. व. वी.) मापालप्रभुहस्तिपालविपुलश्रीशुक्लशालाम् :-क्ष्मां पालयन्तीति क्ष्मापालाः कर्मणोऽण' ५।१।७०....अण, (उप. त. पु.) मापालानां प्रभुः -क्ष्मापालप्रभुः, (ष. त. पु.) क्ष्मापालप्रभुः हस्ति. पाल:-क्ष्मापालप्रभुहस्तिपालः, (वि. पू. क.) विपुलाः श्रियः यस्याः Page #227 -------------------------------------------------------------------------- ________________ [१९६] प्रकीर्णकस्तुतिकूलम् सा-विपुलश्रीः, (स. ब. बी.) विपुलश्रीः शुक्लशाला-विपुलश्रीशुक्लशाला, (वि. पू. क.) क्षमापालप्रभुहस्तिपालस्य विपुलश्रीशुक्लशालामापालप्रभुहस्तिपालविपुलश्रीशुक्लशाला,ताम्-क्ष्मापालप्रभुहस्तिपालविपुलश्रीशुक्लशालाम् । (ष. त. पु.) गोसे :-गां स्यतीति-गोसः, तस्मिन्-गोसे । 'आतो डोऽह्वा०' ५।१।७६....ड, (उप. त. पु.) कार्तिकदर्शनागकरणे :-कार्तिकस्य दर्श:-कार्तिकदर्शः (प.त.पु.) नागः नाम यस्य तद्-नागनाम , ( स. व. बी. ) नागनाम करणम्नागकरणम्, (म. प. लो. क. ) कार्तिकदर्शस्य नागकरणम्-कार्तिकदर्शनागकरणम् , तस्मिन्-कार्तिकदर्शनमगकरणे । ( ष. त. पु.) तुर्यारकान्ते :-तुर्यश्चासौ अरकश्च-तुर्मारकः, (वि. पू. क.) तुर्यारकस्य अन्तम्-तुर्यारकान्तम् , तस्मिन्-तुर्यारकान्ते । (प. त. पु.) पापरहितम् :-पापेन रहितम्-पापरहितम् , तद्-पापरहितम् । 'ऊनार्थ०'....३।१।६७ (त. त. पु.) , पञ्चकल्याणकमहोत्सववर्णनामिकेयं स्तुतिः . यद्गर्भागमनोभवव्रतवरज्ञानाप्तिभद्रक्षणे, । संभूयाशु सुपर्वसंततिरहो ! चक्रे महस्तरक्षणात् ॥ श्रीमन्नाभिभवादिवीरचरमास्ते श्रीजिनाधीश्वराः, समायानघचेतसे विदधतां श्रेयांस्यनेनांसि च ॥२॥ अन्वय अहो ! सुपर्वसंततिः यद्गर्भागमनोद्भवव्रतवरज्ञानाप्तिभद्रक्षणे आशु संभूय तत्क्षणात् महः चक्रे ते श्रीमंन्नाभिभवादिवीर Page #228 -------------------------------------------------------------------------- ________________ witterturuterthi [१ ] परमाः श्रीजिनाधीश्वराः अनघचेतसे सङ्घाय श्रेयांसि अनेनासि च विदधताम् । यद्गर्भेतिः-'अहो' ! आश्चर्य विलासमग्नदेवानामपि अत्रागमनत्वाद् । “अहो ही च विस्मये" इत्यमरः (३।४।९) । 'सुपर्वसंततिः' सुपर्वणां शोभनं पर्व-चरितमुत्सवो वा येषां तेषां देवानां संततिः समुदायः । “ सुपर्वा ना शरे वंशे पर्व-धूम-सुरेषु च" इति मेदिनी (१७४।६७)। "संततिः स्यात् पङ्को" गोत्रे पारम्पर्ये च पुत्रपौत्राणाम् " इति मेदिनी (६६।१६८ ) । ' यद्गभांगमनोद्भवव्रतवरज्ञानाप्तिभद्रक्षंणे' येषां निम्नोक्तजिनेश्वरभगवतां गर्भ-मातृकुक्षौ आगमनम् अवतरणं च उद्भवो जन्म च व्रतं संयमस्वीकृतिः सर्वथा प्राणातिपातादिविरमणलक्षणं वा च वरम् उत्तमम् अप्रतिहतत्वाद् अखिललोकालोकप्रकाशकत्वाच्च ज्ञानं बोधनं तस्य आप्तिः लब्धिश्च भद्रं निर्वाणं च “ भद्रं तु मङ्गले ॥४३१ ॥ मुस्तकश्रेष्ठयोः साघौ, काञ्चने करणान्तरे" इत्यनेकार्थः ( २१४३१-३२) । तेषां यः क्षणः काल उत्सवो वा तस्मिन् "क्षणः पर्वोत्सवेऽपि स्यात् तथामानेऽप्यनेहसः" इति मेदिनी (४५।४)। जिनेश्वरपश्चकल्याणकसमये इत्यर्थः । 'आशु' शीघ्रम् । 'संभूय' मिलित्वा । 'तत्क्षणात् ' तस्य प्रभोवतरणादेः यद्वा स एव क्षणः कालस्तस्मात् । 'महः' उत्सवम् आनन्दस्य प्रकटीकरणं वा । “महः उत्सवतेजसोः" इति मेदिनी (१७२। ३०)। 'चक्रे' अकरोत् । : 'ते' गीतमहिमानः। 'श्रीमन्नाभिभवादिवीरचरमाः' श्रियः अष्टमहाप्रातिहादियुतसमवसरणशोभाः अनन्तज्ञानादिसंपदो वा येषां ते नामेस्तन्नामकुलकरविशेषाद् Page #229 -------------------------------------------------------------------------- ________________ [ १९८ ] प्रकीर्णकस्तुतिकूलम् भवति जायते वा यः ऋषभदेवाख्यः प्रथमतीर्थपतिरितियावत् । स आदौ येषां ते अजितादिद्वाविंशतिजिनेन्द्राः, ते वीरः महावीरदेवः चरमेऽन्तिमे येषां ते चतुर्विंशतिस्तीर्थकृतः इत्यर्थः। श्रीजिनाधीश्वराः ' श्रिया तीर्थकुन्नामकर्मोदयप्रादुर्भूतैश्वर्येण युक्ताः जिनानाम् -परमावधिमनःपर्यायसामान्यकेवलिभगवताम् अधीश्वराः स्वामिनः देवाधिदेवा इत्यर्थः। 'अनघचेतसे' न विद्यते अघं पापं दुष्टविचारो वा यस्मिन् तत् पवित्रं चेतः मनोऽन्तरपरिणामो वा यस्य तस्मै। "चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ॥३१॥ इत्यमरः (२।४।३१)। 'सङ्घाय' साधुसाध्वीश्रावक श्राविकासमुदायः सङ्घस्तस्मै । 'श्रेयांसि कल्याणकानि । 'अनेनांसि' न एनासि पापानि अर्थापत्या पुण्यांनि । 'च' समुच्चये । 'विदधताम्' कुर्वतामिति । मथ- म ! (५२५२) हैवान समूड रे (लिनेश्व२३)नi ગર્ભગમન–જન્મ-દીક્ષા- શ્રેષજ્ઞાનની પ્રાપ્તિ અને નિર્વાણની ક્ષણે જલ્દીથી ભેગા થઈને તે જ ક્ષણે મહોત્સવ કર્યો હતો. તે શ્રી (ઐશ્વર્ય વાળા) નાભિરાજાના પુત્ર (ઋષભદેવ) આદિથી છેલ્લા વીર પ્રભુ સુધીનાં શ્રી જિનેશ્વરદે પવિત્ર ચિત્તવાળા સંઘના કલ્યાણને અને Yध्यने ४२... समास यद्गीगमनोद्भवव्रतवरज्ञानाप्तिभद्रक्षणे-गर्भे आगमनम्-गर्भागमनम् , (स. त. पु.) वरं च तद् ज्ञानं च-वरज्ञानम् , (वि.पू.क.) वरज्ञानस्य आप्ति:-वरज्ञानाप्तिः, कृतिः' ३।१।७७ (ष. त. पु. ) गर्भागमनं च उद्भवश्च व्रतं च वरज्ञानाप्तिश्च भद्रं च-गर्भागमनोद्भव व्रतवरज्ञानाप्तिभद्राणि, (इ. द्व.) येषाम् गर्भागमनोद्भवव्रतवरज्ञानाप्ति Page #230 -------------------------------------------------------------------------- ________________ श्रोदीपालिकास्तुति: [१९९१ भद्राणि- यद्गर्भागमनोद्भवव्रतवरज्ञानाप्तिभद्राणि, (ष. त. पु.) यद्गर्भागमनोद्भवव्रतवरज्ञानाप्तिभद्राणां क्षणः-यद्गर्भागमनोद्भवव्रतवरज्ञानाप्तिभद्रक्षणः, तस्मिन् - यद्गर्भागमनोद्भवव्रतवरज्ञानाप्तिभद्रक्षणे । (ष. त. पु.) सुपर्वसंतति :-सुपर्वणां संततिः- सुपर्वसंततिः। (ष. त. पु.) तत्क्षणात् :-सः क्षणः-तत्क्षणः, तस्मात्-तत्क्षणात् । (वि.पू.क.) श्रीमन्नाभिभवादिवीरचरमाः--श्रियः सन्ति येषाम्-श्रीमन्तः, 'तदस्या०' ७।२।१....मतु, नाभेः भवः यस्य सः-नाभिभवः, (व्य. ब. बी.) नाभिभवः आदौ येषां. ते-नाभिभवादयः, (व्य. ब. बी.) वीरः चरमे येषां ते-वीरचरमाः, ( व्य. ब. बी.) नाभिभवादयश्च ते वीरचरमाश्च-नाभिभवादिवीरचरमाः, (वि. पू. क.) श्रीमन्तः नाभिभवादिवीरचरमा:-श्रीमन्नाभिभवादिवीरचरमाः । ( वि. पू. क. ) श्रीजिनाधीश्वराः-अधिका. ईश्वराः अधीश्वराः, (प्रादि. क.) जिनानाम् अधीश्वराः-जिनाधीश्वराः, (ष. त. पु.) अनयचेतसे :- न विद्यते अघं यस्मिन् तत्-अनघम् , (न.व.बी.) अनघं चेतः यस्य सः-अनघचेताः, तस्मै-अनघचेतसे ( स. ब. बी.) आगमोद्भवनं स्वरूपं च विवर्णयन्नाह अर्थात्पूर्वमिदं जगाद जिनपः श्रीवर्धमानाभिधः । तत्पश्चाद् गणनायका विरचयांचक्रुस्तरां सूत्रतः ।। श्रीमत्तीर्थसमर्थनैकसमये सम्यग्दृशां भूस्पृशाम् । भूयाद् भावुककारकं प्रवचनं चेतश्चमत्कारि यत् ॥३॥ Page #231 -------------------------------------------------------------------------- ________________ प्राकतिमम अन्वय___ श्रीमत्तीर्थसमर्थनैकसमये श्रीवर्धमानाभिधः जिनपः पूर्वं यद् अर्थात् जगाद तत्पश्चात् गणनायकाः इदं सूत्रतः विरचयांचास्तरां चेतश्चमत्कारि प्रवचनं सम्यग्दशां भूस्पृशां भावुककारकं भूयाद् । ____ अर्थादिति- श्रीमतीर्थसमर्थनैकसमये' श्रीः शोभा अष्टप्रातिहार्यादियुक्तसमवसरणशोभात्मकमैश्वर्य विद्यते यस्मिन् तस्य तीर्थस्य धर्मस्य सङ्घस्य वा समर्थनं विधानं तस्य एकोऽद्वितीयः समयः कालस्तस्मिन् धर्मप्रवर्तनावसर इत्यर्थः । श्रीवर्धमानाभिधः' श्रिया शोभया लक्ष्म्या वा युक्तो वर्धमानः महावीरः इति अभिधा नाम यस्य सः चतुर्विंशतितमो जिनपतिः। 'जिनपः' जिनान् केवलिभगवतः पाति रक्षतीति तीर्थकुद्भगवानित्यर्थः । 'पूर्वम् ' प्राक् " पूर्व तु पूर्वजे ॥ ५२० ॥ प्रागग्रे श्रुतिभेदे च" इत्यनेकार्थः ( २५२०२१)। 'यत्' निम्नोक्तस्वरूपम् । ' अर्थात् ' बोधमात्राद् । 'जगाद' कथितवान् । 'तत्पश्चात् ' तस्मात् अर्थस्वरूपेण प्रकटितात् पश्चात्-पश्चिमसमये । “पश्चात् प्रतीच्यां चरमे" इति विश्वः (१८३।१५)। ' गणनायकाः' गणानां साधुवृन्दानां नायकाः स्वामिनः गणधरभगवन्त इत्यर्थः। 'इदम्' अर्थतः प्रकथितवचनं । ' सूत्रतः' सूत्रं वर्णात्मकरचना शब्दतः अर्थबोधो वा तस्मात् । " सूत्रं तु सूचनाकारि ग्रन्थे तन्तुव्यवस्थयोः " ॥ ४५८ ॥ इत्यनेकार्थः (२।४५८)। 'विरचयाश्चक्रुस्तराम् ' प्रशस्तं श्रेष्ठज्ञानकारित्वाद् विरचितवन्तः ग्रन्थस्वरूपीकृतवन्त इत्यर्थः । 'चेतश्चमत्कारि' चेतसां मनसां हृदयानां वा चमत्कारं विस्मयं Page #232 -------------------------------------------------------------------------- ________________ [ ५०१] करोति विदधातीत्येवं शीलम्, अद्वितीयाऽनेकान्तवादस्य रागद्वेषविहीना तंप्रणीतत्वाद् । ' प्रवचनम् ' प्रकृष्टानि वचनानि यस्मिन् शास्त्र मतं वा " प्रवचनमागमे ॥ १८० ॥ प्रकृष्टवचने " इत्यनेकार्थः (४।१८०।८१) । ' सम्यग्दृशाम् ' सम्यग् सत्या निर्मला वा दृग दृष्टिज्ञानं वा येषां तेषां सम्यक्त्वशालिनामित्यर्थः । " दृक् स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु वीक्षके " इति मेदिनी ( १६३।८ ) | 'भूस्पृशाम् भुवं पृथ्वीं स्पृशन्ति चलनादिक्रियाद्वारेण स्पर्शनां कुर्वन्ति तेषां नराणाम् । " मर्त्यः पञ्चजनो भृस्पृक् पुरुषः पूरुषो नरः इति है : ( ३ | १ ) । 'भावुककारकम् ' भावुकस्य मङ्गलस्य कारकं विधायकं कल्याणकारीत्यर्थः । " भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्" इत्यमरः ( १ |४| २६ ) | 'भूयाद्' भवत्विति । " 99 અથ— ઐશ્વર્ય વાળા આ શાસનની પ્રવનાનાં અપૂર્વ સમયે શ્રીવર્ધમાન નામના તી કરદેવે પહેલાં જે અથી કહ્યું ત્યારપછી ગણધરભગવંતાએ એની સૂત્રથી અતિશય સુંદર રચના કરી એવાં ચિત્તને આશ્ચય કરવાનાં સ્વભાવવાળા આગમ સભ્યષ્ટિ મનુષ્યેાનાં उदयाशुने उस्तारी था..... समास जिनप :- जिनान् पातीति - जिनपः । स्थापा स्नात्रः कः ५ |१| १४२ .क, (उप. त. पु. ) श्री वर्धमानाभिध : - श्रिया युक्त: - श्रीयुक्तः, (तृ. त . पु.) श्रीयुक्तः वर्धमानः- श्रीवर्धमानः, (म. प. लो. क . ) श्रीवर्धमानः अभिधा यस्य सः — श्रीवर्धमानाभिघः । ( स. ब. बी. ) तत्पश्चात् :- तस्मात् पश्चात् - तत्पश्चात् । (पं. त . पु. ) गणनायकाः - गणानां नायकाः- गणनायकाः । ( ष. त. पु. ) Page #233 -------------------------------------------------------------------------- ________________ [२०२] प्रकीर्णकस्तुतिकूलम् - श्रीमतीर्थप्रवर्तनकसमये :-श्रियः विद्यन्ते यस्मिन्–श्रीमत् , 'तदस्या ० ' ७।२।१...मतु, श्रीमत् च तद् तीर्थञ्च-श्रीमत्तीर्थम् , (वि.पू.क.) श्रीमत्तीर्थस्य प्रवर्तनम्-श्रीमत्तीर्थप्रवर्तनम् , 'कृति' ३।१।७७ (प. त. पु.) एकश्चासौ समयश्च-एकसमयः, 'पूर्व कालैक०' ३।१।१००. (वि. पू. क.) श्रीमत्तीर्थप्रवर्तनस्य एकसमयः-श्रीमत्तीर्थप्रवर्तनैकसमयः, तस्मिन्–श्रीमतीर्थप्रवर्तनैकसमये । (प. त. पु.) ... सम्यग्दृशाम् :-सम्यग् दृक् येषां ते–सम्यग्दृशः, तेषां सम्यादृशाम् । ( स. व. बी.) भूस्पृशाम् :-भुव स्पृशन्ति-मूम्पृशः, तेषां-भूस्पृशाम् । (उप.त.पु.) 'विप् ' ५।१।१४७....किप् । . . भावुककारकम् :-भावुकं करोतीति-भाषुककारकम् ‘णकतृचौ ' ५।१।४८....णक, (उप. त. पु.) प्रवचनम् :- प्रकृष्टानि वचनानि यस्मिन् तद्-प्रवचनम् । (प्रादि. य. वी.) चेतश्चमत्कारि :-अचमत् चमत् करोतीति- चमत्कारि, (गति. त. पु.) चेतसः चमत्कारि-चेतश्चमत्कारि । (प. त. पु.) सिद्धायिकास्वरूपवर्णनम्श्रीतीर्थाधिपतीर्थभावनपरा सिद्धायिका देवता । चञ्चच्चक्रधरा सुरासुरनता पायादसौ सर्वदा । अर्हच्छीजिनचन्द्रगीःसुमत(ति)तो भव्यात्मनः प्राणिनः। या चक्रेऽवमकष्टहस्तिमथने शादलविक्रीडितम् ॥४॥ Page #234 -------------------------------------------------------------------------- ________________ श्रीदीपालिकास्तुतिः [ २०३] अन्वय __ या अर्हच्छीजिनचन्द्रगीःसुमत(ति )तः भव्यात्मनः प्राणिनः अवमकष्टहस्तिमथने शार्दूलविक्रीडितं चक्रे असौ चञ्चच्चक्रधराः सुरासुरनता श्रीतीर्थाधिपतीर्थभावनपरा सिद्धायिका देवता सर्वदा पायाद् । श्रीतीर्थाधिपति-' या" निम्नवर्णितस्वरूपा सिद्धायिका वा। 'अर्हच्छीजिनचन्द्रगी:सुमत( ति )तः' अहंतस्तीर्थकृतः श्रिया प्रातिहार्यादिबाह्यया दूरीकृतजनाऽखिलापायात्मिकाभ्यन्तरीशोभया समेतः जिनेषु । सामान्यकेवलिभगवत्सु चन्द्रः शशाङ्क इव तस्य जिनेश्वरदेवस्य वा या गीः वाणी 'गीः स्त्री भाषासरस्वत्योः' इति मेदिनी (१२४।२३)। तया कृता शोभना मति बुद्धिस्तस्याः, यद्वा तया. कृतं शोभनं शुभं मतम् आशयस्तस्माद् । 'भव्यात्मनः' भव्यः । सुन्दरतमः मोक्षप्रदजिनधर्मप्राप्तत्वाद् आत्मा यत्नः स्वभावः धैर्य वा यस्य तस्य । “आत्मा यत्नो धृति बुद्धिःस्वभावो ब्रह्म वर्म च' इत्यमरः (३॥३॥१०९) । प्राणिनः' जीवस्य । अबमकष्टहस्तिमथने' अवमैः अधमैः क्षुद्रजनै वर्ग कृतानि कष्टानि दुःखानि एव हस्तिनः गजास्तेषां मथने दूरीकरणे। . “निकृष्ट-प्रतिकृष्टाऽर्वा-रेफयाप्यावमाधमाः ।" इत्यमरः (३।१।५४. ) । 'शार्दूलविक्रीडितम् ' शार्दलस्य सिंहस्य विक्रीडितम् क्रीडनं चेष्टास्वरूपं वा सुकरत्वाद् । “शाईलो राक्षसान्तरे। व्याघ्र च पशुभेदे च सत्तमे तूत्तरस्थितः”। इति मेदिनी (१५४।१३७)। · चक्रे' अकरोत् । 'असौ' एषा । 'चञ्चच्चक्रधरा' चञ्चत् चञ्चलं भ्राम्यद् वा चक्रम् आयुधविशेष धरति गृहातीति । सुरासुरनता' सुष्टु राजन्ते-सुराः "क्वचिद्" Page #235 -------------------------------------------------------------------------- ________________ ( 2011 __प्रमाणकालिन (सि-५।१।१७१ ).डः, सुन्वन्ति सेवकदुःखमिति सुगः, "ऋज्यजितश्चि०" ( उणादि-३८८ )....किन रः, " सुरत् ऐश्वर्यदीप्त्योः" सुरन्ति दीप्यन्ते-सुराः, “ नाम्युपान्त्यः" (सि० ५।१।५४)....कः, सुष्ठु गन्ति भक्तवाञ्छितमिति सुराः, "उपसर्गादातो." (सि०५।१।५६ )....डः, तैः देवैश्व असुरैः दानवैश्च नता नमस्कृता। 'श्रीतीर्थाधिपतीर्थभावनपरा' श्रिया आहतीलक्ष्म्या युक्ताः तीर्थ धर्मलक्षणं साधुसाध्वीश्रावकश्राविकास्वरूपं वा अधिकं पान्ति रक्षन्तीति तीर्थकरभगवन्त इत्यर्थः । तेषां तीर्थस्य पुण्यक्षेत्रस्य चतुर्विधसङ्घस्य वा भावने चिन्तायाम् अपायदूरीकरणशीलत्वात् परा श्रेष्ठा । " परो दूरान्यश्रेष्ठशत्रुषु " इत्यनेकार्थः (२।४२५ )। 'सिद्धायिका' सिद्धा निष्पन्ना आया लाभा यस्या:सिद्धायिका महावीरप्रभोस्तन्नामशासनदेवी। देवता' देवी एव देवता। " नामगृहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायात् " देवात्तल" ( सि० ७।२।१६२ )...तल् । 'सर्वदा' सर्वस्मिन् काले सदा वा। पायाद् रक्षन्तु । અર્થ– જેણીએ અરિહંતની લીમી વડે યુક્ત, વીતરાગદેવમાં ચંદ્રસમાન (જિનેશ્વરદેવ)ની વાણીવડે, સારી બુદ્ધિથી ભવ્ય છે આત્મા જેને એવા પ્રાણિઓનાં અધમજનો વડે કરાયેલા કષ્ટરૂપી હાથીઓનું મથન કરવામાં સિંહની કીડા જેવું વર્તન કર્યું એ ચંચલચક્રને ધારણ કરનારી, દેવે અને દાનવડે નમન કરાયેલી, શ્રી તીર્થંકર પરમાત્માનાં તીર્થની ચિંતામાં તત્પર એવી સિદ્ધાયિકાદેવી भेशा २क्षा ४२।... समास श्रीतीर्थाधिपतीर्थभावनपरा :-श्रिया युक्ताः-श्रीयुक्ताः, (त:त.पु.) अधिकं पान्तीति-अधिपाः, 'स्थापास्नात्रः कः ५.१।१४२....क, Page #236 -------------------------------------------------------------------------- ________________ श्रीदीपालिकास्तुतिः.. [२०५] तीर्थस्य अधिपाः-तीर्थाधिपाः,(प.त.पु.)श्रीयुक्ताः तीर्थाधिपाः-श्रीतीर्थाधिपाः, (म. प. लो. क.) श्रीतीर्थाधिपानां तीर्थः-श्रीतीर्थाधिपतीर्थः, (स. त. पु.) श्रीतीर्थाधिपतीर्थस्य भावनम्-श्रीतीर्थाधिपतीर्थभावनम् , “कृति" ३।१।७७ (ष.त.पु.) श्रीतीर्थाधिपतीभावने परा-श्रीतीर्थाधिपतीर्थभावनपरा (स.त.पु.) चश्चच्चक्रधरा :-चञ्चच्च तच्चक्रं च-चञ्चच्चक्रम् ( वि. पू. क.) चञ्चच्चक्रं धरतीति-चञ्चच्चक्रधरा । ( उप. त. पु.) “ आयुधादिभ्यो०" ५।१।९४ ....अच,. सुरासुरनता :-सुराश्च असुराश्च एतेषां समाहारः-सुरासुरम् (स.द्व.) सुरासुरेण नता-सुरासुरनतां । (तृ.त.पु.) अर्हच्छीजिनचन्द्रगीःसुमति(त)त :-अर्हतः श्री:-अर्हच्छीः , (ष. त. पु.) अर्हच्छ्यिा युक्तः- अर्हच्छीयुक्तः, (तृ. त. पु.) जिनेषु चन्द्रः इव-जिनचन्द्रः, "सिंहाद्यैः पूजायाम् ” ३।१।८९ ( स. त. पु. ) अर्हच्छ्रीयुक्तः जिनचन्द्रः-अर्हच्छ्रीजिनचन्द्रः, (म. प. लो. क.) अर्हच्छीजिनचन्द्रस्य गी:-अर्हच्छीजिनचन्द्र गीः, (प.त.पु.) शोभना मतिः-सुमतिः, (सु. पू: त. पु.) अर्हच्छ्रीजिनचन्द्रगिरा ( कृता ) सुमतिः-अर्हच्छीजिनचन्द्रगी:सुमतिः, तस्याः-अर्हच्छीजिनचन्द्रगीः सुमतितः । “ तृतीया" ३।१।६५ (तृ. त. पु.) “ अहीयरुहोऽपादाने" ७।२।८८...तस् । भव्यात्मन:-भव्यः आत्मा यस्य सः भन्यात्मा, तस्य-भव्यात्मनः। ( स. ब. बी.) प्राणिनः-प्राणाः सन्ति यस्य-प्राणी, तस्य-प्राणिनः । 'अतोऽनेक०' ७।२।६ इन्, अवमकष्टहस्तिमथने - अवमैः जनितम्-अवमजनितम् , (तृ.त.पु.) . अवमजनितं कष्टम्-अवमकष्टम् , (म. प. लो. क.) अवमकष्टमेव Page #237 -------------------------------------------------------------------------- ________________ [ २०६ ] प्रकीर्णकस्तुतिकूलम हस्ती-अवमकष्टहस्ती, (अव. पू. क.) अवमकष्टहस्तिनः मथनम्-अवमकष्टहस्तिमथनम् , तस्मिन्-अवमकष्टहस्तिमथने । 'कृति' ३।१।७७ (प.त.पु.) शार्दूलविक्रीडितम् :-शार्दूलस्य विक्रीडितम्-शार्दूलविक्रीडितम् तत्-शार्दूलविक्रीडितम् । 'कृति' ३।१।७७ (ष. त. पु.).. स्नातस्यापादपूर्ति-श्री वीरजिनस्तुतिः ___ ( शार्दूलविक्रीडितवृत्तम् ) श्रीवीरजिनजन्ममहोत्सववर्णनात्मिकेयं स्तुतिः स्फूर्जद्भक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावली,रङ्गत्कान्तिकरम्बिताद्भुतनरवश्रेणीसमुज्जृम्भितम् । .. सिद्धार्थाङ्गरुहस्य कीर्तितगुणस्याङघ्रिद्वयं पातु वः, स्नातस्याऽप्रतिमस्य मेरुशिखरे शच्या विभोः शैशवे ॥१॥ अन्वय शैशवे मेरुशिखरे शच्या नातस्य अप्रतिमस्य कीर्तितगुणस्य सिद्धार्थाङ्गरुहस्य विभोः स्फूर्जभक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्निनाद्भुतनग्वश्रेणीसमुज्जृम्भितम् अघिद्वयं वः पातु । स्फूर्जदिति- शैशवे' शिशोः भावः कर्म वा तस्मिन् वाल्य. काले। " शिशुत्वं शैशवं बाल्यम्" इत्यमरः ( २।६।४० )। ' मेरुशिखरे' मेरोः स्वर्णगिरेः तन्नामपर्वतविशेषस्य वा “ मेरुः सुमेरुहेमाद्री रत्नसानुः सुरालयः इत्यमरः " ( ११११४९ ) । शिखरे श्रृङ्गे उपरितनभागे वा । 'शच्या' इन्द्राण्या उपलक्षणत्वात् इन्द्ररित्यपि ज्ञेयम् । " शचीन्द्राणी शतावर्योः " इत्यनेकार्थः (२०५९)। Page #238 -------------------------------------------------------------------------- ________________ श्रीस्नातस्यास्तुतिः [ २०७ ] ♦ स्नातस्य स्नापितस्य स्नाधातोरकर्मकत्वाद् अत्र तु विभोः इति कर्म विद्यते अत एव स्नातमध्ये अन्तर्भूतण्यर्थोऽवबोध्यः । ' अप्रतिमस्य' नास्ति प्रतिमा उपमा यस्य तस्य अनुपमस्य अतुलस्य वा । ' कीर्तितगुणस्य' कीर्तिता सुरासुरनरैः संस्तुता गुणाः शौर्यादयः प्रशमादयो वा यस्य तस्य । सिद्धार्थाङ्गरुहस्य' सिद्धाः अर्थाः पुरुषार्थाः धर्मार्थकाममोक्षलक्षणाः यस्य स सिद्धार्थः क्षत्रियकुण्ड नरेशः : श्रीवीरजिनपिता तस्य अङ्गाद् गात्रात् रोहति प्रभवतीति मूलविभुजादित्वात्कः अङ्गरुहः पुत्रस्तस्य श्रीमहावीर - जिनेन्द्रस्य । 'विभोः ' प्रभोः । ' स्फूर्जभक्तिनतेन्द्र शीर्ष विलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्बिताद्भुतनरवश्रेणिसमुज्जृम्भितम् ' स्फू जन्तः प्रमोदप्रकटीकरणाय परस्परं वज्रादिशस्त्रास्फालनेन ध्वनिं कुर्वन्तः भक्त्या आन्तरिकानुरागेण " अथ सेवा भक्तिः परिचर्या प्रसादना " इति हैमः ( ३।१६० ) । नताः प्रह्वीभूता वन्दिता वा ये इन्द्राः स्वर्गाधिपाः “ 'इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः" इत्यमर: : . ( १|१|४४ ) । तेषां शीर्षेषु मस्तकेषु विलसन्ति शोभमानानि यानि कोटीराणि मुकुटाः "मौलिः कोटीरमुष्णिषं किरीटं मुकुटोsस्त्रियाः” इति वैजयन्ती ॥ १३५ ॥ । तेषां रत्नानि वैद्यनेकविधानि तेषाम् आवल्या पङ्क्त्या रङ्गन्ती रङ्ग इव आचरन्ती विविधरङ्गिणी वा या कान्तिः प्रभा तया करम्बिताः करम्बः मिश्रणः सञ्जातो येषां मिश्रिताः येऽद्भुता अनुपमा सौन्दर्योपेता वा नखाः पादरुहाः " नखः करजषष्ठयोः " इत्यनेकार्थः ( २।२२ ) । तेषां श्रेण्या पङ्क्त्या समुज्जृम्भितं प्रकाशितम् । ' अङ्घ्रिद्वयम् ' - अयोश्चरणयोः द्वयं द्विकं । ' व ' युष्मान् । 'पातु' रक्षतु । इदं पद्यद्वयं शार्दूलविक्रीडितवृत्तम् तल्लक्षणं तु पूर्वोक्तम् । " Page #239 -------------------------------------------------------------------------- ________________ [ २०८ ] प्रकीर्णकस्तुतिकूलम् અર્થ– બાલ્યકાલમાં મેરુપર્વતના શિખર ઉપર ઈન્દ્રાણીવડે સ્નાન કરાયેલ, અદ્વિતીય સ્તુતિ કરાયેલા છે ગુણે જેના એવા શ્રી सिद्धार्थ न पुत्र (व भानस्वामि) प्रभुना, (aorai ) Aqाने કરતા ભક્તિથી નમેલા ઈદ્રોનાં મસ્તકને વિષે શેભતાં મુગુટનાં રત્નોની પંક્તિ વડે કરીને રંગીનકાંતિથી મિશ્રિત થયેલ અદભુત નોની શ્રેણિથી પ્રકાશિત થયેલ ચરણયુગલ તમારું રક્ષણ કરે... समास स्फूर्जद्भक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्बिताद्भुतनरवश्रेणीसमुज्जृम्भितम्-भक्त्या नताः-भक्तिनता', '(तृ.त.पु.) स्कूजन्तःभक्तिनताः स्फूर्जद्भक्तिनताः, (वि.उभ.क.) स्फूर्जद्भक्तिनताश्चामी इन्द्राश्च-स्फूर्जभक्तिनतेन्द्राः, (वि. पू. के.) स्फूर्जभक्तिनतेन्द्राणांशीर्षाणि-स्फूर्जभक्तिनतेन्द्रशीर्षाणि, (प.त.पु.) विलसन्ति कोटीराणिविलसत्कोटीराणिः, (वि.पू.क.) स्फूर्जभक्तिनतेन्द्रशीर्षेषु विलसत्कोटीराणिःस्फूर्जभक्तिनतेन्द्रशीर्षविलसत्कोटीराणिः, (स. त. पु.) स्फूर्जभक्तिनतेन्द्रशीषविलसत्कोटीराणां रत्नानि-स्फूर्जभक्तिनतेंन्द्रशीर्षविलसत्कोटीररत्नानि, (प.त.पु.)स्फूर्जभक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नानाम् आवली-स्फूर्जभक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावली, (ष. त. पु.) रङ्गन्ती कान्तिः--रङ्गत्कान्तिः, (वि.पू.क.)स्फूर्जभक्तिनतेन्द्रशीर्षविलसत्कोटीररस्नावल्या (कृता)रङ्गत्कान्तिःस्फूर्जभक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिः, "तृतीया तत्कृतैः" ३।१।६५ ( तृ. त. पु. ) करम्बः सञ्जातः येषां-करम्बिताः, " तदस्य सञ्जातं०” ७।१।१३८....इत, स्फूर्जद्भक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्त्या करम्बिताः-स्फूर्जभक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गकान्तिकरम्बिताः, (तृ.त.पु.) नास्ति ख येषु ते-नखाः, (न.व.वी.) अद्भुताश्चामी नखाश्च-अद्भुतनखाः, (वि.पू.क.) स्फर्जद्भक्तिनतेन्द्र. Page #240 -------------------------------------------------------------------------- ________________ स्नातस्यापादपूर्तिस्तुतिः . [ २०९] शीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्विताः अद्भुतनरवाः-स्फूर्जभक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्बिताद्भुतनरवाः, (वि.पू.क.) स्फूर्जद्भक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्विताद्भुतनरवानां श्रेणी-स्फर्जद्भक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्बिताद्भुतनरवश्रेणी, (प. त. पु. ) स्फूर्जभक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गकान्तिकरम्बिताद्भुतनरवश्रेण्या समुज्जम्भितम्-स्फूर्जभक्तिनतेन्द्रशीर्षविलसकोटीररत्नावलीरङ्गत्कान्तिकरम्बिताद्भुतनरवश्रेणीसमुज्जृम्भितम् । (तृ.त.पु.) सिद्धार्थाङ्गरुहस्यः-अनाद् रोहतीति-अङ्गरुहः, (उप. त. पु.) सिद्धार्थस्य अङ्गरुहः-सिद्धार्थाङ्गरुहः, तस्य-सिद्धार्थाङ्गारुहस्य । (प.त.पु.) कीर्तितगुणस्य:-कीर्तिताः गुणाः यस्य स-कीर्तितगुणः, तस्यकीर्तितगुणस्य । ( स. व. बी.) . अधिद्वयम् :-द्वौ प्रकारौ यस्य-द्वयम् , 'द्वित्रिभ्याम्०' ७।१।१५२....अयद, अङ्घयोः द्वयम्-अधिद्वयम् । (ष. त. पु.) मेरुशिखरेः-मेरोः शिखरम्-मेरुशिखरम्, तस्मिन्-मेरुशिखरे । (ष. त. पु.) . . जन्माभिषेकवर्णनात्मिका स्तुतिः श्रयःशर्मकृते भवन्तु भवतां सर्वेऽपि तीर्थाधिपाः, येषां जन्ममहः कृतः सुरगिरौ वृन्दारकैः सादरैः। पौलोमीस्तनगर्वखण्डनपरैः कुम्भैः सुवर्णोद्भवैः, हंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः ॥२॥ अन्वय सुरगिरौ सादरैः वृन्दारकैः पोलोमीस्तनगर्वखण्डनपरैः सुवर्णों Page #241 -------------------------------------------------------------------------- ________________ [ २१०] प्रकीर्णस्तुतिकूलम् द्भवैः इंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः कुम्भैः येषां जन्ममहः कृतः (ते) सर्वे अपि तीर्थाधिपाः भवतां श्रेयः शर्मकृते भवन्तु । ( २ - ५ - ) श्रेयः शर्मकृत इति - ' सुरगिरौ' सुराणां देवानां गिरौ पर्वते मेरुपर्वते । 'सादरै: ' आदरेण सह वर्तन्ते ये तैः भक्तिभावभृतैरित्यर्थः । ' वृन्दारकै : ' प्रशस्तं वृन्दमस्ति येषां तैः " वृन्दादारकः " ( सि० ७२।११) इति आरकः अमरैः । “ वृन्दारको मनोरमे ॥ ३४ ॥ सुरे श्रेष्ठे " इत्यनेकार्थः (४।३४ । ३५) ' पौलोमीस्तनगर्वखण्डनपरै: ' पौलोम्याः पुलोम्नः मुनेरपत्यं स्त्री - पौलोमी इन्द्राणी " बाह्वादिभ्यो गोत्रे " ( सि - ६ |१| ३२ ) इति इञ, " इञ इतः " ( सि - २।४।७१ ) इति ङी च तस्याः " प्रिया शचीन्द्राणी पौलोमी जयवाहिनी " इति हैम : (२२८९ ) | स्तनयोः पयोधरयोः “स्तनौ कुचौ पयोधरौ " इति हैमः (३) २६७ ) । यो गर्वः दर्पः अहं सर्वोपर्यस्मीत्याकारकमिथ्याभिमानो वा " अभिमानस्त्वहङ्कारो गर्वोऽस्त्री " इति वैजयन्ती । तस्य खण्डने विनाशने परैः कुशलैः । ' सुवर्णोद्भवैः ' सुवर्णाद् कन - काद् उद्भवः उत्पत्तिर्येषां तैः हेममयैरित्यर्थः । 'हंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः' हंसानां श्वेतशकुनीनां तन्नामपक्षिविशेषाणां वा, "हंसः स्यान्मानसौकसि । निर्लोभनृप विष्ण्वर्कपरमात्मन्यमत्सरे | योगभेदे मन्त्रभेदे शारीरमरुदन्तरे || तुरंगमप्रभेदे च इति मेदिनी (१७०।१२ - १४ | ) असे अवयवैः उपलक्षणात् पक्षैः अत्र तु हंसस्यैकावयवविशेषः पक्षो गृह्यते उड्डयनक्रियायां पक्षप्रसारणत्वात्, आहतानि ताडितानि यानि पद्मानि कमलानि " पद्म व्यूहे निघावहौ । संख्याब्जयोः पद्ममिभविन्दौ " इत्यनेकार्थः ( २३२१ ) । तेषां रेणुभिः परागकणैः कृतानि कपिशानि पिङ्गलानि कृष्णपीतवर्णमिश्रितानि वा "पिशङ्गः कपिशो - Page #242 -------------------------------------------------------------------------- ________________ स्नातस्यापादपूर्तिस्तुतिः [ २११ ] हरिः" इति हैमः (६३२ )। क्षीरार्णवस्य-क्षीरवत् अर्णः यस्मिन् क्षीरार्णवः क्षीरसमुद्रस्तस्य अम्भोभिः नीरैः भृतैः 'पूर्णैः' कुम्भैः कलशैः “कुम्भो राश्यन्तरे हस्तिमू(शे राक्षसान्तरे कार्मुके वारनार्यां च घटे क्लीवं तु गुग्गुलौ ॥ इति मेदिनी (१०६।२-३) 'येषाम् ' ये भूतास्तीर्थकृद्भगवन्तस्तेषाम् । 'जन्ममहः'-जन्मनि जननकाले यो महः उत्सवः। " महः उद्यव उत्सवः " इत्यमरः । ( १७३८)। प्रादुर्भतप्रमोदप्रकटीकरणाय . सर्वशः स्वस्वपरिवारपरिवृतैः जिनजन्माभिषेकलक्षणो महोत्सवः । 'कृतः' रचितः विहितो वा। 'सर्वे' समस्ताः “ सर्व समस्तमन्यून समग्रं सकलं समम्" इति हैमः (६६१) । 'अपि' समुच्चयार्थे “ गर्दासमुच्चय-प्रश्न-शङ्का-सम्भावनास्वपि" इत्यमरः (३।३।२४८)। " तीर्थाधिपाः" तीर्थस्य साधुसाध्वीश्रावकश्राविकालक्षणस्य पुण्यक्षेत्रस्य वा अधिकं पान्ति. रक्षन्तीति अधिपाः स्वामिनः तीर्थकरभगवन्त इत्यर्थः। 'भवताम् ' युष्माकम् । 'श्रेयःशर्मकृते' श्रेयः प्रशस्यतमं परमं वा "श्रेयान् श्रेष्ठः पुष्कलः स्यात् सत्तमश्वातिशोभने" इत्यमरः (३।११५८ )। तादृशं शर्म सुखम् , यद्वा श्रेयो मोक्षः श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते च वाच्यवत् ।" इति मेदिनी ( १७३।४३ )। तस्य शर्म सुखं तस्य कृते प्रयोजनं । 'भवन्तु' सन्तु । ... .. અર્થ–મેરૂગિરિ ઉપર સાદર-ભક્તિવાળા દેવડે ઈન્દ્રાણુનાં સ્તનનાં ગર્વનું ખંડન કરવામાં તત્પર, સુવર્ણમાંથી બનેલા, હંસોની પાંવડે ચારે બાજુથી હણાયેલા કમલેની રજથી કાબરચિતરાવણવાળા ક્ષીરસમુદ્રનાં જલથી ભરાયેલ, કલશોવડે જેઓ (તીર્થંકરદેવ)ને જન્મમહોત્સવ કાર્યો હતો તે સર્વે પણ તીર્થકર ભગવંતે આપના મેક્ષસુખને કરવા માટે હો (થાઓ). Page #243 -------------------------------------------------------------------------- ________________ [ २१२] प्रकीर्णकस्तुतिकूलम् समास श्रेयःशर्मकृतेः-श्रेयसःशर्म-श्रेयःशर्म, (प.त.पु.) श्रेयःशर्मणः कृतेश्रेयःशर्मकृते....( ष. त. पृ.) ( उप. त. पु.) . . तीर्थाधिपाः-अधिकं पातीति-अधिपाः, 'स्थापा०' ५।१।१४२...क ( उप. त. पु.) तीर्थानाम् अधिपाः-तीर्थाधिपाः । (प. त. पुं..). जन्ममह :-जन्मनः महः-जन्ममहः । (प. त. पु.) ... सुरगिरौ :-सुराणां गिरिः-सुरगिरिः, तस्मिन्-सुरगिरौ । (प.त.पु.) सादरै:-आदरेण सह वर्तन्ते ये ते-सादराः, तैः–सादरैः । . ( सह. ब. बी.) पौलोमीस्तनगर्वखण्डनपरः-पौलोम्याःस्तनौ-पौलोमीस्तनौ, (ष. त. पु.) पौलोमीस्तनयोः गर्व:-पौलोमीस्तनगर्वः, (.प. त. पु.) पौलोमीस्तनगर्वस्य खण्डनम्-पौलोमीस्तनगर्वखण्डनम् , ' कृति ' ३।१।७७... ( ष. त. पु.) पौलोमीस्तनगर्वखण्डने पराः-पौलोमीस्तनगर्वखण्डनपराः; तैः-पौलोमीस्तनगर्वखण्डनपरैः। (स. त . पु.) सुवर्णोद्भवैः-सुवर्णाद् उद्भवः येषां ते-सुवर्णोद्भवाः तैःसुवर्णोद्भवैः (व्य. ब. बी.) हंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भौभृतै :-हंसानाम् अंसाःहंसांसाः, (प. त. पु.) हंसासैः आहतानि-हंसांसाहतानि (तृ. त. पु.) हंसांसाहतानि पद्मानि-हंसांसाहतपद्मानि, (वि. पू. क.) हंसांसाहतपद्मानां रेणवः-हंसांसाहतपद्मरेणवः, (ष. त. पु. ) हंसांसाहतपद्मरेणुभिः (कृतानि) कपिशानि-हंसांसाहतपद्मरेणुकपिशानि, 'तृतीया०' ३।१।६५ (तृ.त.पु.) क्षीरवत् अर्णः यस्मिन्स:-क्षीरार्णवः, "तमिस्राऽर्णव-ज्योत्स्ना" ७।२।५२... Page #244 -------------------------------------------------------------------------- ________________ मातस्य पादपूर्ति स्तुतिः [ २१३ ] मत्वर्थे व क्षीरार्णवस्य अम्भांसि - क्षीरार्णवाभ्भांसि, (ष. त.पु. ) हंसां - साहतपद्मरेणुकपिशा नि क्षीरार्णवाम्भांसि - हंसांसाहतपद्मरेणुकपिशक्षीरार्ण वाग्भांसि, (वि.पू.क.) हंसांसाहतपद्मरेणुक पिशक्षीरार्णवाम्भोभिः भृताः-हं :- हंसीसाहतपद्मरेणुकपिश क्षीरार्णवाम्भोभृताः तैः - हंसांसाहतपद्मरेणुक पिशक्षीरार्णबाम्भोभृतैः। (तृ. त, पु. ) " (स्रग्धरावृत्तम् ) आतागमस्य अनेकोपमानं विवर्णयिषुराह - सेवे सिद्धान्तमुद्यत्सकल मुनिजन प्रार्थिताऽमर्त्यरत्नम्, गर्जद्वाचाटवादिद्विरदघनघटादर्पकण्ठीरवाभम् । मिथ्याधर्मान्धकारे स्फुटविकट करादित्यमल्पप्रभं नो, अर्हद्वक्त्र प्रसूतं गणधररचितं द्वादशाङ्गं विशालम् ॥३॥ अन्वय उद्यत्स कलमुनिजनप्रार्थितामत्र्त्यरत्नं, गर्जद्वा चाटवादिद्विरद घनघटादर्पकण्ठीरवाभ, मिथ्याधर्मान्धकारे नो अल्पप्रभं स्फुटवि कटकरादित्यम्, अर्हदवक्त्रप्रतं, गणधररचितं विशालं, द्वादशाङ्गं सिद्धान्तं सेवे । (२-५) सेव इति- ' उद्यत्सकलमुनिजनप्रार्थिता मर्त्यरत्नम् उद्यद्भिः यतमानैः प्रचलम् उद्यमं कुर्वद्भिर्वा सकलैः सर्वैः मुनिभिः श्रमणैः तैरेव जनैः लोकैः यद्वा तैश्व जनैव इति कर्मधारयो द्वन्द्वो वा प्रार्थितं याचितम् अमर्त्यानां देवानाम् अमत्यैः र्वा अधिष्ठितं रत्नं माणिक्यम् चिन्तामणितुल्यमित्यर्थः । ' गर्जद्वाचाटवादिद्विरदघनघटादर्पकण्ठीखाभम् ' गर्जन्तः उच्चैरुच्चारन्तः Page #245 -------------------------------------------------------------------------- ________________ [ २१४ ] प्रकीर्णकस्तुतिकूलम् मिथ्याज्ञानजनितगर्वणाहं ज्ञानीति यत्रतत्रोद्घोषयन्तो वा ये वाचाटाः बहुगीवाचः यद्वा तद्वा भाषिणः इत्यर्थः, 'स्याजल्पाकस्तु वाचालो वाचाटो बहुगर्यवाग्' इत्यमरः (३।१।३६) । तादृशा ये वादिनः वादशीलाः त एव द्विरदाः हस्तिनः यथा द्विरदा मानाभिभूतास्तथैव वादिनोऽपि अहङ्कारपूर्णा एतत्तु सादृश्यम् , तेषां धना. सान्द्रा या घटा संततिः " करिणां घटना घटा" इति हैमः (४।२८९) । तस्याः दर्पः गर्वः "दर्पोऽभिमानो ममतामानश्चित्तोन्नतिः स्मयः" इति हैमः (२।२३१) । तस्य विदारणे कण्ठीरवः कण्ठे रवः यस्य पृषोदरादित्वात्साधुः, सिंह इव आभाति अनुभवचक्षुषा दृश्यते तम् “ कण्ठीरवो मृगरिपु मंगदृष्टिमगाशनः" इत्यमरः ( २।५।१ )। 'मिथ्याधर्मान्धकारे'-मिथ्या विलथोज्ञानमयः यो धर्मः यज्ञयागादिलक्षणः आचारः स एवं अन्धकारस्तमः यद्वा मिथ्याधर्मण प्रसारितोऽन्धकारस्तस्मिन् । 'नो अल्पप्रभम् ' नो नैव निषेधवाचकः अल्पा स्तोका मनाग वा प्रभा कान्तिर्यस्य तम् किन्तु तादृशं नैव विरोधार्थस्त्विदम्-अतिकान्तिमन्तमित्यर्थः । 'स्फुटविकटकरादित्यम्' स्फुटाः. व्यक्ताः प्रकाशिता वा विकटाः विस्तृताः प्रचण्डा वा " विकटः कराले पृथुरम्ययोः" इत्यनेकार्थः (३॥१६० ) । कराः किरणाः यस्य तादृश आदित्यः सूर्य इव तम् । 'अर्हद्वक्त्रप्रसूतम् ' अर्हन्ति चतुस्त्रिंशदतिशयान् सुरेन्द्रादिकृतपूजामित्यहन्तः "अर्हन् स्यात् पूज्ये तीर्थकरेपि च" इत्यनेकार्थः ( २॥१५५)। जिनेश्वरास्तेषां वक्त्रेभ्यः मुखेभ्योऽर्थतः प्रसूतं प्रादुर्भतं प्रकटितं वा । ' गणधररचितम् ' गणान् धरन्तीति गणधराः "आयुधादिभ्यो धृगोऽदण्डादेः" (सि.५।१।९४) इत्यच, गणनायकाः तैः रचितम् आरब्धं सूत्रितं वा । 'विशालम्' महत्तमम् । 'द्वादशाङ्गम्' द्वाभ्याम् अधिका दश द्वादश तेषाम् आचारादीनां दृष्टिवादपर्यन्तानाम् Page #246 -------------------------------------------------------------------------- ________________ स्नातस्यापादपूर्तिस्तुतिः [ २१५ ] अङ्गानां समाहारस्तषां नामानि त्विमानि-“ आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्गम् ज्ञाताधर्मकथापि च ॥ १५७॥ उपासकान्तकृदनुत्तरोपपातिकाद् दशाः। प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥१५८॥ इत्येकादश सोपाङ्गान्यङ्गानि द्वादशं पुनः। दृष्टिवादो द्वादशाङ्गी स्यात्" इति हैमः (२।१५७१५८-१५९ )। तादृशं - सिद्धान्तम् ' आगमम् । 'सेवे पर्युपासे उपासनां कुर्वे । एतत्पद्यद्वयं स्रग्धरावृत्तम् तल्लक्षणं तु पूर्वोक्तम् । અથ– ઉદ્યમ કરતા સમસ્ત મુનિલેકવડે અથવા મુનિઓવડે અને લોકે વડે પ્રાર્થના કરાયેલ દેવનાં રત્ન (ચિંતામણિરત્ન) સમાન, ગર્જના કરતા અને વાચાલ એવા વાદિઓરૂપી હાથીઓનાં ગાઢ સમૂહના અહંકારને દૂર કરનાર સિંહ સરખા, બેટા ધર્મરૂપી અંધકારને વિષે અલ્પ પ્રભા નથી જેની એવા (અત્યંત પ્રભાવાળા) પ્રકાશિત અને વિસ્તાર પામેલા છે કિરણે જેના એવા સૂર્ય સમાન, અરિહંતપ્રભુનાં મુખથી જન્મ પામેલ. ગણધરદેવ વડે રચાયેલ, विशa, sani॥३५ सिद्धांतने से छु... . समास- .: उद्यत्सकलमुनिजनप्रार्थितामर्त्यरत्नम् :-मुनिश्चासौ जनश्च-मुनिजनः, (वि. पू. क.) सकल: मुनिजनः-सकलमुनिजनः, (वि. पू. क.) उद्यंश्चायं सकलमुनिजनश्च-उद्यत्सकलमुनिजन:, (वि. पू. क.) उद्यत्सकल. मुनिजनेन प्रार्थितम्-उद्यत्सकलमुनिजनप्रार्थितम् , (तृ. त. पु.) अमत्र्येन अधिष्ठितम्-अमर्त्याधिष्ठितम् , (तृ. त. पु.) अमर्त्याधिष्ठितं रत्नम्-अमर्त्यरत्नम् , (म. प. लो. क.) उद्यत्सकलमुनिजनप्रार्थितम् अमर्त्यरत्नम्-उद्यत्सकलमुनिजनप्रार्थितामर्त्यरत्नम् , तद्-उद्यत्सकलमुनिजनप्रार्थितामर्त्यरत्नम् । (वि.पू.क.) अधिलि माथितम्-उद्यत्सकलमुनिजन:, (वि. Page #247 -------------------------------------------------------------------------- ________________ प्रकीर्णकस्तुतिकूलम् गर्जद्वाचाटवादिद्विरदघनघटादर्पकण्ठीरवाभम् :-कुत्सिता वाग येषां ते-वाचाटाः, “वाच आलाटौ” ७।२।२४....आट, गर्जन्तश्च ते वाचाटाश्च-गर्जद्वाचाटाः, (वि. उभ. क. ) गर्जद्वाचाटाः वादिनः-गर्जद्वाचाटवादिनः, (वि. पू. क.) गर्जद्वाचाटवादिनः एव द्विरदाः-गर्जद्वाचाटवादिद्विरदाः, (अव. पू. क.) घना घटा-घनघटा, (वि.पु.क.) गर्जद्वाचाटवादिद्विरदानां घनघटा-गर्जद्वाचाटवादिद्विरदघनघटा, (प. त. पु.) गर्जद्वाचाटवादिद्विरदघनघटायाः दर्पः-गर्जद्वाचाटवादिद्विरदघनघटादर्पः, (प.त.पु.) गर्जद्वाचाटवादिद्विरदघनघटादपै विदारयतीति-गर्जद्वाचाटवादिद्विरदघनघटादर्पविदारकः, ( उप. त. पु. ) " णकतृचौ" ५।१।४८...णक, कण्ठे रवः यस्य सः-कण्ठीरवः, (व्य.ब.वी.) गर्जद्वाचाटवादिद्विरदघनघटादर्पविदारकः कण्ठीरवः-गर्जद्वाचाटवादिद्विरदघनघटादर्पकण्ठीरवः, (मः प. लो.क.) गर्जद्वाचाटवादिद्विरदघनघटादर्पकण्ठीरवस्य आभा इव आभा यस्य सः-गर्जद्वाचाटवादिद्विरदघनघटादर्पकण्ठीरवाभः, तम्-गर्जद्वाचाटवादिद्विरदघनघटादर्पकण्ठीरवाभम् । ( उपमानोपमेय० व. वी.) मिथ्याधर्मान्धकारेः-मिथ्या धर्मः-मिथ्याधर्मः, ( वि. पू. क. ) मिथ्याधर्म एव अन्धकारः-मिथ्याधर्मान्धकारः, तस्मिन्-मिथ्याधर्मान्धकारे। ( अव. पू. क.) . स्फुटविकटकरादित्यम् :-स्फुटाः विकटाः कराः . यस्य सःस्फुटविकटकरः, (स. व. व. वी.) स्फुटविकटकरः आदित्यः-स्फुटविकटकरादित्यः, तम्-स्फुटविकटकरादित्यम् । (वि. पू. क.) अल्पप्रभम् :-अल्पा प्रभा यस्य सः-अल्पप्रभः, तम्-अल्पप्रभम् । (स. व. वी.) Page #248 -------------------------------------------------------------------------- ________________ स्मातस्यपादपूर्तिस्तुतिः २१७ अहंद्वक्त्रप्रसूतम् :-अर्हतः वक्त्रम्- अर्हद्वक्त्रम् , (प.त.पु.) अर्हद्वकत्रेभ्यः प्रसूतम्-अर्हद्वक्त्रप्रसूतम् , तद्-अर्हद्वक्त्रप्रसूतम् । (पं. त. पु.) गणधररचितम् :-गणान् धरन्तीति-गणधराः, ( उप. त. पु.) गणधरैः रचितम्-गणधररचितम् , तद्-गणधररचितम् । (तृ. त. पु.) द्वादशाङ्गम् :-द्वादशानाम् , अङ्गानां समाहारः-द्वादशाङ्गम् , तद् -द्वादशाङ्गम् । ( द्विगु. क.) सर्वानुभूतियक्षस्य स्वरूपम्दक्षो यक्षाधिराजो महिमगुणनिधिश्चण्डदोर्दण्डधारी' सर्वं सर्वानुभूति विदलयतु मुदा सङ्घविघ्नं महौजाः । अध्यारूढो द्विपेन्द्रं वरभवनगतः स्तम्भहस्तोत्कटाऽऽस्यम् , निष्पङ्कव्योमनीलद्युतिमलसदृशं बालचन्द्राभदंष्टम् ॥४॥ अन्वय. दक्षः; यक्षाधिराजः, महिमगुणनिधिः, चण्डदोर्दण्डधारी, महौजाः, स्तम्भहस्तोत्कटाऽऽस्यं निष्पङ्कव्योमनीलद्युतिम् अलसदृशं बालचन्द्राभदंष्ट्रं द्विपेन्द्रम् अध्यारूढः, वरभवनगतः, सर्वानुभूतिः सर्व सङ्घविघ्नं मुदा विदलयतु । दक्ष इति-' दक्षः' निपुणः विघ्नहरणपटु र्वा । “दक्षो पटौ हरवृषे. ताम्रचूडे प्रजापतौ। मुनिभेदे द्रुमे वह्नौ दक्षो दक्षा भुवि स्मृता ॥ इति विश्वः (१८२।४) । ' यक्षाधिराजः' यक्षाणां तन्नामव्यन्तरविशेषाणाम् अधिराजः स्वामी यक्षाधिपतिरित्यर्थः। अष्टविधा व्यन्तरास्तेषु यक्षाऽऽह्वयो भेदः। “ स्युः पिशाचा भूता यक्षा राक्षसाः किन्नरा अपि। किंपुरुषा महोरगा Page #249 -------------------------------------------------------------------------- ________________ [२१८ ] प्रकीर्णकस्तुतिकूलम् गन्धर्वा व्यन्तरा अमी" ॥९१ ॥ इति हैमः ( २१९०) । 'महिमगुणनिधिः ' महिमा प्रभुत्वं च गुणाः शौर्यादयः सम्यग्दृशां विघ्नहरणत्वपरोपकाररसिकत्वप्रभृतयो वा च निधीयन्ते स्थाप्यन्ते यत्र महत्तागुणपात्रमित्यर्थः । यद्वा महिमा महत्त्वमेव गुणो निधीयतेऽत्र प्रभुतागुणमय इत्यर्थः । ' चण्डदोर्दण्डधारी' चण्डौ अतिबलवन्तौ “चण्डस्तु यमदासेऽतिकोपने । तीव्र दैत्यविशेषे च" इत्यनेकार्थः (२।११५ ) । दोषौ हस्तौ " दो दोषा च भुजो बाहुः पाणिर्हस्तः करस्तथा" इति धनञ्जयः, तौ एव दण्डो यष्टिरायुधविशेषस्तं धरतीति.... प्रचण्डभुजावलीत्यर्थः । 'महौजाः' महद् गुरुतमम् ओजः तेजो बलं वा यस्य . परमतेजस्वी अतिपराक्रमी वा। "ओजो दीप्ताववष्टम्मे प्रकाश-बलयो. रपि" इति मेदिनी ( १७१।२०)। ' स्तम्भहस्तोत्कटास्थम् ' स्तम्भः स्थूणः “ स्तम्भः स्थूणाङ्गजाड्ययोः इत्यनेकार्थः" ( २।३०७ )। तद्वत् दृढत्वात् स्थूलत्वाच्च हस्तः करिकरः शुण्डा वा “ हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च ।। ७५ ॥ ऋक्षे केशात्परो वाते" इति मेदिनी (५९।७५/७६ )। तेन उत्कटं विकरालम् आस्यं मुखं यस्य तम् । “ निष्पकव्योमनीलधतिम्" निर्गतानि दूरीभूतानि पङ्कानि मलानि यस्मात् तादृशं व्योम गगनम् "व्योम वारिणि चाकाशे भास्करस्यार्चनाश्रये।" इति मेदिनी (९२॥३६) । तद्वत् नीला श्यामा द्युतिः कान्तिः यस्य तम् । 'अलसदृशम् ' अलसे मुग्धे दृशौ दृष्टी लोचने वा यस्य तम् । 'बालचन्द्राभदंष्टम् ' बालः शिशुवयस्थ उद्यन् सन् वा यश्चन्द्र इन्दुस्तमिव आभातः दृश्येते तुल्ये वा दंष्ट्रे दन्तौ यस्य तम् । 'द्विपेन्द्रम्' द्विपानां द्वाभ्यां पिबन्ति तेषां हस्तिनाम् इन्द्रः स्वामी तम् । 'अध्यारूढः' आसीनः । 'वरभवनगतः' वरं श्रेष्ठ भवनं निकेतनं गतः स्थितः Page #250 -------------------------------------------------------------------------- ________________ स्नातस्यापादपूर्तिस्तुति: [ २१९] सुन्दरमन्दिरवासीत्यर्थः । 'सर्वानुभूतिः' तन्नामयक्षविशेषः । 'सर्वम् । समस्तं । सङ्घविघ्नम् ' सङ्घस्य साधुसाध्वीश्रावकश्राविकालक्षणस्य विघ्नम् अपायं देवमनुजतिर्यकृतकर्मजन्यदुःख वा। 'मुदा' हर्षेण । विदलयतु नाशयतु दूरीकरोतु वेत्यर्थः । અથ– પ્રવીણ, યક્ષને અધિપતિ, મહિમા અને ગુણેને ભંડાર, પ્રચંડ એવા બાહુરૂપી દંડને ધારણ કરનાર, મહાન બલ ( ते ) वाणी, स्तम्म २वी सुबडे वि४२ छ भु५ रेनु सेवा, અને મલ (વાદળા) વગરના આકાશ જેવી નીલ કાંતિવાળા, મદભરેલી દષ્ટિવાળા, બાલચન્દ્ર જેવી છે દાઢા જેની એવા, ઐરાવણ હાથી ઉપર બેઠેલા, સુંદર ભવનમાં રહેલા, એવા સર્વાનુભૂતિ યક્ષ સર્વ સંઘનાં विनना थी ना ४२... . समास .. यक्षाधिराज :-अधिकः राजा-अधिराजः, 'राजन्सरवेः' ७।३।११६....अट् (प्रादि.कर्म.) यक्षेषु अधिराजः,-यक्षाधिराजः, (स.त.पु.) यक्षाणाम् अधिराजः- यक्षाधिराजः । ( ष. त. पु.) महिमगुणनिधिः-महिमा च गुणाश्च-महिमगुणाः, ( इ. द्व. ) महिमगुणामां. निधिः-महिमगुणनिधिः। (प. त. पु. ) . चण्डदोर्दण्डधारी-चण्डौ च तो दोषौ च-चण्डदोषौ, (वि.पू.क.) चण्डदोषौ एव दण्डम्-चण्डदोर्दण्डम्, ( अव. पू. क.) चण्डदोर्दण्डम् धारयतीति-चण्डदोर्दण्डधारी । 'अजातेःशीले' ५।१।१५४....णिन् ( उप. त. पु. ) . सङ्घविघ्नम् :-सङ्घस्य विघ्नः-सङ्घविघ्नः,तम्-सङ्घविघ्नम् । (प.त.पु.) महौजाः-महद् ओजः यस्य सः-महौजाः । ( स. व. व्री. ) द्विपेन्द्रम् :-द्विपानाम् इन्द्रः-द्विपेन्द्रः, तम्-द्विपेन्द्रम् । (प.त.पु.) Page #251 -------------------------------------------------------------------------- ________________ [ २२० । प्रकीर्णकस्तुतिकूलम् · वरभवनगतः-वरं भवनम्-वरभवनम् , (वि. पू. क.) वरभवनं गतः-वरभवनगतः। ( द्वि. त. पु. ) स्तम्भहस्तोत्कटास्यम् :-स्तम्भवत् हस्तः-स्तम्भहस्तः, ( उप. पू. क. ) उत्कटम् आस्यम्-उत्कटास्यम् , (वि. पू. क. ) स्तम्भहस्तेन उत्कटास्यम् यस्य सः-स्तम्भहस्तोत्कटास्यः, तम्-स्तम्भहस्तोत्कटास्यम् । ( व्य. ब. बी.) निष्पङ्कव्योमनीलद्युतिम् : -निर्गतानि पक्कानि यस्मात् तद्निष्पकम् , (प्रादि. ब. बी.) निप्पत व्योम-निष्पकव्योम, (वि. पू. क.) नीला चासौ द्यतिश्च-नीलद्युतिः, (वि.पू.क.) निष्कव्योमवत् नीलद्यतिः यस्य सः-निष्पक्कच्योमनीलद्युतिः, तम्-निप्पङ्कव्योमनीलद्युतिम् । (उप. व. बी.) अलसदृशम् :- अलसे दृशौ यस्य सः-अलसदृक्, तम्-अलसदृशम् । ( स. व. बी. ) .. बालचन्द्राभदंष्ट्रम् :-बालः चन्द्रः-बाल चन्द्रः, (वि. पू. क.) बालचन्द्रस्य आभानि-बालचन्द्राभानि, (प. त. पु.) बालचन्द्राभानि दंष्टाणि यस्य सः-बालचन्द्राभदंष्टः, तम्-बालचन्द्राभदंष्ट्रम्। ( स. ब. बी.) संसारदावापादपूर्तिश्रीवीरजिनस्तुतिः (इन्द्रवज्रा) श्रीसैद्धार्थसंस्तवनम्ननेन्द्रमौलिप्रपतत्पराग पुञ्जस्फुरत्कर्बुरितक्रमाब्जम् । वीरं भजे निर्जितमोहवीरं, संसारदावानलदाहनीरम् ॥१॥ Page #252 -------------------------------------------------------------------------- ________________ संसारदावापादपूर्तिश्रीवीरजिनस्तुतिः [२२१] अन्वयः निर्जितमोहवीरं, संसाग्दावानलदाहनीरं, नमेन्द्रमौलिप्रपतत्-- परागपुञ्जस्फुरत्कबुरितक्रमाब्ज, वीरं भजे। नमेन्द्रतिः 'निर्जितमोहवीरम् ' निर्जितः निःशेषेण अपुनरुत्थानत्वेन जितः पराभूतः मोहः तन्नामकर्म एव वीरः भटः येन तम् । “वीरो जिने भटे श्रेष्ठे" इत्यनेकार्थः ( २२४४६)। परास्तमोहमहाभटम् इत्यर्थः। 'संसारदावानलदाहनीरम् ' संसारः कर्मोंपेतजीवानां निवास एव दावानल:-दावाद् अरण्याद् उद्भवो दावो वनवह्निरेव अनलः अग्निः , दावानलेन देहमानं दह्यते आधिव्याध्युपाधिमय-संसारो देहमनसी दहतीति संसारो दावानल एवे. त्युक्तम् । " दवदावौतु वनवह्नौ वनेप्युभौ" इति मेदिनी (१५८११०)। "अनलो वसुभेदेऽग्नौ इति मेदिनी (१४९।५७)। तस्य यो दाहः ज्वलनं तस्य प्रशमने नीरं जलमिव । 'नमेन्द्रमौलिप्रपतत्परागपुनस्फुरत्कर्बुरितक्रमाजम् ' नम्राणां नमनशीलानां चरणविलग्नानां वा इन्द्राणां शक्राणां ये मौलयः मुकुटाः, पुष्पं विना परागः कथं भवेद्यतोऽत्र पुष्पबद्धा मुकुटा गृह्यन्ते, तेभ्यः प्रपतन् प्रसरन् यः परागाणां पुष्परसानां 'परागः कौसुमे रेणौ स्नानीयादौ रजस्वपि।" इत्यमरः (३।३।२१)। पुनः राशिः " पुजराशी तूत्करः कूटमस्त्रियाम् ॥४२॥ इत्यमरः (२।५।४२)। तेन स्फुरन्तौ दीप्यमानौ कर्बुरितौ कर्बुरः शबलः चित्रविचित्रं वा सञ्जातः ययोस्तौ तारकादित्वादितः नानावर्णितौ पुष्पाणामनेकविध. स्वाद् “कर्बु सलिले हेम्नि कव॒रः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत् ॥ इति मेदिनी (१३१।१२२ )। क्रमौ चरणौ एव अब्जे कमले यस्य तम् । “क्रमः कल्पांहि-शक्तिषु । पारिपाटयामित्यनेकार्थः (२।३१०)। 'वीरम् ' श्रीमहावीरदेवम् । Page #253 -------------------------------------------------------------------------- ________________ [२२२] प्रकीर्णस्तुतिकूलम् 'भजे ' सेवे । इदं पद्यम् इन्द्रवज्रावृत्तम्, तल्लक्षणम् - " स्यादिन्द्रवज्रा यदि तौ जगौ गः " इति छन्दोमञ्जर्याम् । અ:-પરાભૂત કરાયા છે મેહરૂપી ભટ જેનાવડે એવા સંસારરૂપી દાવાનલનાં દાહને પ્રશાંત કરનારા જલ સમા, નમવાના સ્વભાવવાળા એવા ઇન્દ્રોનાં મુકુટાથી પ્રસરતાં પરાગનાં સમૂહવડે. દૈદીપ્યभान, ચિત્રવિચિત્ર થયેલ ચરણરૂપી કમળવાળા મહાવીરસ્વામિ ભગવંતને હું સેવું છું. समासः - • · नवेन्द्रमौलिप्रपतत्परागपुञ्ज स्फुरत्कर्बु रितक्रमाब्जम् - नमन्ति इत्येवंशीला:- नम्राः, नम्राश्चामी इन्द्राश्च नम्रेन्द्राः, (वि. पू. क.) नवेंन्द्राणां मौलयः - नवेन्द्रमौलय:, ( प त पु. ) परागाणां पुन:- परागपुञ्ज:, (.ष. त. पु.) प्रपतन् परागपुञ्ज :- प्रपतत्परागपुञ्ज:, ( वि. पू. क. ) नम्रेन्द्रमौलिभ्यः प्रपतत्परागपुञ्ज :- ( नवेन्द्रमौलिप्रपतत्परागपुञ्ज:, ( पं. त.पु. ) स्फुरती करिते - स्फुरत्कर्बुरिते ( बि. उभ. क.) नम्रन्द्रमौलिप्रपतत्परागपुञ्जेन ( कृते ) स्फुरत्कर्बुरिते - नवेन्द्रमौलिपपतत्परागपुञ्जस्फुरत्कर्बुरिते, 'तृतीया ० ३।१।६५ (तृ..त. पु.) क्रमौ एव अब्जे - क्रमाब्जे, ( अब. पू. क. ) नम्र-द्रमौलिपपतत्परागपुञ्जस्फुरत्कर्बुरिते क्रमाब्जे यस्य सःनन्द्रमौलिप्रपतत्परागत स्फुरत्कर्बुरित क्रमाब्जः तम् - नवेन्द्रमोलिप्रपतत्परागपुञ्जस् फुरत्क र्बुरितक्रमाब्जम् । ( स. ब. श्री. ) C " , निर्जितमोहवीरम् — मोह एव वीरः - मोहवीरः, ( अवं. पू. क. ) निर्जितः मोहवीरः येन सः - निर्जितमोहवीरः तम् निजितमोहवीरम् ( स. ब. व्री. ) - 3 संसारदावानलदाहनीरम् - दाब एव अनल:- दावानलः, (अव.पू.क.) संसारः एव दावानलः – संसारदावानलः, ( अव. पू. क. ) संसारदावानलस्य दाहः - संसारदावानलदाह ( प त पु.) संसारदावानलदाह , Page #254 -------------------------------------------------------------------------- ________________ संसारदावापादपूर्तिश्रीवीर जिनस्तुतिः [ २२३] प्रशाम्यतीति-संसारदावानलदाहप्रशामकम् , ( उप. त. पु.) 'णकतृचौ' ५।१।४८...णक, संसारदावानलदाहप्रशामकं नीरम्-संसारदावानलदाहनीरम् , तद्-संसारदावानलदाहनीरम् । (म. प. लो. क. ) (वसन्ततिलकावृत्तम् ) परमात्मपादपनप्रणमनम्... पूष्पौषपद्मदलसौरभगुण्ठितानि, स्वर्णाम्बुजैः सुरकृतैः परिमण्डितानि । वन्देऽहंतां वरपदानि नतान्यजेन, भावावनामसुरदानवमानवेन ॥२॥ अन्वयः सुरकृतैः स्वर्णाम्बुजैः परिमण्डितानि, पुष्पौषपद्मदलसौरभगुण्ठितानि, भावावनामसुरदानवमानवेन अजेन नतानि अर्हतां वरपदानि वन्दे। .. पुष्पौधेति-'सुरकृतैः' सुरैः अमरैः व्यन्तरनिकायदेवैः कृतैः निर्मितैः । : स्वर्णाम्बुजैः' स्वर्णाद् हेम्नः निर्मितैः स्वर्णस्य काश्चनस्य वा अम्बुजैः सरोजैः कनकमयकमलैरित्यर्थः । 'परिमण्डितानि परितः सम्पूर्णतया मण्डितानि भूषितानि । “मण्डितः । प्रसाधितोऽलङ्कृतश्च भूषितश्च परिष्कृतः। ॥१०० ॥ इत्यमरः ( १।६।१००)। 'पुष्पौधपद्मदलसौरभगुण्ठितानि' पुष्पाणां मल्लिकामालत्यादिकुसुमानाम् ओघः समुदायस्तेन युक्तानि, यद्वा स च पद्मानाम् अनेकविधकमलानां यानि दलानि पर्णानि च तेषां सौरभेण सुगन्धेन गुण्ठितानि वासितानि । “पुष्पं विकासि- कुसुम स्त्रीरजःसु नपुंसकम्" ॥ इति मेदिनी। (१०२।८ ) दलं शस्त्रीच्छेदेऽर्द्धपर्णयोः ॥४८१॥ उत्सेधववस्तुनि च' इत्यनेकार्थः (२।४८११२) । अर्हच्चरणपतितानां देवदानवमानवानां कण्ठेषु विविधपुष्परचितमालाः Page #255 -------------------------------------------------------------------------- ________________ [२२४] प्रकीर्णकस्तुतिकूलम् शोभन्तेऽतश्चरणविलग्नमालानां यानि पुष्पाणि तेषां सुरभिणा अर्हच्चरणाः सुवासिता इत्यर्थः। 'भावावनामसुरदानवमानवेन' भावेन आन्तरिकीरत्या भक्तिपूर्णहृदयत्वाद् अवनामाः निम्नकृतमूर्धानः नमस्कारं कुर्वन्तो वा सुरा देवाः दानवा असुराः मानवा मनुष्याश्च यस्य यस्मै वा तेन । “भावः सत्तास्वभावऽभिप्राय-चेष्टात्मजन्मसु । क्रियालीलापदार्थेषु बुधजन्तुविभूतिषु ।।२०।। उत्पादौ च" इति मेदिनी (१५९।२०-२१)। 'अजेन' न जायते । स्म, 'क्वचित् ' (सि०५।१।१७१ ) इति डः, पुनर्जन्म न गृह्णाति सः। सामान्यतोत्र केवलिभगवान् गृह्यते । ( यदि ब्रह्मा विष्णुरित्यर्थों गृह्येत तर्हि भावावनाम० इति विशेषण न घटतेऽत एव रूढयर्थः त्यक्त्वाऽत्र यौगिकार्थों गृहीतः ) तेन । 'नतानि' नमस्कृतानि । 'अर्हताम् ' जिनेश्वराणाम् । 'वरपदानि ' वराणि श्रेष्ठानि अमरासुरनरेश्वरार्चितत्वात् पदानि चरणान् । 'वन्दे' प्रणमामि नमस्कार कुर्वे । अस्मिन् पद्ये वसन्ततिलकावृत्तम् , पूर्वोक्तम् तु तल्लक्षणम् । અર્થ-દેવડે કરાયેલ સુવર્ણનાં કમલેથી સુશોભિત, પુષ્પનાં સમૂહથી યુક્ત કમલેની પાંદડીઓની સુગન્ધથી સુવાસિત થયેલ, ભાવથી નમેલાં છે દેવ દાનવ અને માનવ જેને એવા, સામાન્ય કેવલિભગવંતવડે નમાએલાં, અરિહંત પરમાત્માનાં સુંદર ચરણને હું નમન કરૂં . समास: पुष्पौवपद्मदलसौरभगुण्ठितानि-पुष्पाणाम् ओघः,-पुष्पौधः, (घ. त. पु.) पद्मानां दलानि-पद्मदलानि, (प. त. पु.) पुष्पौघेन युक्तानिपुष्पौधयुक्तानि, (तृ. त. पु.) पुप्पौघयुक्तानि पद्मदलानि-पुप्पौघपद्मदलानि, (म. प. लो. क.) पुष्पौवपद्मदलानां सौरभः-पुष्पौषपद्मदलसौरभः, ( ष. त. पु.) पुष्पौघपद्मदलसौरभेण गुण्ठितानि-पुष्पौघपद्मदलसौरभगुण्ठितानि, तानि-पुष्पौघपद्मदलसौरभगुण्ठितानि । (तृ. त. पु.) Page #256 -------------------------------------------------------------------------- ________________ संसारदावापादपूर्तिश्रीधीरजिनस्तुतिः [२२५] ___ स्वर्णाम्बुजैः-अम्बुनि जातानि-अम्बुजानि, ( उप. त. पु.) स्वर्णस्य अम्बुजानि-स्वर्णाम्बुजानि (ष. त. पु.) अथवा स्वर्णाद् निर्मितानिस्वर्णनिर्मितानि, (पं. त. पु.) स्वर्णनिर्मितानि अम्बुजानि-स्वर्णाम्बुजानि, तैः-स्वर्णाम्बुजैः । (म. प. लो. क.) सुरकृतै-सुरैः कृतानि-सुरकृतानि, तैः-सुरकृतैः । (तृ.त.पु.) वरपदानि-वराणि च तानि पदानि च-वरपदानि, तानि-वरपदानि । (वि. पू. क.) अजेन-न जायते स्म-अजः, तेन-अजेन । (उप. त. पु.) भाषावनामसुरदानवमानवेन-भावेन (कृताः) अवनामाःभावावनामाः; 'तृतीया तत्कृतैः '. ३।१।६५ (तृ. त. पु.) सुराश्च दानवाश्च मानवाश्च-सुरदानवमानवाः, (इ. द्व.) भावावनामाः सुरदानवमानवाः यस्य यस्मै वा सः-भावावनामसुरदानवमानवः, तेन-भावावनामसुरदानवमानवेन । ( सं. व. बी.) . .. (मन्दाक्रान्तावृत्तम् ) आर्हतागमो रत्नाकर एवेति वर्ण्यते नानारत्नैः सुभगमतुलप्रौढसादृश्यपाठैः । विज्ञज्ञातैर्बहुनयभरैः सत्तरङ्गैरुपेतम् ॥ युक्त्या जैन समयमुदधिं कीर्तयाम्यस्मि कामम् । बोधागाधं सुपदपदवीनीरपूराभिरामम् ॥३॥ अन्वय___अस्मि अतुलप्रौढसादृश्यपाठः नानारत्नैः सुभगम् , विज्ञज्ञातैः बहुनयभरैः, सत्तरङ्गः उपेतं, बोधागाधं, सुपदपदवीनीरपूराभिराम, जैन, समयम् उदधिं युक्त्या कामं कीर्तयामि । Page #257 -------------------------------------------------------------------------- ________________ [ २२६ ] प्रकीर्णकस्तुतिकूलम् नानारत्नैरिति...'अस्मि' अहमर्थद्योतकमिदमव्ययम् 'विभक्तिथमन्त०' (सि०१।१।३३) कर्ता स्वयमित्यर्थः। 'अतुलप्रौढसादृश्यपाठः' नास्ति तुला उपमा सादृश्यं वा येषाम् अनुपमा असमाना वा-अनेकान्तधर्मोपेतत्वाद् वीतरागप्रणीतत्वाद् वा प्रौढाः प्रकर्षेण ऊह्यन्ते स्म प्रतिभाशालिनः "प्रौढस्तु प्रगल्भः प्रतिभान्वितः ॥ इति हैमः (३४३)। यद्वा प्रौढाः प्रवृद्धा अतिशयिता वाऽन्योन्यतः "प्रवृद्धमेधितं प्रौदं” इति हैमः (१४९५) सदृशा एव सादृश्याः भेषजादित्वात् व्यण, समानाः पाठाः शब्दमयसूत्राणि वर्णरचना वा तैः " पाठश्च पठने ख्यातो विद्धपयों तु योषिति" इति मेदिनी (३९।७) । 'नानारत्नैः' नाना विविधैः रत्नैः वैडूर्यादिभिः ( कृतं )। 'सुभगम्' शोभनं भगम् ऐश्वर्य लक्ष्मी वा यस्य तम् श्रेष्ठविभूतिमन्तमित्यर्थः । “भग श्रीयोनिवीर्येच्छाज्ञान-वैराग्य-कीर्तिषु । माहात्म्यैश्वर्ययत्नेषु धर्म मोक्षेऽथ ना रवौ" ॥ १२ ॥ इति मेदिनी ( २२॥१२)। 'विज्ञज्ञातैः' विशेषेण विशेष वा जानति विज्ञाः बुधाः तैः ज्ञातैः विदितैः । "कुशलश्चतुरोऽभिज्ञ-विज्ञ-वैज्ञानिकाः पटुः" इति हैमः (३४३)। 'बहुनयभरैः' बहूनां प्रभूतानां एकशब्दस्यापि अनेकार्थत्वेन नयानां नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूठेवम्भूतलक्षणानां "नयः स्यान्नैगमादिषु । नीतिद्यतभिदोः" इत्यनेकार्थः (२।३६० ) । भरैः अतिशयैः समूहै ा " भरोऽतिशयभारयोः" इत्यनेकार्थः ( २।४३३)। 'सत्तरङ्गैः' सद्भिः विद्यमानः प्रशस्तै ा तरङ्गैः ऊर्मिभिः। " भङ्गस्तरङ्ग उमि वा स्त्रियां वीचिः" इत्यमरः (१।१०।५)। 'उपेतम् ' युक्तम् । 'बोधागाधम् '. बोधैः ज्ञानः अगाधम्-नास्ति गाधः स्थितियंत्रातिनिम्नस्तम् अतलस्पर्शमित्यर्थः। “अगाधमतलस्पर्श" इत्यमरः (१।१०।१५)। Page #258 -------------------------------------------------------------------------- ________________ संसारदावोपादपूर्तिश्रीवीरजिनस्तुतिः [२२७ ] 'सुपदपदवीनीरपूराभिरामम् ' शोभनानि पदानि शब्दा वाक्यानि वा तेषां पदवी रचना वर्ण-शब्द-पद-वाक्य-सूत्ररचनेत्यर्थः । सैव नीरस्य जलस्य पूरेण प्रवाहेण अभिरामम् मनोहरम् । 'जैनम्' जिनानां वीतरागाणामयम् जिनैर्वा रागद्वेषविजेभिः प्रोक्तस्तम् " तस्येदम्" (सि०६।३।१६०) इति, " तेन प्रोक्ते (सि-६।३।१८१) इति वा सूचितः "प्राग् जितादण" (सि० ६।१।१३) इत्यनेनाण, जिनेश्वरोक्तमित्यर्थः। 'समयम् ' सिद्धान्तम् । “समयः शपथे भाषासंपदोः कालसंविदोः ॥५०२ ॥ सिद्धान्ताचार-संकेत -नियमावसरेषु च। क्रियाकारे च निर्देशे" इत्यनेकार्थः (३,५०२।३) । तमेव उदधिम् संमुद्रम् युक्त्या नीत्या आगमोक्तरीत्या वा। " युक्तिया॑ये योजने च इत्यनेकार्थः (२।१८६)। काम-हर्षपूर्वकं साभिलाषं वा। कीर्तयामि-संस्तुवे । अस्मिन् पये मन्दाक्रान्ताच्छन्दो वर्तते तल्लक्षणम् । “मन्दाक्रान्ता जलधिषऽगैम्भी नतो ताद्गुरुश्चेत्" इति छन्दोमञ्जर्याम् ।। અથ–હું અનુપમ, સુંદરતર્કોવાળા સરખાં પાઠોરૂપી વિવિધ પ્રકારનાં રત્ન વડે કરીને અત્યંત ઐશ્વર્યવાળે, વિદ્વાન વડે જણાયેલ, બહુ પ્રકારનાં તનાં સમૂહરૂપી સુંદર તરંગેથી યુક્ત, જ્ઞાનવડે કરીને અગાધ, સરસ પદની રચનારૂપી પાણીનાં પૂરવડે મનોહર એવા જિનેશ્વરદેવનાં સિદ્ધાન્તરૂપી સમુદ્રની યુક્તિથી હર્ષપૂર્વક સ્તવના કરૂં છું. समास नानारत्नैः-नाना च तानि रत्नानि च-नानारत्नानि, तैःनानारत्नैः । (वि. पू. क.) सुभगम्-शोभनं भगं यस्य सः-सुभगः, तम्-सुभगम् । (अव्यय. ब. वी.) Page #259 -------------------------------------------------------------------------- ________________ [ २२८ ] प्रकीर्णकस्तुतिकूलम् अतुलप्रौढसादृश्यपाहैः-न तुलाः-अतुलाः, (न. त. पु.) प्रकृष्टाः ऊढाः येषु ते-प्रौढाः, (प्रादि. व. वी.) अतुलाश्चामी प्रौढाश्च-अतुलप्रौढाः, (वि. उभ. क. ) सादृश्याश्चामी पाठाश्च–सादृश्यपाठाः, (वि. पू. क.) अतुलप्रौढाश्चामी सादृश्यपाठाश्च-अतुलप्रौढसादृश्यपाठाः, तैःअतुलप्रौढसादृश्यपाठैः । (वि. पू. क.) .. . विज्ञज्ञातैः-विशेषेण जानति-विज्ञाः, 'नाम्युपान्त्य' ५।१।५४ .....क, (उप.त.पु.) विज्ञैः ज्ञाताः-विज्ञज्ञाताः, तैः-विज्ञज्ञातैः। (तृ.त.पु.) बहुनयभरैः-वहवश्वामी नयाश्च-बहुनयाः, ( वि. पू. कः ) बहुनयानां भराः-बहुनयभराः, तैः-बहुनयभरैः । (प. तः पु.) सत्तरङ्गैः-सन्तश्चामी तरङ्गाश्च-सत्तरङ्गाः, तैः-सत्तरङ्गैः। (वि.पू.क.) बोधगाधम्-बोधेन ( कृतः) अगाधः-बोधागाधः, तम्-वोधागाधम् । 'तृतीया तत्कृतैः' ३।१।६५ (तृ. त. पु.) सुपदपदवीनीरपूराभिरामम्-शोभनानि पदानि-सुपदानि, (सु. पू. त. पु.) सुपदानां पदवी-सुपदपदवी, (ष. त. पु.) सुपदपदवी एव नीरम्-सुपदपदवीनीरम्, ( अव. पू. क. ) सुप्रदपदवीनीरस्य पूरम्-सुपदपदवीनीरपूरम्, (प. त. पु.) सुपदपदवीनीरपूरेण ( कृतः ) अभिरामःसुपदपदवीनीरपूराभिरामः, . तम्-सुपदपदवीनीरपूराभिरामम् । 'तृतीया तत्कृतैः' ३।१।६५ (तृ. त. पु.) (स्रग्धरावृत्तम् ) श्रीसिद्धायिकास्वरूपमाह.... श्रीमदवीरक्रमाम्भोरुहरसिकमना राजहंसीव रम्या, सिद्धा सिद्धाविरुद्धा विशदगुणलसद्भक्तहृत्पद्मरुद्धा ॥ या धत्ते स्वीयकण्ठे घनसुरभिरसां पुष्पमालां विशालाम्, आमूलालोलधूलीबहुलपरिमलालीढलोलालिमालाम्।। Page #260 -------------------------------------------------------------------------- ________________ संसारदावापादपूर्तिश्रीवीरजिनस्तुतिः [ २२९ ] अन्वय ___ या राजहंसी इव रम्या श्रीमद्वीरक्रमाम्भोरुहरसिकमनाः सिद्धाविरुद्धा विशदगुणलसद्भक्तहृत्पद्मरुद्धा सिद्धा स्वीयकण्ठे धनसुरभिरसाम् आमूलालोलधूलीबहुलपरिमलालीढलोलालिमालां विशालां पुष्पमालां धत्ते ।.... ___श्रीमद्वीरेति...'या' अनन्तरकथयिष्यद्रूपा स्तुत्यविषया वा 'राजहंसी' हंसानां तन्नामपक्षिविशेषाणां राजा सम्राट् राजहंसस्तस्य भार्या राजहंसी श्रेष्ठश्वेतपक्षिणी, राजदन्तादित्वाद् राजशब्दस्य पूर्वनिपातः, राज्ञी चासौ हंसी चेति विशेषेणोत्तरपदकर्मधारयो वा। 'इव' उपमानार्थे सदृशीत्यर्थः । 'रम्या' मनोहरा लावण्योपेता वा। " रम्यश्चम्पकहृद्ययोः” ॥ ३६८ ॥ इत्यनेकार्थः (२॥३६८)। 'श्रीमद्वीरक्रमाम्भोरुहरसिकमनाः' श्रीः समवसरणादिशोभा विद्यते यस्य-श्रीमान्-आहतीलक्ष्मीवान् यो वीरश्चरमतीर्थपतिस्तस्य क्रमौ चरणौ एव अम्भोरुहे अम्भसि रोहत इति मूलविभुजादित्वात्कः, अम्भोरुहे कमले तयोरेव रसिकं सेवाकरणपरं मनश्चित्तं यस्याः सा। 'सिद्धाविरुद्धा' सिद्धैः सज्जनैरविरुद्धा अनिन्दिता प्रशस्ता वा योगिजनैः सहानुकूलचरणा वेत्यर्थः । 'विशदगुणलसद्भक्तहृत्पअरुद्धा' विशदा निर्मला ये गुणाः प्रशमादयः तैः (कृताः) लसन्तः शोभमानाः ये भक्ताः सेवकास्तेषां हन्दि हृदयानि स्वान्तानि वा तानि एव पदानि कमलानि तेषु रुद्धा आवृता । 'सिद्धा' सिद्धायिका देवी 'भीमो भीमसेन' इति न्यायात् चरमशासनपतिसेविकेत्यर्थः । ‘स्वीयकण्ठे' स्वस्य आत्मनोऽयम् स्वीयः आत्मीयः कण्ठः गलस्तस्मिन् । “कण्ठो गलः" इत्यमरः (२।६।८८)। 'घनसुरभिरसाम्' घनः सान्द्रः अत्यन्तो वा सुरभिः सुगन्धः रसः पुष्पमकरन्दश्च यस्यां सा....ताम् अतिसुवासितां बहुपरिमला Page #261 -------------------------------------------------------------------------- ________________ [ २३० ] प्रकीर्णकस्तुतिकूलम् मित्यर्थः । “घनं सान्द्रं धनं वाद्यं धनो मुस्तो घनाम्बुदः । धनः काठिन्य संघातो विस्तारो लोहमुद्गरौ इति धरणिः । " शृङ्गारादौ विषे वीर्य गुणे रागे द्रवे रसः" इत्यमरः (३।३।२२७ ) । 'आमूलालोलधूलीबहुलपरिमलालीढलोलालिमालाम् ' आ अभिव्याप्त्यर्थे “ आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे " इत्यमरः ( ३।३।२३९) मूलात् प्रथमभागतः " मूलं पार्थाद्ययोरुडौ । निकुञ्ज-शिकयोः " इत्यनेकार्थः (२१४९५)। आलोला दोलायमानाऽस्थिरा वा धूलीनां पांशूनां परागकणानां वा "रेणुद्वयोः स्त्रियां धूलिः पांशुर्ना न द्वयो रजः” ॥९८ ॥ इत्यमरः (२।८९८)। बहुल: अत्यन्तो विपुलो वा परिमलः पुष्पसुगन्धः तस्मिन् “परिमलो विमर्दोत्थहृद्यगन्धे विमर्दने।" इत्यनेकार्थः (४।२९२ )। आलीढा आसक्ता लोलानां चञ्चलानां सुमनसः सुमनसि भ्रमतां वा अलीनां भ्रमराणां माला श्रेणी यस्यां ताम् मनोहरमालामित्यर्थः । " लोलश्चले सतृष्णे च" इत्यनेकार्थः (२।४९७)। “अलिः सुरापुष्पलिहोः' इति मेदिनी (१४५।२)। 'विशालाम्' महतीम् । “पुष्पमालाम् ' पुष्पाणां सुमनसां पुष्पैः जातिमालत्यायनेकविधैः निर्मितां वा मालां स्रजम् । 'धत्ते' दधाति । आ मन् पद्ये स्रग्धरावृत्तम् , उक्तन्तु तल्लक्षणम् । અર્થ–જેણી રાજહંસી જેવી સુંદર, શ્રીમાન્ મહાવીર પ્રભુનાં ચરણરૂપી કમલને વિષે રસિક છે મન જેણીનું એવી, સજજન પુરુષે વડે સ્તવાયેલી, નિર્મલગુણવડે શોભતાં એવા ભક્તજનોનાં હૃદયરૂપી મિલમાં રહેલી, સિદ્ધાયિકાદેવી પિતાના કંઠને વિષે-અત્યંત સુગ અને પરાગરસ છે જેમાં એવી મૂલથી જ ડેલતી અને પરાગકણોની અત્યંત સુગંધમાં આસક્ત થયેલી છે ચપલ ભમરાઓની શ્રેણિ જેમાં in विशाल भुममासाने धारण ४२ छ...... Page #262 -------------------------------------------------------------------------- ________________ संसारदावापादपूर्तिश्रीवीरजिनस्तुतिः [२३१] समास श्रीमद्वीरक्रमाम्भोरुहरसिकमनाः-श्रियः सन्ति यस्य-श्रीमान् , 'तदस्या०' ७।२।१....मतु, श्रीमांश्चासौ वीरश्च–श्रीमद्वीरः, (वि. पू. क.) श्रीमद्वीरस्य क्रमौ–श्रीमद्वीरक्रमौ, (ष. त. पु.) अम्भसि रोहतःअम्भोरुहे, 'मूलविभुजादयः' ५।१।१४४...क, (उ.त.पु.) श्रीमद्वीरकमौ एव अम्भोरुहे-श्रीमद्वीरक्रमाम्भोरुहे, ( अव. पू. क.) रसिकं मन:रसिकमनः,( वि. पू. क.) श्रीमद्वीरक्रमाम्भोरुहयोः रसिकमनः यस्याः साश्रीमद्वीरक्रमाम्भोरुहरसिकमनाः । (व्य. व. बी.) राजहंसी-राज्ञीचासौ हंसी च-राजहंसी । ( वि. पू. क.) सिद्धाविरुद्धा-न विरुद्धा-अविरुद्धा, (न. त. पु.) सिद्धैः अविरुद्धा-सिद्धाविरुद्धा । (तृ. त. पु.) . . विशदगुणलसद्भक्तहृत्पद्मरुद्धा-विशदा गुणाः-विशदगुणाः, (वि. पू.के.) लसन्तः भक्ताः-लसद्भक्ताः, (वि. पु. क.) विशदगुणैः (कृताः) लसद्भक्ताः-विशदगुणलसद्भक्ताः , 'तृतीया०' ....३।११६५ (तृ. त. पु.) विशंदगुणलसद्भक्तानाम् हृन्दि-विशदगुणलसद्भक्तहृन्दि, (प.त.पु.) विशदगुणलसद्भक्तहृन्दि एव पद्मानि-विशदगुणलसद्भक्तहृत्पद्मानि, (अव. पू. क.). विशदगुणलसद्भक्तहृत्पनेषु रुद्धा-विशदगुणलसद्भक्तहृत्पद्मरुद्धा। "क्तेन" ३।१।९२...( स. त. पु.) .. स्वीयकण्ठे--स्वस्य अयम्-स्वीयः “ तस्येदम् " ३।१।१६०ना कथनथी "दोरीयः” ६।३।३२...ईय, स्वीयश्चासौ कण्ठश्च-स्वीयकण्ठः ... तस्मिन्-स्वीयकण्ठे । (वि. पू. क.) घनसुरभिरसाम्-घनः सुरभिः रसः यस्यां सा-घनसुरभिरसा, ताम्-घनसुरभिरसाम् । (स. व. ब. बी.) Page #263 -------------------------------------------------------------------------- ________________ (२३२] प्रकीर्णकस्तुतिकूलम् पुष्पमालाम्-पुष्पाणां माला-पुष्पमाला, ताम्-पुष्पमालाम् । (ष. त पु.) आमूलालोलधूलीबहुलपरिमलालीढलोलालिमालाम्-आ मूलात् -आमूलम् , “ पर्यपाहि० " ३।१।३२ ( अव्ययी भाव. स.) आमूलेन आलोला-आमूलालोला, (तृ. त. पु.) बहुलाश्च ते परिमलाश्च-- बहुलपरिमलाः, (वि. पु. क.) धूलीनां बहुलपरिमला:-धुलीबहुलपरिमलाः, (प. त. पु.) धुलीबहुलपरिमलेषु आलीढा-धुलीबहुलपरिमलालीढा, "क्तेन" ३।१।९२ (स. त. पु. ) लोलाश्चामी अलयश्च-लोलालयः, (वि. पू. क.) लोलालीनां माला-लोलालिमाला, (ष. त. पु.) धूलीबहुलपरिमलालीढा लोलालिमाला यस्यों सा-धूलीबहुलपरिमलालीढलोलालिमाला, (स. ब. वी.) आमूलालोला धूलीबहुलपरिमलालीढलोलालिमाला-आमूलालोलधूलीबहुलपरिमलालीढलोलालिमाला, ताम्-आमूलालोलधूलीबहुलपरिमलालीढलोलालिमालाम् । (वि. पू. क.). , भक्तामरपादपूर्तिश्रीऋषभदेवस्तुतिः (वसन्ततिलकावृत्तम् ) .. श्री ऋषभदेवचरणकमलसंस्तवना.... भक्तामरप्रणतमौलिमणिप्रभाणा-, मुद्दीपकं जिन! पदाम्बुजयामलं ते । स्तोष्ये मुदाहमनिशं किल मारुदेव !, . दुष्टाष्टकर्मरिपुमण्डलभित्सुधीर ! ॥ १ ॥ Page #264 -------------------------------------------------------------------------- ________________ भत्तामरपादपूर्तिश्रीऋषभदेवस्तुतिः अन्वय दुष्टाष्टकर्मरिपुमण्डलभित् ! सुधीर ! मारुदेव ! जिन ! किल अहं ते भक्तामरप्रणतमौलिमणिप्रभाणाम् उद्दीपकं पदाम्बुजयामलम् अनिशं मुदा स्तोष्ये भक्तामरेति... 'दुष्टाष्टकमरिपुमण्डलभित्' दुष्टानि दुष्यते मलीनी क्रियते आत्मा एभिः कृच्छाणि दुःखदायकत्वाद् अष्टौ कर्माणि ज्ञानावरणीयादिलक्षणानि तानि एव रिपवः शत्रवः आत्मनोऽन्तरङ्गगुणसंपदावारकत्वात् “ रिपो वैरि-सपत्नारि-द्विषद् -द्वेषण-दुहेदः ॥१०॥ इत्यमरः (२।८।१०) । तेषां मण्डलं चक्रं समूह वा भिनत्तीति प्रणाशक इत्यर्थः । " स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च । कुष्ठप्रभेदेऽप्युपसूर्यकेऽपि भुजङ्गभेदे शुनि मण्डलः ॥८१॥ इति विश्वः (१५५।८१)। 'सुधीर !.' शोभनः सर्वोत्कृष्टत्वात्. धीरः धियं राति-धीरः, 'आतो डो ऽह्वा०' (सि. ५।११७६)....डः, घियमीरयति धीरः, "नाम्युपान्त्यः" (सि. ५।११५४)....कः, धैर्यान्वितः प्राज्ञो वा तदामन्त्रणम् ! “ धीरो धैर्यान्विते स्वैरे बुधे क्लीयं तु. कुडुमे । इति मेदिनी (१२६५१)। 'मारुदेव !' मरुदेव्याः अपत्यं "उसोऽपत्ये" (सि. ६।१।२८) सूचितः 'प्रारजितादण' (सि. ६।१। १३)....अण, ऋषभदेवस्तदामन्त्रणम् ! । 'जिन' ! रागद्वेषविजेता प्रभुस्तदामन्त्रणम् ! ' किल' अत्र सम्भावनार्थे “किलशब्दस्तुवार्तायां संभाव्यानुनयार्थयोः" इति विश्वः (१९११६१) निम्नोक्तस्वरूपि चरणयुगलं स्तोतुमक्षमोऽपि त्वत्कृपयैव स्तवनाथ क्षमीभवेयमिति सम्भाव्यते का । 'अहम् ' कर्ता स्वयम् । 'ते' तव । 'भक्तामरप्रणतमौलिमणिप्रभाणाम् ' भक्ताः सेवकाः जिनेश्वरानुरागिणः, Page #265 -------------------------------------------------------------------------- ________________ [ २३४ ] प्रकीर्णकस्तुतिकूलम् अमराः देवास्तेषां प्रणताः कृतनमस्कारत्वात् नम्रीभृताः-चरणविलग्ना ये मौलयः मुकुटाः "मौलिः किरीटे धम्मिले चूडाककेलिमूर्द्धसु" इत्यनेकार्थः (२।४९६ ) । तेषु विलसन्तो ये मणयः वैडूर्यादिरत्नानि तेषां याः प्रभाः कान्तयस्तासाम् उद्दीपकम् उद् प्रबलतया प्रभोः नरवद्युतिसम्मिलितत्वात् दीप्यते प्रोज्ज्वालकं कान्ति द्विगुणां कुर्वदित्यर्थः । ‘पदाम्बु जयामलम् ' पदौ चरणौ एव अम्बुजे कमले तयोः यामलं युगलं । "युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले' इति हैमः (१४२४) । 'अनिशं' सततम् अप्रमत्तभावत्वेन । 'मुदा' हर्षेण । 'स्तोष्ये ' स्तुतिविषयं करिष्ये । इदं श्लोकचतुष्कं वसन्ततिलकावृत्तम् तल्लक्षणविदम् “उक्ता वसन्ततिलका तभजा जगौ गः" । ' અર્થ-દુષ્ટ એવા આઠ કર્મરૂપી શત્રુનાં સમૂહને ભેદી નાખનાર, સુંદર ધૈર્યવાળા, એવા હે મરૂદેવી માતાનાં પુત્ર! (ઋષભદેવ) જિનેશ્વર ભગવંત! ખરેખર હું તારા ભક્ત એવા દેનાં પ્રણામ કરાયેલાં એવા મુગુટેનાં મણિઓની કાંતિને વિશેષ તેજસ્વી કરનારા ચરણરૂપી કમલનાં યુગલની હંમેશા હર્ષથી સ્તુતિ કરીશ.. समास भक्तामरप्रणतमौलिमणिप्रभाणाम्-भक्ताश्चामी अमराश्च-भक्तामराः, (वि. पू. क.) प्रणताः मौलयः-प्रणतमौलयः, (वि. पू. क. ) भक्तामराणां प्रणतमौलयः-भक्तामरप्रणतमौलयः, (प. त. पु.) भक्तामरप्रणतमौलीनां मणयः-भक्तामरप्रणतमौलिमणयः, (ष. त. पु.) भक्तामरप्रणतमौलिमणीनां प्रभाः-भक्तामरप्रणतमौलिमणिप्रभाः, तासाम्, भक्तामरप्रणतमौलिमणिप्रभाणाम् । (ष. त. पु.) Page #266 -------------------------------------------------------------------------- ________________ भक्तामरपादपूर्तिश्रीऋषभदेवस्तुति: [२३५ ) पदाम्बुजयामलम्-अम्बुनि जाते-अम्बुजे, 'सप्तम्याः ' ५।१। १६९....ड, ( उप. त. पु.) पदौ एव अम्बुजे-पदाम्बुजे, (अव. पू. क.) पदाम्बुजयोः यामलम्-पदाम्बुजयामलम् , तद्-पदाम्बुजयामलम् । (ष.त.पु.) मारुदेव !-मरुदेव्याः अपत्यम् -मारुदेवः, तत्संबोधनम्-मारुदेव ! दुष्टाष्टकमरिपुमण्डलभित्-अष्टानां कर्मणां समाहारः-अष्टकर्म, (द्वि. क. ) दुष्टम् अष्टकर्म-दुष्टाष्टकर्म, (वि. पू. क. ) रिपोः मण्डलम्रिपुमण्डलम् , (प. त. पु.) दुष्टाष्टकर्म एव. रिपुमण्डलम्-दुष्टाष्टकर्मरिपुमण्डलम् , (,अव.पू.क.) दुष्टाष्टकर्मरिपुमण्डलं भिनत्तीति-दुष्टाष्टकर्मरिपुमण्डलभिद्, तत्संबोधनम्-दुष्टाष्टकर्मरिपुमण्डलभिद् ! ( उप. त. पु.) 'क्विप्' ५।१।१४८....क्विप् । सुधीर !-शोभनः धीरः-सुधीरः, तत्संबोधनम्-सुधीर ! । (सु.पू.त.पु.) श्री देवाधिदेवस्यातिशयचतुष्कगर्भिता स्तुतिः श्रीमज्जिनेश्वरकलापमहं त्रिलोक्या-, मुद्योतकं दलितपापतमोवितानम् । भव्याम्बुजातदिननाथनिभं स्तवीमि, भक्त्या. नमस्कृतममर्त्य नराधिराजैः ॥ २ ॥ अन्वय- . ___अहं. दलितपाषतमोवितानं, त्रिलोक्याम् उद्योतकं, भव्याम्बुजातदिननाथनिभम् , अमर्त्यनराधिराजैः ( भक्त्या ) नमस्कृतं, श्रीमजिनेश्वरकलापं भक्त्या स्तवीमि.... ___ श्रीमज्जिनेश्वरेति....' अहं' स्तुतिकारकः । 'दलितपापतमोबितानम् ' दलितं दलं खण्डं कृतं चूर्णितं पापानि अज्ञानानि कर्माणि वा तान्येव तमांसि अन्धकारास्तेषां वितानं विस्तरणं येन Page #267 -------------------------------------------------------------------------- ________________ ११] प्रकीर्णकस्तुतिकूलम् स तम् । “ वितानं कदके यज्ञे, विस्तारे ऋतुकर्मणि । तुच्छे मन्दे वृत्तभेदे, शून्यावसरयोरपि" ॥४०६॥ इत्यनेकार्थः (३।४०६) । अथ आवारकस्य ज्ञानावरणीयादेः दूरीकृतत्वात् 'त्रिलोक्याम्' त्रयाणां उर्ध्व-तिर्यगधोलक्षणानां लोकानां जगतां समाहारस्तस्याम् । “लोको विश्वे जने" इत्यनेकार्थः ( २।१६) । 'उद्योतकम्' प्रकाशकं प्राप्तकेवलज्ञानदर्शनत्वात् । एतेन पदद्वयेन प्रभोः ज्ञानातिशयोऽवबोध्यः । 'भव्याम्बुजातदिननाथनिभम् ' ' भव्याः आसन्नमोक्षगामिणः त एव अम्बुजातानि अम्बुनि जले जायन्ते स्म उत्पन्नानि कमलानि तेषां विकाशने देशनादानेन वैराग्यप्रकटीकरणे दिननाथस्य दिनस्य दिवसस्य नाथः स्वामी तस्य सूर्यस्य निभः सदृक् तम् । " निभः स्यात्सदृशे व्याजे" इत्यनेकार्थः (२।३०६)। वैराग्यमयोपदेशदायकत्वेन भविककमलविकाशनं करोति । उपदेशं तु वचनं विना कुतः १ अतः एतत्पदं वचनातिशयज्ञायक ज्ञेयम् । 'अमर्त्यनराधिराजैः.' अमर्त्याः देवाश्च नराः मानवाश्च तेषाम् अधिकाः राजानः स्वामिनः शक्रा नृपा इत्यर्थस्तैः । 'भक्त्या' हार्दिकानुरागेण । ‘नमस्कृतम्' प्रणतं प्रणमनं कृतस्तम् । प्रभोखिजगदीश्वरत्वात्सर्वेऽपि तस्मै नमस्यन्ति एतत्पदेन तु पूजातिशयः सूच्यते । ' श्रीमज्जिनेश्वरकलापम् ' श्रीः अष्टमहापातिहार्याद्यात्मिका अतिशयचतुष्किका वा लक्ष्मीर्येषां तेषां श्रीमन्तः जिनानां वीतरागाणाम् ईश्वरः प्रभवः तेषां कलापः समूहस्तम् । “कलापः संहतो बर्हे काञ्च्यां भूषणतूणयोः" इत्य जयः । 'भक्त्या' जिनेश्वरं प्रति प्रीतिभावेन । ' स्तवीमि' स्तौमि । 'दलितपापंतमोवितानम् ' Page #268 -------------------------------------------------------------------------- ________________ भक्तामरपादपूर्तिश्रीऋषभदेवस्तुतिः [२३७] अज्ञानस्य अन्धत्वमेव महारिपुः-महापायः, तत्त दूरीकृतमेवातः एतद्विशेषणेन अपायापगमातिशयोऽवगम्यः । इति अतिशयचतु कघटना । . ' અર્થ–હું-દલન કરાય છે પાપરૂપી અંધકારને વિસ્તાર જેના વડે એવા, ત્રણે લેકને વિષે પ્રકાશ કરનાર, ભવ્યરૂપી કમલને વિકસિત કરનાર સૂર્ય સમાન, દેવ અને મનુષ્યનાં રાજાઓ વડે (ભક્તિથી) નમસ્કાર કરાયેલા, શોભાવાળા શ્રી જિનેશ્વરદેવનાં સમૂહની ભક્તિથી સ્તુતિ કરૂ છું. समास श्रीमज्जिनेश्वरकलापम् - श्रियः सन्ति येषाम् – श्रीमन्तः, 'सदस्या० ' ७।२।१....मतु, जिनानाम् ईश्वरा:-जिनेश्वराः, (प.त.पु.) श्रीमन्तः जिनेश्वराः-श्रीमज्जिनेश्वराः, (वि. पू. क. )। श्रीमज्जिनेश्वराणां कलाफा-श्रीमज्जिनेश्वरकलापः, तम्-श्रीमज्जिनेश्वरकलापम् । (प.त.पु.) त्रिलोक्याम्-त्रयाणां लोकानां समाहारः-त्रिलोकी, तस्याम्त्रिलोक्याम् । ( द्विगु. क.) दलितपापतमोवितानम्-पापमेव तमः-पापतमः, (अव.पू.क.) पापतमसः . वितानम्-पापतमोवितानम्, “ कृति " ३।१।७७.... (ष. त. पु.) दलितं पापतमोवितानं येन सः-दलितपापतमोवितानः, तम्-दलितपापतमोवितानम् । ( स. ब. वी.) । भव्याम्बुजातदिननाथनिभम् – अम्बुनि जातानि-अम्बुजातानि, "क्तेन." ३।१।९२ (स. त. पु. ) भव्याः एव अम्बुजातानिभव्याम्बुजातानि, ( अवं. पू. क. ) दिनस्य नाथः-दिननाथः, (प.त.पु.) . भव्याम्बुजातानि विकाशयतीति-भव्याम्बुजातविकाशकः, 'णकतृचौ.' Page #269 -------------------------------------------------------------------------- ________________ [ २३८ ] प्रकीर्णकस्तुतिकूलम् ५।१।४८...णक, ( उप. त. पु. ) भव्याम्बुजातविकाशकः दिननाथःभव्याम्बुजातदिननाथः, ( म. प. लो. क. ) भव्याम्बुजातदिननाथस्य निभः -भव्याम्बुजातदिननाथनिभः, तम्-भव्याम्बुजातदिननाथनिभम् । (प.त.पु.) अमर्त्यनराधिराजैः-न माः-अमर्त्याः, ( न. त. पु. ) अमया॑श्च नराश्च-अमर्त्यनराः, ( इ. इ.) अधिकः राजानः-अधिराजाः, (प्रा. क. ) " राजन्सरवेः " ७।३।१०६.... अट्, अमर्त्यनराणाम् अधिराजा:-अमर्त्यनराधिराजाः, तैः-अमर्त्यनराधिराजैः । (प.त.पु.) श्री जिनभारतीप्राकट्यम्.... . वर्या जिनक्षितिपतेस्त्रिपदीमवाप्य, गच्छेश्वरैः प्रकटिता किल वाग् मुदा या । सम्यक् प्रणम्य जिनपादयुगं युगादावाढ्या शुभार्थनिकरैर्भुवि साऽस्तु लक्ष्म्यै ॥३॥ अन्वय युगादौ जिनपादयुगं सम्यक् प्रणम्य, जिनक्षितिपतेः वयाँ त्रिपदीम् अवाप्य, गच्छेश्वरैः मुदा या प्रकटिता शुभार्थनिकरैः आढ्या सा वाग् किल भुवि लक्ष्म्यै अस्तु । .... वर्यामिति... ' युगादौ' युगस्य कालविशेषस्य अत्र तु धर्मप्रवर्तनकालस्य आदौ प्रारम्भे । " युगं हस्तचतुष्कं स्याद्रथाद्यङ्गे कृतादिके । वृद्धिनामौषधे युग्मे' इत्यनेकार्थः ( २।४२ )। 'जिनपादयुगम्' जिनस्य प्रभोः पादयोः चरणयोः युगं युग्मं द्विकं वा । Page #270 -------------------------------------------------------------------------- ________________ भक्तामरपादपूर्तिश्री ऋषभदेवस्तुतिः [ २३९ ] 4 सम्यक् ' शोभनत्वेन आन्तरिकानुरागस्य विद्यमानत्वात् । 4 प्रणम्य' प्रकर्षेण आगमोक्तविधिना नत्वा नमस्कृत्य । 'जिनक्षितिपतेः' जिनानां सामान्य केवलिभगवतां क्षितिपतिः राजेव तस्मात् जिनेन्द्रात् तीर्थकृत्सकाशादित्यर्थः । ' वर्याम्' श्रेष्ठां मुख्यां वा । " मुख्यवर्यवरेण्याच प्रवनवगवत् ॥ ५७ ॥ इत्यमरः ( ३|१|५७ ) । ' त्रिपदीम् ' त्रयाणां पदानां चरणानां समाहारः, त्रयः पादाः यस्यां वा' धौव्योत्पादव्ययात्मिका ताम् ' उपन्ने वा विगमे वा धुवेइ वा ' इति लक्षणाम् । ' अवाप्य ' गृहीत्वा । 'गच्छेश्वरैः ' गच्छानां नियुक्तमुनिवृन्दानाम् ईश्वरैः स्वामिभिः गणाधिपतिभिरित्यर्थः । मुदा हर्षेण । ' या ' निम्नोक्तलक्षणा वाणी । ' प्रकटिता' प्रकाशिता प्रादुष्कृता वा । ' शुभार्थनिकरैः शुभानाम् उत्तमानां वीतरागविहितत्वाच्च अर्थाणां हेतुवाच्याविषयाणां निकरैः समूहैः । ' आढ्या ' पूर्णा संपन्ना वा सर्वज्ञत्वेन ज्ञानविषयीभूतत्वाद् । 'सी' प्रकटितरूपा । ' वागू ' गी: जिनेश्वरदेववचनम् वा । 'भुवि' जगति । ' लक्ष्म्यै ' मोक्षप्राप्तिस्वरूपायै सर्वदेश विरतिलक्षणान्तरिकी विभृतये स्वर्ग-सुखादिवाह्यसंपदे वा । 'अस्तु' भवतु । , , , . અ— ધ) યુગની આદિમાં જિનેશ્વરદેવનાં ચરણુયુગલને સારી રીતે પ્રણામ કરીને, જિનરાજ પાસેથી સુંદર એવી ત્રિપદીને પ્રાપ્ત કરીને, ગણધરદેવાવડે' હ થી જે પ્રગટ કરાઈ, સારા અના સમૂહવડે પૂર્ણ એવી તે વાણી ખરેખર પૃથ્વીને વિષે લક્ષ્મીને भाटे थामी... समास जिनक्षितिपतेः क्षित्याः – जिनानां क्षितिपतिः - जिनक्षितिपतिः पतिः - क्षितिपतिः ( ष त पु. ) तस्मात् - जिनक्षितिपतेः । (ष. त . पु.) Page #271 -------------------------------------------------------------------------- ________________ [ २४० ] प्रकीर्णकस्तुतिकूलम् त्रिपदीम्-त्रयाणां पदानां समाहार:-त्रिपदी, ताम्-त्रिपदीम् । (द्विगु. क. ) " द्विगोः समाहारात्० " २।४।२२...डी, गच्छेश्वरैः-गच्छस्य ईश्वराः-गच्छेश्वराः, तैः - गच्छेश्वरैः । (ष. त. पु.) __ प्रणम्य-प्रकर्षेण नत्वा-प्रणम्य । (गति. त. पु. ). जिनपादयुगम्-जिनस्य पादौ-जिनपादौ, (ष. त. पु. ) जिनपादयोः युगम्-जिनपादयुगम् , तद्-जिनपादयुगम् । (ष. त. पु.) युगादौ-युगस्य आदिः- युगादिः, तस्मिन्-युगादौ । (प.त.पु.) शुभार्थनिकरैः-शुभाश्चामी अर्थाश्च-शुभार्थाः, ( वि. पू. क. ). शुभार्थानां निकरा-शुभार्थनिकराः; तैः-शुभार्थनिकरैः । (प.त.पु.) गोमुखयक्षगुणगानम् , यक्षेश्वरस्तव जिनेश्वर ! गोमुखाह्वः, सेवां व्यधत्त कुशलक्षितिभृत्पयोदः । त्वत्पादपङ्कजमधुव्रततां दधानो-, ऽवालम्बनं भवजले पततां जनानाम् ॥ ४ ॥ अन्वय जिनेश्वर ! कुशलक्षितिभृत्पयोदः, भवजले पततां जनानाम् अवालम्बनं, त्वत्पादपङ्कजमधुव्रततां दधानः, गोमुखाहः, यक्षेश्वरः तव सेवां व्यधत्त.... यक्षेश्वर इति...'जिनेश्वर !' जिनानां वीतरागाणाम् ईश्वरः स्वामी तत्संबोधनम् । 'कुशलक्षितिभृत्पयोदः' कुशलं पुण्यं मङ्गलं वा तदेव क्षितिभृद् क्षिति पृथ्वीं बिभति धारयतीति क्षितिभृत् पर्वतस्तस्योल्लासने यद्वा क्षितौ मह्यां बिभर्ति पुष्णाति इति वृक्षस्तस्य Page #272 -------------------------------------------------------------------------- ________________ भक्तामरपादपूर्तिश्रीऋषभदेव स्तुतिः [ २४१ ] विकाशने पयोदः पयो जलं ददाति प्रयच्छतीति अम्भोधरः मेघो वा तस्येव....पर्वतमेघयोः सख्यतासम्बन्धत्वाद्, अद्रेः उन्नतत्वाद् सहचारि-सम्बन्धेन सख्यता ज्ञेया । ' भवजले' भवः संसारः एव जल पानीयं तस्मिन् । 'पतताम् ' निमज्जताम् । 'जनानाम् ' लोकानाम् । 'अवालम्बनम् आलम्बनभृतः सम्यग्दृष्टिसेवातत्परतादिगुणनिधित्वात् । त्वत्पादपङ्कजमधुव्रतताम् ' तव श्री ऋषभजिनेश्वरस्य पादौ चरणौ एव पङ्कजे पङ्कात् पते कर्दमात् कर्दमे वा जातं कमलं तस्मिन् मधुव्रततां मधु पुष्परसमेव भक्ष्यं व्रतं यस्य षट्पदस्तस्य भावस्ताम् भ्रमरतामित्यर्थः । "मधुव्रतो मधुकरो मधुलिण्मधुपालिनः । द्विरेफ - पुष्प लिङ्- भृङ्गषट्पद भ्रमरालयः ||२९|| इत्यमरः (२/५/२९) | 'गोमुखाह्नः' गोमुखः गोर्मुखमिवमुखमस्य प्रतिमायां, तन्नामयक्षाधिपतिः आह्वा अभिधानं यस्य श्री ऋषभदेवशासनरक्षक विशेषः । ' यक्षेश्वरः' यक्षाणाम् तज्जातीयदेवानाम् ईश्वरः प्रभुः । 'तव ' श्री ऋषभ - जिनेश्वरस्य । 'सेवाम् ' भक्तिम् उपासनां वा । 'व्यधत्त' अकार्षीत् । - અર્થ :- હું જિનેશ્વરદેવ ! કુશલરૂપી પ તને ઉલસિત કરનાર મેઘસમાન, તમારા ચરણરૂપી કમલને વિષે ભ્રમરપણાને ધારણ કરતા, સંસારજલમાં પડતાં માણસાને આલખન સ્વરૂપ એવા ગામુખ નામના યક્ષરાજ તમારી સેવા કરી રહ્યો છે. समास - यक्षेश्वरः - यक्षाणाम् ईश्वर : - यक्षेश्वरः । (ष. त . पु.) जिनेश्वर ! - जिनानाम् ईश्वर : - जिनेश्वरः, तत्संबोधनम् - जिनेश्वर ! | ( ष. त. पु. ) ६ Page #273 -------------------------------------------------------------------------- ________________ प्रकीर्णकस्तुतिकूलम् गोमुखाह :- गोमुखः आह्वः यस्य सः - गोमुखाह्नः । ( स. ब. व्री.) कुशलक्षितिभृत्पयोदः - क्षितिं विभर्ति - क्षितिभृद् " किप् " ५।१।१४८...क्विपू, (उप.त. पु.) कुशलमेव क्षितिभृद् - कुशलक्षितिभृद्, ( अव. पू. क.) पयो ददातीति पयोद, ( उप त पु. ) " आतोडो० " ५।१।७६...ड, कुशलक्षितिभृतम् उल्लास्यतीति..... कुशलक्षिविभृदुला सकः, ( उप, त. पु.) कुशलक्षितिभृदुला सकः पयोदः - कुशलक्षितिभृत्पयोदः ( म. प. लो. क. ) [ २४२ ] त्वत्पादपङ्कजमधुव्रतताम् तव पादौ - त्वत्पाद, (प. त. पु.) पङ्के जायेतें स्म—–पङ्कजे, “ सप्तम्या० " ५।१।१६९....ड, त्वत्पाद एव पङ्कजेत्वत्पादपङ्कजे। (अव.पू.क.) मधुनः मधुनि वा व्रतम् यस्य सः - मधुव्रतः, ( व्य . ब. नी. ) मधुव्रतस्य भावः - मधुव्रतता, "भावे त्वतल्" ७।१।५०.... तल, त्वत्पादपङ्कजयोः मधुव्रतता - त्वत्पादपङ्कजमधुत्रतता, ताम्-त्वत्पाद पङ्कजमधुव्रतताम् । ( स. त. पु. ) भवजले - भवः ( अव. पू. क. ) एव जलम् - भवजलम् तस्मिन् - भवजले । " श्रीकल्याणमन्दिरपादपूर्तिश्री वीरजिनस्तुतिः । ( वसन्ततिलकावृत्तम् ) श्रीसिद्धार्थ सुतसंस्तवनम्... कल्याणमन्दिरमुदारमवद्यभेदि, दुष्कर्मवारणविदारणपञ्चवक्त्रम् । यत्पादपद्मयुगलं प्रणमन्ति शकाः, स्तोष्ये मुदा जिनवरं जिनत्रैशलेयम् ॥ १ ॥ १, छौं है। लौंग थाय छे. Page #274 -------------------------------------------------------------------------- ________________ श्रीकल्याणमन्दिर पादपूर्तिश्री वीरजिनस्तुति [ २४३ ] अन्वय शक्राः अवद्यभेदि यत्पादपद्मयुगलं प्रणमन्ति कल्याणमन्दिरम् , उदारं, दुष्कर्मवारणविदारणपञ्चवक्त्रं, जिनवरं, जिनौशलेयं मुदा, स्तोष्ये । कल्याणमन्दिरमिति....'शकाः' इन्द्राः। 'अवद्यभेदि' अवद्यानि पापानि कर्माणि वा मिनत्ति नाशं करोतीति पापघातीत्यर्थः । ' यत्पादपद्मयुगलम् ' यस्य श्रीमहावीरजिनेन्द्रस्य पादौ चरणौ एव पझे कमले तयोः युगलं द्विकम् । 'प्रणमन्ति' वन्दन्ते नमनं कुर्वन्ति वा। 'कल्याणमन्दिरम्' कल्याणस्य मङ्गलस्य सुखस्य वा मन्दिरं धाम । 'उदारम्' महन्तं दातारं वा सेवकजनाय स्वीयस्थानसमर्पकत्वात् । “उदारो दक्षिणो महान् ॥१५८॥ दाता" इत्यनेकार्थः (३३१५८१५९) । 'दुष्कर्मवारणविदारणपञ्चवक्त्रम् ' दुष्टानि कृच्छ्राणि कर्माणि पापानि ज्ञानावरणीयादिरूपाणि वा तान्येव वारणः हस्ती तस्य विदारणे विनाशने पञ्च चतुष्पादमेकञ्च मुखं पञ्चानि विस्तृतानि वा वक्त्राणि मुखानि यस्य तम् सिंहमिव । 'जिनवरम् ' जिनेषु वीतरागेषु वरम् उत्तमम् । 'जिनत्रैशलेयम् ' जिनो वीतरागश्चासौ त्रैशलेयः त्रिशलायाः सिद्धार्थपन्याः अपत्यं वीरनामतीर्थपतिश्च तम् । 'मुदा' हर्षेण । 'स्तोष्ये' स्तुति करिष्ये । इदं पद्यचतुष्कं वसन्ततिलकावृत्तम् तल्लक्षणन्तु प्रागुक्तम् । અથ:-ઈન્દ્રો પાપને ભેદનાર એવા જેનાં ચરણકમલનાં યુગલને નમસ્કાર કરે છે કલ્યાણનાં ધામસમા, મહાન, દુષ્ટકર્મરૂપી હાથીને વિધારવામાં સિંહ સરખાં, વીતરાગ એવા ત્રિશલાદેવીના પુત્ર (શ્રી વર્ધમાન) જિનેશ્વરદેવની હું હર્ષથી સ્તુતિ કરીશ. समास कल्याणमन्दिरम् :-कल्याणस्य मन्दिरम्-कल्याणमन्दिरम् , तद्कल्याणमन्दिरम् । (प. त. पु.) Page #275 -------------------------------------------------------------------------- ________________ [ २४४ ] प्रकीर्णकस्तुतिकूलम अवद्यभेदि-अवद्यानि भिनत्ति-अवद्यभेदि, तद्-अवद्यभेदि । 'अजातेः शीले ५।१।१५४...णिन् , (उप. त. पु.) । दुष्कर्मवारणविदारणपश्चवक्त्रम् - दुष्टानि कर्माणि-दुष्कर्माणि, "दुनिन्दाकृच्छ्रे " ३।१।४३ (प्रादि. क.) दुष्कर्माणि एव वारणःदुष्कर्मवारणः, ( अव. पू. क.) दुष्कर्मवारणस्य विदारणम्-दुष्कर्मवारणविदारणम् "कृति" ३।१।७७ ( ष. त. पु.) पञ्च क्क्त्राणि यस्य सःपञ्चवक्त्रः, (स.व.वी.) दुष्कर्मवारणविदारणे पञ्चवक्त्रः इव-दुष्कर्मवारणविदारणपञ्चवक्त्रः तम्-दुष्कर्मवारणविदारणपञ्चवक्त्रम् । "सिंहांद्यैः पूजायाम्" ३।१।८९ (स. त. पु.) यत्पादपद्मयुगलम् -यस्य पादौ-यत्पादौ, (प. त. पु.). यत्पादौ एव पद्म-यत्पादपदमे, (अव.पू.कं.) यत्पादपद्मयोः युगलम्-यत्पादपद्मयुगलम् , तद्-यत्पादपद्मयुगलम् । (प. त. पु.) जिनवरम् -जिनेषु वरः-जिनवरः, तम्-जिनवरम् । (स. त. पु.) जिनत्रैशलेयम् -त्रिशलायाः अपत्यम्-त्रैशलेयः, " ड्याप्त्यूङः " ६।१।७०...एयण, जिनश्चासौ त्रैशलेयश्च-जिनत्रैशलेयः, तम्-जिनत्रैशलेयम् । (वि. पू. क.) प्रभोः पादपद्मप्रणमनम्क्षीणाष्टकर्मनिकरस्य नमोऽस्तु नित्यम् , भीताभयप्रदमनिन्दितम िपद्मम् । इष्टार्थमण्डलसुसर्जनदेववृक्षम् , नित्योदयं दलिततीवकषायमुच्चैः ॥२॥ अन्वय क्षीणाष्टकर्मनिकरस्य भीताभयप्रदम् , उच्चैः अनिन्दितम्, इष्टार्थ Page #276 -------------------------------------------------------------------------- ________________ नित्यं न क्षीणाष्टकर्मनिकरस्य देवास्तेषां निकरस्य श्रीकल्याणमन्दिरपादपूर्तिश्री वीरजिनस्तुतिः [२४५] मण्डलसुसर्जनद्रेववृक्षं, दलिततीवकषायं, नित्योदयम् , अधिप नित्यं नमः अस्तु ।.... क्षीणाष्टेति....'क्षीणाष्टकर्मनिकरस्य' क्षीणानि विनष्टानि अष्टौ कर्माणि ज्ञानावरणीयादिलक्षणानि येषां जिनेश्वरदेवास्तेषां निकरस्य समूहस्य । ‘भीताभयप्रदम् ' भीतानां कातराणां जन्मजरामरणादिभयेन देवमनुजतिर्यकृतोपद्रवरूपमिया वा विह्वलीभूतानां वा अभयं निर्भीरुत्वं प्रददाति प्रयच्छतीति नामस्मरणस्यापि भयहारित्वात्, यदुक्तं शकस्तवे 'अभयदयाणं' इति...."अथ कातरः । दरितश्चकितो मीतोमीरु -भीरुक-भीलुकाः॥३६५।। इति हैमः । 'उच्चैः' ऊध्वस्वरेण 'अनिन्दितम्' न निन्दितं नैव विगीतम् अपि तु प्रशस्तं त्रिलोक-पूज्यत्वात् सुरासुरनरेन्द्रैः संस्तुतमित्यर्थः । इष्टार्थमण्डलसुसर्जनदेववृक्षम्' इष्टानां वाञ्छितानाम् अर्थानां वस्तूनां मण्डलस्य समूहस्य सुसर्जने सम्यक विरचने पूरणे वा संतुष्टिदायकत्वाद् देववृक्षं देवानां सुराणां देवैः अमरैः अधिष्ठितं वा वृक्षः पादपस्तमिव कामितकल्पद्रुमसममित्यर्थः । 'दलिततीव्रकषायम्' दलिताः विनाशिताश्चूर्णीकृता वा तीव्राः कटवः दारुणदुःखदायित्वात् कषायाः क्रोधमानमायालोभरूपाः येन तद् । 'नित्योदयम् ! नित्यं सततम्-उदय उन्नतिः ऐश्वर्यवृद्धि वा यस्य तद् । “उदयः पर्वतोन्नत्योः" इत्यनेकार्थः (३।४७४)। 'अघ्रिपमम् ' अध्री चरणों एच पमं कमलम् । 'नित्यम् ' सदैव । 'नमः' नमस्कारं वन्दनं वा। 'अस्तु' भवतु । અથ:-નાશ ર્યો છે આઠ કર્મને જેમણે એવા (જિનેશ્વરદેવ)નાં સમૂહનાં-બીક પામેલાને અભય આપનાર, અત્યંત પ્રશંસા પામેલ, ઇચ્છિત પદાર્થના સમૂહને સર્જન કરવામાં કલ્પવૃક્ષ સમાન, દલન કરા છે તીવ્ર કષાય જેમણે એવા, નિત્ય ઉદય છે જેને એવા ચરણકમલને હમેશા નમસ્કાર થાઓ. Page #277 -------------------------------------------------------------------------- ________________ [२४६ ] प्रकीर्णकस्तुतिकूलम् समास क्षीणाष्टकर्मनिकरस्य-क्षीणानि अष्ट कर्माणि येषां ते-क्षीणाष्टकर्माणः ( स. व. व. वी ) क्षीणाष्टकर्मणां निकर:-क्षीणाष्टकर्मनिकरः, तस्य-क्षीणाष्टकर्मनिकरस्य । (प. त. पु.) . भीताभयप्रदम् –अभयं प्रददाति-अभयप्रदम् , ( उप. त. पु. ) "प्राज्ज्ञश्च" ५।१।७९...ड, भीतानाम् अभयप्रदम्-भीताभयप्रदम्', तद्भीताभयप्रदम् । “कृति ॥ ३।१।७७...( ष. त. पु.) अनिन्दितम् -न निन्दितम्-अनिन्दितम् , तद्-अनिन्दितम् । (न. तः पु.) ____ अङ्घ्रिपद्मम् - अङ्घी एव पद्मम्-अधिपद्मम् , तद्-अङ्घ्रिपद्मम् । . ( अव. पू. क.) इष्टार्थमण्डलसुसर्जनदेववृक्षम् --इष्टाः अर्था:-इष्टार्थाः, (वि.पू.क.) इष्टार्थानां मण्डलम्-इष्टार्थमण्डलम् , (प.त.पु.) इष्टार्थमण्डलस्य सुसर्जनम्इष्टार्थमण्डलसुसर्जनम् , “कृति" ३।१।७७ (ष. त. पु.) देवैः अधिष्ठितःदेवाधिष्ठितः, (तृ. त. पु.) देवाधिष्ठितः वृक्षः-देववृक्षः, (म. प. लो. क.) इष्टार्थमण्डलसुसर्जने देववृक्षः इव-इष्टार्थमण्डलसुसर्जनदेववृक्षः, तम्-इष्टार्थमण्डलसुसर्जनदेववृक्षम्। "सिंहाद्यैः पूजायाम्" ३।१।८९...(स.त.पु.) नित्योदयम् -नित्यम् उदयः यस्य तद्-नित्योदयम्, तद्नित्योदयम् । (स. ब. बी.) दलिततीव्रकषायम् -दलिताः तीव्राः कषायाः येन तद्-दलिततीवकषायम् , तद्-दलिततीव्रकषायम् । ( स. व. व. वी.) । श्रीसिद्धान्तप्राप्त्यै प्रभोः प्रार्थना जैनागमं दिशतु सर्वसुखैकद्वारम् , श्रीनन्दनक्षितिजहव्यहतिप्रकारम् । १. ७. An थाय छे. Page #278 -------------------------------------------------------------------------- ________________ श्रीकल्याणमन्दिरपादपूर्तिश्रीवीरजिनस्तुतिः [२७] संसारसागरनिमजदशेषजन्तुबोहित्थसन्निभमभीष्टदमाशु मुग्धम् ॥३॥ अन्वय संसारसागरनिमजदशेषजन्तुबोहित्थसन्निभं, श्रीनन्दनक्षितिजहव्यहतिप्रकारं, मुग्धम् , अभीष्टदम् , सर्वसुखैकद्वारं, जैनागमम् आशु दिशतु । जैनागममिति...'संसारसागरनिमजदशेषजन्तुबोहित्थसन्निभम्' संसरन्ति कर्मवशतो जीवा यस्मिन् संसारः प्राणिनिवासः एव सागरः समुद्रस्तस्मिन् निमज्जन्तः निपतन्तः अशेषाः समस्ताः क्षुद्रातिशुद्रजन्तुभ्यः आरभ्य अनुत्तरवासिसुराः इति यावत् जन्तवः प्राणिनः तेषां तारणे बोहित्थस्य प्रवहणस्य सनिभं सदृशं तुल्यमित्यर्थः । "यानपात्रं वहित्रकम् ॥८७५।। बोहित्थं वहनं पोतः" इति हैमः। तारकतामात्र नैव तदग्रेऽपि- श्रीनन्दनक्षितिजहव्यहतिप्रकारम् ' श्रियः लक्ष्म्यः अत्र ज्ञानलक्ष्मीः अध्याहार्या आगमस्तुतित्वात् तासां यद् नन्दनं मेरुगिरिमध्ये आगतं तन्नामकं वनं तस्य ये क्षितिजाः क्षितौ पृथिव्यों जाताः वृक्षाः तेषामुल्लासने विकाशने वा हव्यहतिः हूयते बलियोग्यद्रव्यं यस्मिन् अग्निस्तस्य हतिः विनाशः यत्र मेघस्तस्य प्रकार सदृशम् , ज्ञानसंपत्तिमयनन्दनवनस्थवृक्षविकाशने वारिदतुल्यमित्यर्थः । “अथ नन्दनम् । इन्द्रोद्याने नन्दनस्तु तनये हर्षकारिणि" ॥ ३७७ ॥ इत्यनेकार्थः (३३७७) "प्रकारौ भेदसादृश्ये" इत्यमरः (३।३।१६२ ) । 'मुग्धम् ' मुह्यतेऽनेन जगत् मनोहरम् अद्वितीयानेकान्तमार्गदर्शकत्वात् । 'अभीष्टदम् ' अमीष्टानि वाञ्छितानि ददाति प्रयच्छतीति मनःकल्पितदायकमित्यर्थः । अत एव 'सर्वसुखैकद्वारम् ' सर्व संपूर्ण सुखम् आनन्दः निर्वाणसुख Page #279 -------------------------------------------------------------------------- ________________ [२४८] प्रकीर्णकस्तुतिकूलम् मित्यर्थः, कर्मजनितसुखस्य दुःखदायित्वात् तस्य एकम् अद्वितीयम् अन्यत्र कापि अदृष्टत्वात् द्वारं प्रवेशस्थानं, ज्ञानं विना प्रवृत्तः, प्रवृति विना प्राप्तेस्तु अशक्यत्वेन एष जैनागमः मोक्षमन्दिरस्य प्रवेशद्वारमिति यथार्थम् । 'जैनागमम् ' जिनेन प्रोक्तः जिनस्य वा वीतरागस्यायं जैन: आगमः सिद्धान्तस्तम् । 'आशु' शीघ्रम् । 'दिशतु' विलोकयतु वितरतु वेति । हे जिनेश्वरभगवन् ! नः अस्मभ्यञ्चेत्यध्याहार्यम् । समास___जैनागमम् -जिनैः प्रोक्तः-जैनः, जैनश्वासौ आगमश्च जैनागमः, तम्-जैनागमम् । (वि. पू. क.) .. सर्वसुखैकद्वारम्-सर्व सुखम्-सर्वसुखम् , “पूर्वकालैक" ३।१।९७ (वि. पू. क.) एकं च तद् द्वारं च-एकद्वारम् , पूर्वकालैक०" ३।१।९७ (वि. पू. क.) सर्वसुखस्य एकद्वारम्-सर्वसुखैकद्वारम् , तद्-सवसुखैकद्वारम् । (ष. त. पु.) श्रीनन्दनक्षितिजहव्यहतिप्रकारम्-श्रीः एव नन्दनम्-श्रीनन्दनम् , (अव.पू.क.) क्षितौ जायन्ते स्म-क्षितिजाः, “सप्तम्याः" ५।१।१६९ , ( उप. त. पु.) श्रीनन्दनस्य क्षितिजाः-श्रीनन्दनक्षितिजाः, (ष. त. पु.) श्रीनन्दनक्षितिजान् विकाशयति-श्रीनन्दनक्षितिजविकाशकः, (उप.त.पु.) ‘णकतृचौ' ५।१।४८....णक, श्रीनन्दनक्षितिजविकाशकः हव्यहतिःश्रीनन्दनक्षितिजहव्यहतिः, (म.प.लो.क.) श्रीनन्दनक्षितिजहव्यहतेः प्रकारःश्रीनन्दनक्षितिजहव्यहतिप्रकारः, तम्-श्रीनन्दनक्षितिजहव्यहतिप्रकारम् । (ष. त. पु.) संसारसागरनिमज्जदशेषजन्तुबोहित्थसन्निभम् -संसारः एव सागरः-संसारसागरः, (अव.पू.क.) संसारसागरे निमज्जन्तः-संसारसागर Page #280 -------------------------------------------------------------------------- ________________ श्रीकल्याणमन्दिरपादपूर्तिश्रीवीरजिनस्तुतिः [ २४९ ) निमज्जन्तः, (स. त. पु.) अशेषाः जन्तवः-अशेषजन्तवः, (वि. पू. क.) संसारसागरनिमज्जन्तः अशेषजन्तवः-संसारसागरनिमज्जदशेषजन्तवः, (वि. पू. क.) संसारसागरनिमज्जदशेषजन्तून् उत्तारयति-संसारसागरनिमज्जदशेषजन्तूतारकम् ‘णकतृचौ' ५।१।४८....णक, (उप. त. पु.) संसासागरनिमज्जदशेषजन्तूतारकम् बोहित्थम्-संसारसागरनिमज्जदशेषजन्तुबोहित्थम् , (म. प. लो. क.) संसारसागरनिमज्जदशेषजन्तुबोहित्थेन सन्निभः-संसारसागरनिमज्जदशेषजन्तुबोहित्थसन्निभः, तम्-संसारसागरनिमज्जदशेषजन्तुबोहित्थसन्निभम् । 'ऊनार्थपूर्वाद्यैः' ३।१।६५ (तृ. त. पु.) अभीष्टदम् -अभीष्टानि ददाति-अभीष्टदः, तम्-अभीष्टदम् । 'आतोडोऽहा.' ५।११७६...ड, . ( उप. त. पु.) श्रीमातङ्गयक्षस्य जिनेन्द्रभक्तिःमातत्यक्षरमलां प्रकरोति सेवां, पूर्वान्तमारसमभीप्सितदं विशालम् । उत्पनिविस्तरनदीशपतज्जनानां, पोतायमानमभिनम्य जिनेश्वरस्य ॥ ४ ॥ अन्वय-.. - मातङ्गयक्षः आरसम् , अभीप्सितदं, विशालम् , उत्पत्तिविस्तरनदीशपतज्जनानां पोतायमानं, जिनेश्वरस्य पूर्वान्तम् , अभिनम्य अमलां सेवा प्रकरोति मातङ्गयक्ष इति....' मातङ्गयक्षः' मातङ्ग इव महाबलत्वात् मातङ्गयक्षस्तन्नामव्यन्तरनिकायिदेवविशेषः वीरप्रभोः शासनसेवक इत्यर्थः। 'आरसम्' आरम् अरीणां समूहः " षष्ठ्याः समूहे " (सि०६-२-९) इति सूचितः 'प्राग् जितादण' (सि०६।१११३) Page #281 -------------------------------------------------------------------------- ________________ [ २५० ] प्रकीर्णकस्तुतिकूलम् इति विहितोऽण, तद्-शत्रसमूहं स्यति नाशयतीतितम् आरसम् । "आतोडोऽह्वा०" ( सि०५।१।७६) इति डः, बाह्यान्तरङ्गरिपुनाशकमित्यर्थः । ‘अभीप्सितदम् ' अभितः सर्वतः ईप्सितम् अभिलषितं यद् वस्तु तद् ददाति प्रयच्छतीतितम् .... सर्वसत्त्वसुखकारत्वेन, यदुक्तमन्यत्र-“दर्शनात् दुरितध्वंसी वन्दनात् वाञ्छितप्रदः । पूजनात् पूरकः श्रीणां, जिनः साक्षात् सुरद्रुमः ॥ १ ॥" वाञ्छितदायकमित्यर्थः । 'विशालम्' महत्तमम् । 'उत्पत्तिविस्तरनदीशपतजनानाम् ' उत्पत्तिः जन्म तस्य यो विस्तरः व्यासः परम्परा वा तन्मयः यो नदीशः-नदीनां सरिताम् ईशः स्वामी समुद्रः उपलक्षणादत्र संसारो गृह्यते जन्मसन्तानमयसंसारसागरस्तस्मिन पततां निमजतां जनानां लोकानाम् । “जनुर्जनन-जन्मानि जनिरुत्पत्तिरुद्भवः " इत्यमरः (१।४।३०)। 'पोतायमानम् ' 'पोतः प्रवहणः इवाचरन् पोतायमानस्तम् प्रवहणसदृशमित्यर्थः । जिनेश्वरस्य' जिनेषु वीतरागेषु ईश्वरस्य स्वामिनः तीर्थकुद्भगवत इत्यर्थः । 'पूर्वान्तम् ' पूर्वतः प्रथमतः तीर्थकृतः इत्यध्याहार्यम् प्रथमजिनपतेः अन्तम् चरमं जिनेश्वरमित्यर्थः, 'अभिनम्य' अभितः सर्वतः मनोवाकायत्वेन नत्वा प्रणमनं कृत्वा । 'अमलाम् ' न विद्यते मलम् अशुद्धाशयो यस्यां शुद्धाम् वीतरागताप्राप्त्यै क्रियमाणत्वाद् । 'सेवाम् ' पर्युपासनाम् । 'प्रकरोति' प्रकर्षण आन्तरिकाऽनुरागेण करोति विधत्ते । અર્થ -માતંગયક્ષ-શત્રુઓનાં સમૂહનો નાશ કરનાર, ઈચ્છિતને मापना२, महान् , मनी ५२ ५२॥ छ भने सेवा (संसार ) સાગરમાં પડતાં માણસને પાર ઉતારનાર વહાણ સરખાં, તીર્થકરભગવંતનાં પૂર્વથી અને રહેલાં પ્રભુ (મહાવીર પરમાત્મા)ને નમસ્કાર કરીને નિર્મલ સેવા કરે છે. ' Page #282 -------------------------------------------------------------------------- ________________ श्रीकल्याणमन्दिरगादपूर्तिश्रीवीरजिनस्तुतिः [२५१] समास मातङ्गयक्षः -मातङ्गः नाम यस्य सः-मातङ्गनामा, (स. ब. बी.) मातानामा यक्ष:-मातङ्गयक्षः । (म. प. लो. क.) अमलाम् -न विद्यते मलम् यस्यां सा-अमला, ताम्-अमलाम् । (न. ब. वी.) पूर्वान्तम्-पूर्वात् अन्तः-पूर्वान्तः, तम्-पूर्वान्तम् । ( पं. त. पु.) आरसम् -आरं स्यति-आरसः, तम्-आरसम् । “आतोडोऽह्वा०" ५।१।७६...ड ( उप. त. पु..) . अभीप्सितदम् - अभीप्सितं ददाति-अभीप्सितदः, तम्-अमीप्सितदम् । “ आतोडोऽह्वा० " ५।१।७६...ड, ( उप. त. पु.) ___उत्पत्तिविस्तरनदीशपतज्जनानाम् - उत्पत्तीनां विस्तरः यस्मिन् सःउत्पत्तिविस्तरः,. ( व्य. व. वी.) नदीनाम् ईश:-नदीशः, (प. त. पु. ) उत्पत्तिविस्तर एव नदीशः-उत्पत्तिविस्तरनदीशः, ( अव. पू. क. ) पतन्तः जनाः-पतज्जनाः, (वि. पू. क.) उत्पत्तिविस्तरनदीशे पतज्जनाः-उत्पत्तिविस्तरनदीशपतज्जनाः, तेषाम्-उत्पत्तिविस्तरनदीशपतज्जनानाम् । (स.त.पु.) जिनेश्वरस्य -जिनानाम् ईश्वरः-जिनेश्वरः, तस्य-जिनेश्वरस्य । (ष. त. पु.) Page #283 -------------------------------------------------------------------------- ________________ सकलकुशलवलोपादपूर्तिश्री शान्तिजिन स्तुतिः - ( मालिनी ) श्री शान्तिनाथस्वामिनं संस्तुवन्नाह - सकल कुशलवल्ली - पुष्करावर्तमेघो, मदनसदृशरूपः पूर्ण केन्दुवक्त्रः । प्रथयतु मृगलक्ष्मा शान्तिनाथों जनानां प्रसृतभुवनकोर्तिः, कामितं कान्तिः ||१|| अन्वय सकल कुशल वल्लीपुष्करावर्तमेघः, मदनसदृशरूपः, पूर्णराकेन्दुवक्त्रः, काकान्तिः, मृगलक्ष्मा, प्रसृतभुवन कीर्तिः, शान्तिनाथः जनानां कामितं प्रथयतु .... । सकल कुशलेति .....' सकल कुशलवल्लीपुष्करावर्तमेघः ' सकलं संपूर्ण जन्मरोगजरामृत्युरूपाऽकुशल निवृतत्वेन मोक्षजन्यं वा, यद्वा सकलानां समस्तानाम् अध्याहारात् सर्वसंसारिसच्वानां कुशलं मङ्गलमेव वल्ली लता तस्याः विकाशने पुष्पितफलितकरणे वा पुष्करावर्तः पुष्करं जलम् आवर्तयति भ्राम्यति यत्र यद्वा पुष्कराणां नीराणाम् आवर्त्ता भ्रमा ( जायन्ते) यस्मिन् स इति तन्नामोत्तमप्रकारमेघः, स एव मेघः घनः इव "पुष्करं पङ्कजे व्योम्नि पयः करिकराग्रयोः । औषधीद्वीप विहगतीर्थराजोरगान्तरे || १५३ || पुष्करं तूर्यवक्त्रे च काण्डे खड्गकलेऽपि च " इति विश्वः (१३७।१५३ - ४ ) । " स्यादावर्तोsarai भ्रमः" इत्यमरः ( १1१०1६ ) | ( मदनसदृशरूपः मदनः । ' ' कामदेवस्तस्य सदृशं समानं रूपं वपुर्वर्ण यस्य स्मरस्वरूपीत्यर्थः । Page #284 -------------------------------------------------------------------------- ________________ सकलकुशलपल्लीपादपूर्तिश्रीशान्तिजिनस्तुतिः [२५३ ] "मदनः सिक्थ के स्मरे। गठे वसन्ते धत्तुरे" इत्यनेकार्थः (३३८९)। 'पूर्णराकेन्दुवक्त्रः' पूर्णः कृत्स्नकलाकलितः राकायाः पूर्णिमायाः इन्दुश्चन्द्रमास्तद्वद् वक्त्रम् आननं यस्य संपूर्णशशिसममुखीत्यर्थः । "राका नद्यन्तरे कच्छवां नवजातरजास्त्रियाम् । संपूर्णेन्दुतिथौ" इति मेदिनी ( ३।३२ ) । 'कम्रकान्तिः ' कम्रा मनोहरा दर्शनतः एव प्राणिनयनहारित्वाद् कान्तिः प्रभा देहतेजो वा यस्य रम्यदीप्तिमानित्यर्थः । ‘मृगलक्ष्मा' मृगः हरिणः लक्ष्म चिह्नं जवामध्ये चित्रस्वरूपेण स्थितत्वाद् यस्य सः। " लक्ष्म चिह्न प्रधानयोः" इत्यमरः (३।३।१२४) । 'प्रसृतभुवनकीतिः' प्रसृता विस्तृता भुवनेषु लोकेषु स्वर्गमृत्युपाताललक्षणेषु कीर्तिः यशः यस्य सः। “भुवनं लोकखाम्बुषु" ॥३८८॥ इत्यनेकार्थः (३।३।८८)। 'शान्तिनाथः' शम्यात् दूरीक्रियात् पूर्वोत्पन्नमारिलक्षणरुग् यजन्मतः एव स शान्तिः तन्नामा षोडशतीर्थपतिः, स चासौ नाथः स्वामी चेति । ' जनानाम् ' लोकानाम् । 'कामितम् ' वाञ्छितम् । 'प्रथयतु' विस्तारयतु । इदं पद्यचतुष्कं मालिनीवृत्तम् , तल्लक्षणन्तु “ननमयययुतेयं मालिनी भोगिलोकैः" इति छन्दोऽमृतरसे । અર્થ–સમસ્ત કુશલરૂપી વેલડીને વિકસ્વર કરવામાં પુષ્કરાવર્તના મેઘ જેવાં, કામદેવ સરખાં રૂપવાળા, સંપૂર્ણ પૂર્ણિમાનાં ચંદ્ર જેવાં મુખવાળા, મનહર કાન્તિવાળા, હરણનાં ચિહ્નવાળા, વિસ્તાર પામી છે ભુવનને વિષે કીર્તિ જેની એવા, શાન્તિનાથ જિનેશ્વર भासान [२छतने विस्तार... समास सकलकुशलवल्लीपुष्करावर्तमेघः-सकलं च तद् कुशलं चसकलकुशलम् , ( वि. पू. क. ) सकलकुशलम् एव वल्ली-सकलकुशलवल्ली, ( अव. पू क.) सकलकुशलवल्ली विकाशयति-सकलकुशलवल्लीविकाशकः, समास Page #285 -------------------------------------------------------------------------- ________________ [२५४] प्रकीर्णकस्तुतिकूलम् " णकतृचौ " ५।१।४८...णक, ( उप.त.पु.) पुष्करावर्तः नाम यस्य सः-पुष्करावर्तनामा, (स. ब. वी.) पुष्करावर्तनामा मेघः-पुष्करावर्त्तमेषः, (म.प.लो.क.) सकलकुशलवल्लीविकाशकः पुष्करावर्त्तमेघः-सकलकुशलवल्लीपुष्करावर्तमेघः । (म. प. लो. क.) - मदनसदृशरूपः-मदनस्य सदृशम्-मदनसदृशम् , (ष. त. पु.). मदनसदृशं रूपं यस्य सः-मदनसशरूपः । ( स. व. वी.) ___ पूर्णराकेन्दुवक्त्रः-राकायाः इन्दुः-राकेन्दुः, (ष. त. पु.) पूर्णः राकेन्दुः-पूर्णराकेन्दुः, (वि. पू. क. ) पूर्णराकेन्दुवत् वक्त्रं यस्य सःपूर्णराकेन्दुवक्त्रः । ( उप. ब. बी.) मृगलक्ष्मा-मृगः लक्ष्म यस्य सः-मृगलक्ष्मा । ( स. ब. वी.) शान्तिनाथः-शान्तिः नाम यस्य सः-शान्तिनामा, (स. व.वी.) शान्तिनामा नाथः - शान्तिनाथः । (म.प.लो.क.) प्रसृतभुवनकीर्तिः-भुवनेषु कीर्तिः-भुवनकीतिः, (स.त.पु.) प्रसृता भुवनकीर्तिः यस्य सः-प्रसृतभुवनकीर्तिः ।, (स. ब. बी.) कमेकान्तिः-कम्रा कान्तिः यस्य स:-कम्रकान्तिः । (स. ब. बी.) प्रभुपङ्गिप्रशस्तिः जिनपतिसमुदायो दायकोऽभोप्सितानाम् , दुरिततिमिरभानुः कल्पवृक्षोपमानः । रचयतु शिवशान्ति प्रातिहार्यश्रियं यों, विकटविषयभूमीजातहेतिं बिभर्ति ॥ २॥ अन्वय यः विकटविषयभूमीजातहेति प्रतिहार्यश्रियं विभर्ति (सः) अभीप्सितानां दायकः, कल्पवृक्षोपमानः, दुरिततिमिरभानुः, जिनपतिसमुदायः शिवशान्ति रचयतु ।... Page #286 -------------------------------------------------------------------------- ________________ सकलकुशलवल्लीपादपूर्तिश्रीशान्तिजिनस्तुतिः [ २५५ ] जिनपतिसमुदाय इति...' यः ' वक्ष्यमाणलक्षणो जिनेश्वरसमूहः । 'विकटविषयभूमीजातहेतिम्' विकटाः करालाः इहलोके शक्तिदुर्व्यय-दैन्यादिदायकत्वाद् परलोके दुर्गतिपतनप्रभृतिनिबन्धनत्वाद् ये विषयाः इन्द्रियभोग्यवस्तूनि-शब्दरूपरसस्पर्शगन्धाख्याः । " विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः ॥४९॥ शब्दादौ जनपदे च" इत्यनेकार्थः ( ३।४९७-९८ ) त एव भूम्यां पृथिव्यां जाताः प्रादुर्भूताः वृक्षाः रूढार्थत्वाद्, तेषां प्रज्वलने उच्छेदने वा हेतिः अग्निज्वाला आयुधविशेषो वा इव ताम् , भयङ्करभोग्यपदार्थस्वरूपवृक्षाणाम् विदहने वह्निज्वालासमां,विच्छेदनेवा सीसदृशीमित्यर्थः। " हेतिः स्यादायुधज्वाला-सूर्यतेजःसु योषिति ।" इति मेदिनी (५९-७६) । 'प्रातिहार्यश्रियम् ' प्रतिहरन्ति अनुसरन्ति प्रतिहाराः तेषां भावः कर्म वा-राजादित्वात् ट्यण प्रातिहार्याणि अशोकवृक्षादीनि यदुक्तम्-"अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनञ्च । भामण्डलं दुन्दुभिरातपत्रं सत्तातिहार्याणि जिनेश्वराणाम् ॥" तेषां श्रियं लक्ष्मीमैश्वर्यं वा । "विभर्ति' धारयति । (सः) 'अभीप्सितानाम् ' वाञ्छितानां भक्तैरीहितानां वा । ' दायकः ' अर्पयिता। अत एवाग्रोक्तं हि 'कल्पवृक्षोपमानः 'कल्पः संकल्पितोऽर्थरतस्य वृक्षः, जन्यजनकभावसम्बन्धे षष्ठी, कल्पानां' वाञ्छितानां पूरकः तदधिष्ठायकदेवद्वारेण वृक्षः, यहा कल्पश्चासौ वृक्षश्च, तस्योपमानं सादृश्यं यस्य सः । "कल्पो विकल्पे कल्पद्रौ संवर्त ब्रह्मवासरे । शास्त्र न्याये विधौ” इत्यनेकार्थः (२।२८८)। • दुरिततिमिरभानुः ' दुरितं-दुःखेन इतं गमनमनेन अज्ञानं पापं वा तदेव तिमिरम् अन्धकारस्तदपहरणे भानुः सूर्यः इव अज्ञानान्धकारापहरणे अर्कतुल्यः इत्यर्थः । 'जिनपतिसमुदायः जिनानां सामान्यकेव लिपर्यन्तभगवतां पतयः स्वामिनस्तेषां समुदायः समूहः । 'शिवशान्तिम् ' शिवाय मोक्षस्य शान्ति कर्मणः पुन Page #287 -------------------------------------------------------------------------- ________________ [ २५६ ] प्रकीर्णकस्तुतिकूलम् रुत्थानाभावत्वेन शमम् । “ शमथस्तु शमः शान्तिः" इत्यमरः (३३२३३)। 'रचयतु' विदधातु करोतु वा । અર્થ –જે વિકટ વિષરૂપી વૃક્ષોને બાળવામાં અગ્નિ જ્વાલા જેવી અથવા કાપવામાં શસ્ત્ર જેવી પ્રાતિહાર્યની લક્ષમીને ધારણ કરે છે તે ઈચ્છિતને આપનાર, કલ્પવૃક્ષની ઉપમાવાળે, અજ્ઞાનરૂપી અંધકારને દૂર કરનાર સૂર્ય જેવ, જિનેશ્વર ભગવાનને સમુદાય भाक्षनी शान्तिने ४२..... समास जिनपतिसमुदायः -जिनानां पतयः-जिनपतयः; (प. स. पु.) जिनपतीनां समुदायः-जिनपतिसमुदायः । (प.त.पु.) .. दुरिततिमिरभानुः-दुरितम् एव तिमिरम्-दुरिततिमिरम् , ( अव. पू. क. ) दुरिततिमिरम् अपहरति-दुरिततिमिरापहारकः ‘णकतृचौ' ५।१।४८...णक, (उप.त.पु.) दुरिततिमिरापहारकः भानु:-दुरिततिमिरभानुः । (म. प. लो. क.) कल्पवृक्षोपमानः –कल्पान् पूरयति-कल्पपूरकः, ‘णकतृचौ । ५।१।४८...णक, (उप.त.पु.) कल्पपूरकः वृक्षः-कल्पवृक्षः, (म.प.लो.क.) कल्पवृक्षस्य उपमानं यस्य सः-कल्पवृक्षोपमानः । (व्य.व.बी.) शिवशान्तिम् -शिवस्य शान्तिः-शिवशान्तिः, ताम्- शिवशान्तिम् । (ष. त. पु.) प्रातिहार्यश्रियम् -प्रातिहार्याणां श्री:-प्रातिहार्यश्रीः, ताम्प्रातिहार्यश्रियम् । (प.त.पु.) विकटविषयभूमीजातहेतिम् -विकटाः विषयाः-विकटविषयाः, (वि. पू. क.) भूम्यां जाता:-भूमीजाताः, 'क्तेन' ३।१।९२...(स. त. पु.) विकटविषयाः एव भूमीजाताः-विकटविषयभूमीजाताः, ( अव. पू. क. ) Page #288 -------------------------------------------------------------------------- ________________ सकलकुशल बल्ली पादपूर्ति श्री शान्तिजिन स्तुतिः [२५७ ] विकटविषयभूमीजातान् दहति - विकटविषयभूमीजातदाहिका 'णकतृचौ ' ५/१/४८... के ( उप.त. पु.) विकटविषयभूमीजातदाहिका हेतिः - विकटविषय भूमीजातहेतिः, ताम् - विकटविषयभूमीजात हेतिम् । ( म. प. लो. क.) आगममहिमागानम् प्रथयतु भविकानां ज्ञानसंपत्समूह, समय इह जगत्यामाप्तवक्त्र प्रसुतः । भवजलनिधिपोतः सर्व सम्पत्तिहेतुः, प्रथितघनघटायां सूर्यकान्तप्रकाशः ॥ ३ ॥ अन्वय इह जगत्याम् भवजलनिधिपोतः सर्वसम्पत्तिहेतुः, प्रथितघनघटायां सूर्यकान्तप्रकाशः आप्तवक्त्रप्रभूतः समयः भविकानां ज्ञानसम्पत्समूहं प्रथयतु ... । .. प्रथयत्विति 'इद्द' अस्याम् दृश्यमानायाम् । 'जगत्याम् ' विश्वे । 'भवजलनिधिपोत ः ' भवः भवति सत्त्वानां जन्मजरामरणादिः यत्र संसारः एवं जलनिधिः समुद्रस्तस्य तारणे पोतः प्रवहणः इव, संसारसागरोत्तारणे यानपात्रतुल्य इत्यर्थः । “पोतः शिशौ वहित्रे च गृहस्थाने च वामसि' इति मेदिनी (५६।३८) । 'सर्वसम्पत्तिहेतुः ' सर्वासां समस्तानी बाह्याभ्यन्तरलक्षणानां सम्पत्तीनां लक्ष्मीणां हेतुः निमित्तः समस्तसम्पत्कारीत्यर्थः । ' प्रथितघनघटायाम् प्रथिता विस्तृता अनादिकालयोगत्वेन घना सान्द्रा अज्ञानानामिति अध्याहार्यम् घटा संघातः, विस्तृताज्ञानजन्या या सान्द्रसंहतिस्तस्याम् । 'सूर्यकान्तप्रकाशः सूर्यस्य खेः कान्तः मनोहरः अज्ञानान्धकारस्य १७ Page #289 -------------------------------------------------------------------------- ________________ [२५८ ] प्रकीर्णक स्तुतिकूलम् नैरन्तर्योच्छेत्तत्वात् प्रकाशः तेजः इव । 'आप्तवक्त्रप्रभूतः' आप्तानां परमपुरुषार्णा हितोपदेशकत्वाद् वीतरागाणां वा वक्त्रात् मुखात् प्रसूतः प्रादुर्भूतः प्रकटितो वा । "देवाधिदेव - बोधिद - पुरुषोत्तम, वीतरागाप्ताः इति ईमः (११२५ ) । 'समय : ' सिद्धान्तः । 'भवि कानाम् भावुकानां संसारिणां वा । ज्ञानसम्पत्समृहम् ' ज्ञानं सम्यग्बोधनं तत्त्वपरिणतिरूपं वा उपलक्षणात् श्रद्धाचरणादिज्ञेयम्, तान्येव सम्पदः विभूतयः सच्चपरमानन्दकारित्वाद् तासां समूहं समुदायँ । 'प्रथयतु' विस्तारयतु । , · अर्थ - –આ જગતને વિષે સંસારરૂપી સમુદ્રને તારવામાં વહાણુ समान, सर्वसौंपत्तिना अरशुलूत, विस्तार पामेसी गाढ. (अज्ञाननी) ઘટામાં સૂર્યનાં જેવાં મનેાહર પ્રકાશસમાન, મુખ્ય પુરુષના મુખથી નીકળેલા સિદ્ધાંત ભવિકાની જ્ઞાનસમ્પત્તિના સમૂહને વિસ્તાર .... समास ज्ञानसम्पत्समूहम् - ज्ञानस्य सम्पदः - ज्ञानसम्पदः, ज्ञानसम्पदां समूहः- ज्ञानसम्पत्समूहः, तम् - ज्ञानसम्पत्समूहम् । ( ष . त . पु.) ( ष . त . पु.) आप्तवक्त्र प्रसूतः - आप्तानां वक्त्राणि - आप्तवक्त्राणि, ( ष . त . पु . ) आप्तवक्त्रेभ्यः प्रसूतः - आप्तवक्त्रप्रसुतः । (पं. त. पु.) भवजलनिधिपोत : - जलानि निधीयन्ते यत्र - जलनिधि:, (उप. त.पु.) व्याप्यादाधारे..... ५।३।८८... कि, भवः एवं जलनिधिः - भवजलनिधिः, (अव. पू. क.) भवजलनिधिम् तारयति भवजलनिधितारकः, 'णक तृचौ ' ५।१।४८ .णक, (उप. त. पु.) भवजलनिधितारकः पोत ः - भवजलनिधिपोतः ( म. प. लो. क . ) .... सर्वसम्पत्तिहेतुः-सर्वा सम्पत्तिः - सर्वसम्पत्तिः, 'पूर्वक लैक' ३|१|९७ (वि. पू. क.) सर्वसम्पत्तीनां हेतुः - सर्वसम्पत्तिहेतुः । (ष. त. पु.) Page #290 -------------------------------------------------------------------------- ________________ सकलकुशलवल्लीपाद पूर्तिश्रोशान्ति जिनस्तुतिः [ २५९ ] प्रथितघनघटायाम् - घना घटा - घनघटा, (वि. पू. क.) प्रथिता घनघटा - प्रथितघनघटा, तस्याम् - प्रथितघनघटायाम् । (वि. पू. क.) सूर्यकान्तप्रकाशः कान्तः प्रकाशः - कान्तप्रकाश:, (वि. पू. क . ) सूर्यस्य कान्तप्रकाशः - सूर्यकान्तप्रकाशः (ष त. पु.) ब्रह्मशान्तियक्षस्तुतिः जयविजय मनीषा - मन्दिरं ब्रह्मशान्तिः, सुरगिरिसमधीरः, पूजितो न्यक्षयक्षैः । हरतु सकलविघ्नं यो 'जनैश्चिन्त्यमानः, स भवतु सततं वः श्रेयसे शान्तिनाथः ॥ ४ ॥ अन्वय यः जयविजय मनीषामन्दिरं सुरगिरिसमधीरः, न्यक्षयक्षेः पूजितः जनैः चिन्त्यमानः, शान्तिनाथः सः ब्रह्मशान्तिः वः सकल विघ्नं हरतु श्रेयसे भवतु । ... जय विजयेति... 'यः' वक्ष्यमाणलक्षणव्यक्तिविशेषः । 'जयविजयमनीपामन्दिरम्' जयः परपराभवः स्वक्षेत्र विषयिशत्रु विनाशरूपो वा, विजयः परक्षेत्र विषयिरिपुसंक्षयस्वरूपः, मनीषा बुद्धिः सदसत्कृत्याकृत्यविवेकपूर्णा तासां मन्दिरं धाम इव सच्चसद्बुद्धिनिधिरित्यर्थः । 'सुरगिरिसमधीरः सुराणाम् अमराणां गिरिः पर्वतः मन्दराद्रिस्तस्य समः सह धीरः स्थिरः निश्वलो वा । 'न्यक्षयक्षैः ' न्यक्षाः समस्ताः ये यक्षाः व्यन्तरनिकाय देवविशेषास्तैः । विश्वाशेषाऽखण्ड - कृत्स्न-न्यक्षाणि निखिलाऽखिले " इति हैम : ( ६ |६१ ) | 'पूजितः' अर्चितः सन्मानितो वा । 'जनैः' लोकैः । 'चिन्त्यमानः ' Page #291 -------------------------------------------------------------------------- ________________ [ २६० ] प्रकीर्णकस्तुतिकूलम ध्यायमानः ईहितपूरकत्वात् । 'शान्तिनाथः ' शान्तिः षोडशतीर्थपतिः नाथः स्वामी यस्य सः शान्तिनाथसेवकः इत्यर्थः । 'सः' पूर्व - वर्णित स्वरूपी । ' ब्रह्मशान्तिः तन्नामयक्षविशेषः तत्स्वरूपं तु प्राक् कथितम् ( १६ |४) । ' व ' युष्माकम् । 'सकलविघ्नम् सकलं समस्तं विघ्नं देवादिकृतोपद्रवम् । 'हरतु' दूरीकरोतु । 'श्रेयसे कल्याणाय । ' भवतु ' अस्तु स्ताद् वेत्यर्थः । અઃ—જે જય, વિજય અને બુદ્ધિનાં ધામ સમાન, મેરૂપ ત સમાન ધીર, સમસ્ત યોાવડે પૂજાયેલા, માણસવડે ચિંતાયેલે ’(ધ્યાન કરાયેલેા) શાન્તિનાથ જિનેશ્વર છે સ્વામિ જેના એવા (છે.) તે બ્રહ્મશાન્તિ યક્ષ તમારા સકલવિઘ્નને દૂર કરા–કલ્યાણને માટે થાઓ... समास जय विजय मनीषामन्दिरम् - जयश्च विजयश्च मनीषा चजय विजयमनीषाः, (इ. द्व.) जयविजय मनीषाणां मन्दिरम् - जयविजयमनीषा - मन्दिरम् । (ष. त. पु. ) · " सुरगिरिसमधीरः- सुराणाम् गिरिः सुरगिरिः (ष त. पू.) सुरगिरे: समः - सुरगिरिसमः (षत. पु.) सुरगिरिसमः धीरः - सुरगिरिसमधीरः । (वि. पू. क.) न्यक्षयक्षैः-न्यक्षाः यक्षाः-न्यक्षयक्षाः तैः न्यक्षय क्षैः । (वि.पू.क.) सकलविघ्नम् - सकलं च तद् विघ्नं च सकल विघ्नम्, तद्सकलविघ्नम् । (वि. पू. क.) शान्तिनाथः - शान्तिः नाथः यस्य सः शान्तिनाथः । ( स. ब. व्री.) Page #292 -------------------------------------------------------------------------- ________________ श्रेयःश्रियामिति-पादपूर्तिश्रीपाश्र्वजिनस्तुतिः । । (इन्द्रवज्रा-वृत्तम् ) श्री चिन्तामणिपार्श्वप्रभोः प्रार्थनम् श्रेयःश्रियां मङ्गलकेलिसद्म ! श्रीयुक्तचिन्तामणिपार्श्वनाथ !। दुर्वारसंसारभयाच्च रक्ष, मोक्षस्य मार्गे वरसार्थवाह ! ॥४॥ अन्वय श्रेयाश्रियां मङ्गलकेलिसझ ! मोक्षस्य च मार्गे वरसार्थवाह ! श्रीयुक्तचिन्तामणिपार्श्वनाथ ! दुरसंसारभयाद् रक्ष... । ___ श्रेयःश्रियामिति... श्रेयः कल्याण निर्वाणं पुण्यं वा तदेव श्रियः लक्ष्म्यस्तासाम् । 'मङ्गलकेलिस !' मङ्गलम् उत्तमम् केल्याः क्रीडायाः सम धाम स्थानं वा तदामन्त्रणम् । “केलिद्रवः परीहासः क्रीडा लीला च नर्म च ॥५५५॥ इतिहमः (५५५)। 'मोक्षस्य निर्वाणस्य सर्वकर्मक्षयजनितस्थानस्य । 'कृत्स्नकर्मक्षयो मोक्षः' इति वचनात् । 'च' समुच्चये । 'मार्गे' पथि । 'वरसार्थवाह !' वरः उत्तमः स्वगन्तव्यस्थाने सुखेन नायकत्वात् दूरीकृतसंसारारण्याटनत्वाच्च सार्थवाहः सार्थः सङ्घः सार्थान् -सरतो वा पान्थान् वहति नयति स्वस्थानं प्रति इति सार्थवाहः 'कर्मणोऽण' ५।१।७२ इत्यण, तत्संबोधनम् -त्राणक्षमस्वामिन्नित्यर्थः । “वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक्" इत्यमरः (२।९।७८)। 'श्रीयुक्तचिन्तामणिपार्श्वनाथ ! श्रिया तीर्थकुल्लक्ष्म्या युक्तः समेतः चिन्तामणिः-चिन्तायाः आधिव्याध्युपाधिजनितदुःखस्य हारको मणिः रत्नम् , तादृशः Page #293 -------------------------------------------------------------------------- ________________ [ २६२ ] प्रकीर्णकस्तुतिकूलम् पार्श्वः त्रयोविंशतितमः जिनपतिश्चासौ नाथः स्वामी च तनिमन्त्रणम् । 'दुर्वारसंसारभयाद्' दुःखेन कष्टेन वार्यते रुध्यते इति “दुःस्वीषतः कृच्छ्र०" (सि. ५।३।१३९) इत्यल, दुःखेन दूरीकार्य संसारात् जन्मजरामरणभयस्थानात् यद् भयं भीतिस्तस्मात् । 'रक्ष' बायस्व त्राणं कुरुष्वेत्यर्थः । इदं पद्यं इन्द्रवज्रावृत्तम् , प्रागुक्तं तु तल्लक्षणम् । અર્થ-કલ્યાણરૂપી લમીનાં ઉત્તમકડાગૃહ સમા, મિક્ષના માર્ગને વિષે શ્રેષ્ઠ સાર્થવાહ સરખાં, લક્ષમી (ભા)થી યુક્ત એવા હે ચિન્તામણિપાર્શ્વ પ્રભુ ! દુખે કરીને વારી શકાય એવા સંસારનાં अयथा (ममा३) २क्षण ४२... समास ___ श्रेयःश्रियाम् -श्रेयः एव श्रियः-श्रेयः श्रियः, तासाम् –श्रेयःश्रियाम् ! (अव. पू. क.) मङ्गलकेलिसद्म ! –केल्याः सद्म-केलिसद्म, (प. त. पु.) मङ्गलञ्चेदं केलिसद्म च-मङ्गलकेलिसद्म, तत्संबोधनम्-मङ्गलकेलिसद्म ! । (वि.पू.क.) ____ श्रीयुक्तचिन्तामणिपार्श्वनाथ! श्रिया युक्तः-श्रीयुक्तः, (तृ.त.पु.) चिन्तां हरति-चिन्ताहरः, "हगो वयोऽनुद्यमे" ५।१।९५.... अचु, (उप. त. पु.) चिन्ताहरः मणिः-चिन्तामणिः, (म. प. लो. क.) चिन्तामणिः नाम यस्य सः-चिन्तामणिनामा, (स. ब. बी.) पार्श्वश्चासौ नाथश्चगार्श्वनाथः, (वि. पू. क.) चिन्तामणिनामा पार्श्वनाथः-चिन्तामणिपार्श्वनाथः, (म. प. लो. क.) श्रीयुक्तश्चासौ · पार्श्वनाथश्च-श्रीयुक्तचिन्तामणिपार्श्वनाथः, तत्संबोधनम् -श्रीयुक्तचिन्तामणिपार्श्वनाथ ! । (वि. पू. क.) दुरिसंसारभयात् -दुःखेन वार्यते-दुर्वारः, (उप.त.पु.) दुर्वारः ससार:- दवा 'संसारः, (वि.पू.क.) दुरिसंसारात् भयम् -दुरिसंसारभयम्, नम्मात् -दुर्वाःसंसारभयात् । (पं त. पु.) . . Page #294 -------------------------------------------------------------------------- ________________ श्रेयःश्रियामिति-पादपूर्तिश्रीपार्श्वजिनस्तुतिः [ २६३ ] वरसार्थवाह :-सार्थ वाहयति-सार्थवाहः, (उप.त.पु.) "कर्मणोऽण्" ५।१।७२...अण, वरः सार्थवाहः-वरसार्थवाहः, तदामन्त्रणम्वरसार्थवाह ! । (वि. पू. क.) (उपजाति:) श्रीजिनकदम्बकस्तवनम् जिनेश्वराणां निकर ! क्षमायां, नरेन्द्रदेवेन्द्रनतांहिपद्म ! । कुरुष्व निर्वाणसुखं क्षमाभृत् , सत्केवलज्ञानरमां दधान ! ॥२॥ अन्वय नरेन्द्रदेवेन्द्रनतांहिपद्म! क्षमाभृद् ! सत्केवलज्ञानरमां दधान ! जिनेश्वराणां निकर ! क्षमायां निर्वाणसुखं कुरुष्व.... ! . जिनेश्वराणामिति....नरेन्द्रदेवेन्द्रनतांहिपद्म !-नराणां मनुष्याणाम् इन्द्राः राजानः देवानां सुराणाम् इन्द्राः स्वामिनः, नृपाश्च शक्राश्चेत्यर्थः सैः नतौ वन्दितौ अंही चरणौ एव पझे कमले यस्य स तदामन्त्रणम् । 'क्षमाभृद्' क्षमा शमभावम् अपराधिन उपरिष्टादपि क्रोधाभावं बिभर्ति धरतीति क्षमाभृत् तत्संबोधनम् । 'सत्केवलज्ञानरमाम्' सत् श्रेष्ठम् अप्रतिपातित्वाद् केवलं संपूर्णम् आलोकितलोकालोकस्वरूपत्वात् , एकम् अद्वितीयं वा सूर्यप्रभावत् अप्रतिहतत्वाद् यद्वा तन्नामकं पञ्चमं ज्ञानं बोधस्वरूपम् तदेव रमां लक्ष्मीम् । दधान !' धारयन् ! केवलकमलाधारिनित्यर्थः । “निर्णिते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः ॥२०३॥ इत्यमरः (३।३।२०३)। 'जिनेश्वराणाम्' जिनानां सामान्यकेवलिभगवताम् ईश्वराणां स्वामिनां तीर्थकृद्भगवत Page #295 -------------------------------------------------------------------------- ________________ [२६] प्रकीर्णकस्तुतिकूलम् मित्यर्थः । 'निकर' ! समूह ! । 'क्षमायाम् ' पृथिव्याम् । "क्षमा क्षान्तौ क्षितौ" इत्यनेकार्थः (२।३११) । 'निर्वाणसुखम् ' निर्वाणस्य मोक्षस्य सुखं सदानन्दावस्थाम् । 'कुरुष्व' विधेहि । एतद् पद्यत्रयम् उपजातिवृत्तम् , तल्लक्षणं तु इदम्.... "स्यादिन्द्रवज्रा यदि तौ जगी गः,उपेन्द्रवज्रा प्रथमे लघौ सा। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥" इति छन्दोमञ्जर्याम् । અર્થ -રાજાઓ અને દેવનાં ઈન્ટ્રોવડે નમાયેલાં છે ચરણકમલ જેનાં એવે, ક્ષમાને ધારણ કરનાર, સુંદર કેવલજ્ઞાનરૂપી લક્ષમીને ધારણ કરતે, એ જિનેશ્વર દેવને સમુદાય ! પૃથ્વીને વિષે મુક્તિसुमने ४२॥...... समास जिनेश्वराणाम्-जिनानाम् ईश्वरा:-जिनेश्वराः, तेषाम्-जिनेश्वराणाम् । (ष. त. पु.) नरेन्द्रदेवेन्द्रनतांहिपद्म ! -नराणाम् इन्द्राः-नरेन्द्राः, (प.त.पु.) देवानाम् इन्द्राः-देवेन्द्राः, (ष. त. पु.) नरेन्द्राश्च देवेन्द्राश्च-नरेन्द्र देवेन्द्राः, ( इ. द्व.) नरेन्द्रदेवेन्द्रः नतम्-नरेन्द्रदेवेन्द्रनतम् , (तृ. त. पु.) अंहिः एव पद्मम्-अंहिपद्मम् , ( अव. पू. क. ) नरेन्द्रदेवेन्द्रनतम् अहिपद्म यस्य सः-नरेन्द्रदेवेन्द्रनाहिपद्मः, तत्संबोधनम्-नरेन्द्रदेवेन्द्रनाहिपद्म ! ( स. व. बी.)। निर्वाणसुखम्-निर्वाणस्य सुखम्-निर्वाणसुखम् , तद्-निर्वाणजुम्वम् । (प. त. पु.) क्ष भृत्-क्षमा विभर्ति-क्षमाभृत् , तत्संबोधनम्-क्षमाभृत् ! ( उप. त. पु.) “क्विपु" ५।१।१४८ किप्.. Page #296 -------------------------------------------------------------------------- ________________ भयःभियामिति-पादपतिथीपार्श्वजिनस्तुतिः ( २६५) सत्केवलज्ञानरमाम् -केवलं च तद् ज्ञानञ्च-केवलज्ञानम् , “पूर्वकालैक०" ३।१।९८....(वि. पू. क.) सत् केवलज्ञानम् – सत्केवलज्ञानम् "सन्महत् परमो०” ३।१।१०७ (वि. पू. क.) सत्केवलज्ञानम् एव रमा सत्केवलज्ञानरमा, ताम्-सत्केवलज्ञानरमाम् । (अव. पू. क.) श्रीजिनभारत्यै प्रार्थनम् कैवल्यवामाहृदयैकहार! क्षमासरस्वद्रजनीशतुल्य! सर्वज्ञ ! सर्वातिशयप्रधान ! ... तनोतु ते वाग जिनराज ! सौख्यम् ॥३॥ अन्वय कैवल्यवामाहृदयैकहार ! क्षमासरस्वद्रजनीशतुल्य! सर्वज्ञ! सर्वातिशयप्रधान ! जिनराज ! ते वाग् सौख्यं तनोतु ।। कैवल्येति- कैवल्यवामाहृदयैकहार !' कैवल्यम् केवलं तन्नामकं चराचरवस्तुगतानन्तानन्तपर्यायावबोधकं पञ्चमं ज्ञानम् , तदेव कैवल्यम् भेषजादित्वात् टयण । तदेव वामा स्त्रीस्तस्याः हृदयस्य वक्षसः एकः श्रेष्ठः अपूर्वो वा हारः कण्ठाभरणविशेषः इव तदामन्त्रणम् । “वामा तु योषिति" इत्यनेकार्थः (२।३।२९)। 'क्षमासरस्वद्रजनीशतुल्य !' क्षमा शान्तिः कोपाभावो वा सैव सरस्वान्-सरांसि जलप्रसरणानि विद्यन्ते यस्य यत्र वा समुद्रः तस्योल्लासने रजनीशस्य-रजन्याः राज्याः ईशः स्वामी चन्द्रमाः इत्यर्थस्तस्य तुल्यः सदृक् तत्संबोधनम् ! चन्द्रस्य सागरसुतत्वेन प्रसिद्धत्वात् , आनन्दवर्धकः । “ सरस्वन्ती नदार्णवो" इत्यमरः (३३६५७) । 'सर्वज्ञ !' सर्व संपूर्णजगत्स्वभावं जानाति Page #297 -------------------------------------------------------------------------- ________________ [ २६६ ] प्रकीर्णकस्तुतिकूलम् अवबोधयति केवलज्ञानदर्शनेनेति " आतोडोऽह्वा० (सि ५।१७६) इत्यनेन कः, तदामन्त्रणम् संपूर्णज्ञानिन्नित्यर्थः । 'सर्वातिशयप्रधान ! सर्व समस्ताः अतिशया अतिशय्यतेऽतिशयं क्रियते एभिः आत्मिकज्ञानातिशयादयः वाचिकपश्चत्रिंशदतिशयाः शारीरिक चतुस्त्रिंशदतिशयाः, तैः प्रधानः मुख्यः परमात्मा वा तदामन्त्रणम् । “ प्रधान प्रकृतौ बुद्धावुत्तमे परमात्मनि । महामात्रे" इत्यनेकार्थः (३।३८० )। 'जिनराज !' जिनानां वीतरागाणां राजा प्रभुस्तदामन्त्रणम् तीर्थंकरभगवन्नित्यर्थः । 'ते' तव। . 'वाग' वाणी। 'सौख्यम्' सुखमेव सौख्यम् , भेषजादित्वात् टयण , आनन्दं चित्तप्रसन्नतां वा । 'तनोतु' विस्तारयतु प्रथयताद. वेत्यर्थः । અર્થ –કેવલજ્ઞાનરૂપી સ્ત્રીના હૃદયને વિષે (અથવા-હર્દયના) અદ્વિતીય હાર સમા, ક્ષમારૂપી સમુદ્રને ઉલ્લાસ કરનાર ચંદ્રમાન, સર્વને જાણનારા, સર્વ અતિશય વડે કરીને મુખ્ય, જિનેશ્વરદેવ! तारी व सुमने विस्तारी.... अन्वय कैवल्यवामाहृदयैकहार !-कैवल्यम् एव वामा-कैवल्यवामा, (अव. पू. क.) कैवल्यवामायाः हृदयम् -कैवल्यवामाहृदयम्, (प. त. पु.) एकश्चासौ हारश्च-एकहारः, (वि. पू. क.) “पूर्वकालैक' ३१।९८ (वि. पू. क.) कैवल्यवामाहृदये एकहारः-कैवल्यवामाहृदयैकहारः, तत्संबोधनम् कैवल्यवामाहृदयेकहार ! “सिहाथैः पूजायाम्३।११८९ (स. त. पु.) ___ अथवा- कैवल्यवामाहृदयस्य एकहारः – कैवल्यवामाहृदयैकहारः तत्संबोधनम्-कैवल्यवामाहृदयैकहार ! ( स. त. पु.) क्षमासरस्वद्रजनीशतुल्य !-सरांसि सन्ति यस्मिन्-सरस्वान् ‘तदस्या.' ७।२।१...मतु, क्षमा एव सरस्वान्-क्षमासरस्वान्, (अव. पू. क.) Page #298 -------------------------------------------------------------------------- ________________ श्रेयःश्रियामिति-पादपूर्तिश्रोपार्श्वजिनस्तुतिः [ २६७ ] रजन्याः ईशः-रजनीशः, (ष. त. पु.) क्षमासरस्वन्तं उल्लसति-क्षमासरस्वदुल्लासी, (उप. त. पु.) "अजातेः शीले" ५।१।१५४....णिन् , क्षमासरस्वदुल्लासी रजनीशः-क्षमासरस्वद्रजनीशः, (म. प. लो. क.) क्षमासरस्वद्रजनीशस्य तुल्यः-क्षमासरस्वद्रजनीशतुल्यः, तत्संबोधनम्-क्षमासरस्वद्रजनीशतुल्य ! (ष. त. पु.) सर्वज्ञ !-सर्व जानाति-सर्वज्ञः, तत्संबोधनम्-सर्वज्ञ । । (उप.त.पु.) "आतोडोऽह्वा०" ५।११७६...ड, । . ___सर्वातिशयप्रधान !-सर्वे चामी अतिशयाश्च सर्वातिशयाः, "पूर्वकालैक' ३।१।९८ (वि. पू. क.) । सर्वातिशयैः (कृतः) प्रधान:सर्वातिशयप्रधानः, तत्संबोधनम् -सर्वातिशयप्रधान ! "तृतीया तत्कृतेः" ३।१।६५....(तृ. त. पु.) जिनराज!-जिनानां राजा-जिनराजः, तत्संबोधनम्-जिनराज ! । (ष. त. पु.) "राजन्सरवेः” ७।३।१०९....अट्, श्रीपार्श्वसेवकगरुडयक्षस्य वर्णनम्- . ... श्रीपाश्वनाथक्रमणाम्बुजात सारङ्गतुल्यः कलधौतकान्तिः। श्रीयक्षराजो गरुडाभिधानः, चिरञ्जय ज्ञानकलानिधान । ॥४॥ अन्वय- ... ___. ज्ञानकलानिधान ! चिरं जय श्रीपार्श्वनाथक्रमणाम्बुजातसारङ्ग तुल्यः कलधौतकान्तिः गरुडाभिधानः श्रीयक्षराजः अस्ति । श्रीपार्श्वनाथेति-'ज्ञानकलानिधान !' ज्ञानानां मतिश्रुतावधिमनःपर्यायकेवललक्षणानां कलानां जनप्रतिबोधनादिकौशल्यानां च निधान ! पात्र! जिनेश्वर! पार्श्वप्रभो! वेत्यध्याहार्यम् । तुल्यः कलधौतकात ' ज्ञानकलानि जनप्रतिबोधनाविध्याहार्यम् । Page #299 -------------------------------------------------------------------------- ________________ [ २६८ ] प्रकीर्णकस्तुतिकूलम् 'चिरं' दीर्घकालम् । 'जय' विजयं प्राप्नुतात् । 'पार्श्वनाथक्रमणाम्बुजातसारङ्गतुल्यः' श्रिया आहतीसंपदा युक्तः पार्श्वः स्पृशति जानाति सकलं ज्ञानेनेति पार्श्वः, पृषोदरादित्वात्साधुः, त्रयोविंशस्तीर्थपतिः नाथः स्वामी तस्य क्रमणौ चरणौ एव अम्बुनि जले जाते उत्पन्ने कमले तयोः सारङ्गस्य भ्रमरस्य तुल्यः सदृक् । " सारङ्गी विहगान्तरे ॥१२२॥ चातके चश्चरीके च द्विपैणशबलेषु च। " इत्यनेकार्थः (३।१२२२३) । 'कलधौतकान्तिः' . कलधौतस्य सुवर्णस्य इव कान्तिः प्रभा यस्य सः स्वर्णदेहीत्यर्थः । 'श्रीयक्षराजः' श्रिया देवराजतुल्यैश्वर्येण युक्तः यक्षाणां व्यन्तरांणां राजा नायकः, श्रीयक्षाधिपतिरित्यर्थः। ‘गरुडाभिधानः !' 'गरुडः' तन्नामयक्षविशेषः अभिधानं नाम यस्य सः, तन्नामापाचप्रभोः सेवक इत्यर्थः । 'अस्ति' इत्यध्याहार्यम् । मथ-ज्ञान भने. ४साना निधान स२५ . जिनेश्वर ! લાંબાકાલ સુધી જય પામે શ્રી પાર્શ્વનાથનાં ચરણકમલના વિષે ભ્રમરસમાન, સુવર્ણ જેવી કાન્તિવાળા ગરુડનામવાળા શ્રીયક્ષરાજ છે. समास __ श्रीपार्श्वनाथक्रमणाम्बुजातसारङ्गतुल्यः-पार्श्वश्चासौ नाथश्चपार्श्वनाथः, (वि. पू. क.) श्रिया युक्तः-श्रीयुक्तः, (तृ. त. पु.) श्रीयुक्तः पार्श्वनाथः-श्रीपार्श्वनाथः, (म. प. लो. क.) श्रीपार्श्वनाथस्य क्रमणेश्रीपार्श्वनाथक्रमणे, (प. त. पु.) अम्बुनि जाते-अम्बुजाते, “क्तेन" ३।१।९७ (स. त. पु.) श्रीपार्श्वनाथक्रमणे एव अम्बुजाते-श्रीपार्श्वनाथक्रमणाम्बुजाते, (अव. पू. क.) श्रीपार्श्वनाथक्रमणाम्बुजातयोः सारङ्गः-श्रीपार्श्वनाथकमणाम्बुजातसारङ्गः, "सिंहाचैः” ३।१।८९ ( स. त. पु. ) श्रीपार्श्वनाथक्रमणाम्बुजातसारङ्गस्य तुल्य:-श्रीपार्श्वनाथक्रमणाम्बुजातसारङ्गतुल्यः । (ष. त. पु.) Page #300 -------------------------------------------------------------------------- ________________ श्रीपर्युषणापर्वस्तुतिः [ २६९] कलधौतकान्तिः-कलधौतवत् कान्तिः यस्य सः-कलधौतकान्तिः । (उपमान ब. बी.) श्रीयक्षराज:-श्रिया युक्तः-श्रीयुक्तः, (तृ. त. पु.) यक्षाणां राजायक्षराजः, (ष. त. पु.) "राजन्सरवेः" ७।३।१०९...अट्, श्रीयुक्तः यक्षराजः-श्रीयक्षराजः (म. प. लो. क.) गरुडाभिधान:-गरुडः अभिधानं यस्य सः-गरुडाभिधानः । (स. व. बी.) ज्ञानकलानिधान !-ज्ञानं च कलाश्च-ज्ञानकलाः ( इ. द्व.) ज्ञानकलानां निधानम्-ज्ञानकलानिधानम् , तत्संबोधनम्-ज्ञानकलानिधान ! 'कृति' ३।११७७ (प. त. पु.) श्रीपर्युषणापर्वस्तुतिः ... (शार्दूलविक्रीडितम् ) पर्वाधिराजः कथमराध्येत ? तद् वयेते...। भो भो भव्यजना: ! सदा यदि शिवे वाञ्छा तदा पर्वणो,भक्त्या पर्युषणाभिधस्य कुरुत स्वाराधनं सादरम् । द्रव्यार्चा सुमचन्दनैः स्तुतिभरैः कृत्वा च भावार्चनाम् । मानुष्यं सफलं विधत्त सुमहैरहन्मतोल्लासकैः ॥ १ ॥ अन्वय___ भोः ! भोः ! भव्यजनाः ! यदि शिवे वाञ्छा तदा पर्युषणाभिधस्य पर्वणः स्वाराधनं सादरं कुरुत । भक्क्या सुमचन्दनैः द्रव्याची Page #301 -------------------------------------------------------------------------- ________________ [ २७० ] प्रकीर्णकस्तुतिकूलम् स्तुतिभैरैः च भावार्चनां कृत्वा अर्हन्मतोल्लासकैः सुमहैः मानुष्यं सफलं विधत्त। भो भो भव्यजना इति....भोः भोः आमन्त्रणार्थ...अन्यत्कार्य त्यक्त्वा दत्तचित्तीभूय एतत् शृणुतेत्यर्थः । " आधिक्यानुपू] " (सि०७४।७५) इत्यनेन आधिक्याथै द्वित्वम् । 'भव्यजनाः भव्याः मोक्षगमनयोग्याः मुक्तिप्राप्तितत्परा वा जनाः लोकाः तत्संवोधनम् । 'यदि ' चेत् विकल्पार्थमिदमव्ययं वा “ पक्षान्तरे चेद्यदि च" इत्यमरः । (३।४।१२)। 'शिवे' मोक्षे कल्याणे वा। 'वाञ्छा' इच्छा । " इच्छा कासा स्पृहेहा तृड़ वाञ्छा लिप्सां मनोरथः " २७॥ इत्यमरः (१।७।२७) 'तदा' तदानीं तस्मिन्काले वा। 'पर्युषणाभिधस्य ' पर्युषणः परितः उषण यस्मिन् अष्टाह्निकापर्वविशेषः इति अभिधा नाम यस्य तस्य । 'पर्वणः' आनन्दोत्सवस्य । ' स्वाराधनम्' शोभनम् अत्यन्तं वा आराधनम् उपासनाम् । 'सादरम्' आदरेण आन्तरिकीप्रीत्या सह वर्तते यद् तद् क्रियाविशेषणमेतद् अहोभावपूर्वकमित्यर्थः। 'कुरुत' विधत्त । 'भक्त्या' हार्दिकानुरागेण । 'सुमचन्दनैः' सुमैः पुष्पैश्च चन्दनैः गन्धसारैश्च । "प्रसूत कुसुमं सुमम् ॥ ११२४ ।। पुष्पं सूमं सुमनसः प्रसवश्व मणीवकम् । इति हैमः (११२४।२५) । “गन्धसारो मलयजो भद्रश्रीचन्दनोऽस्त्रियाम्" इत्यमरः (२।६।१३१)। 'द्रव्यार्चाम' द्रव्यैः विशिष्टवस्तुभिः जलचन्दनकुसुमधूपदीपकाक्षतफलनैवेद्यादिभिः विधीयमानाम् अर्ची पूजां द्रव्यपूजामित्यर्थः । “ पूजा नमस्यापचितिः सपर्याचाहणाः समाः ॥३४॥ इत्यमरः (२।७।३४) 'स्तुतिभरैः' स्तुतीनां प्रभुगुणगणप्रशंसनरूपाणां स्वदोषवर्णनस्वरूपाणां वा स्तवनानां भैरैः समूहैः। 'चः' समुच्चये द्रव्यपूजा-भावपूजयोः कृत्वा सह योजनार्थम् । 'भावार्चनाम्' भावेन आन्तरिकशुभाशयेन क्रियमाणाम् Page #302 -------------------------------------------------------------------------- ________________ श्रीपर्युषणापर्वस्तुतिः .. [२७१] अर्चनां पूजां भक्तिम् । 'कृत्वा' विधाय । ' अहन्मतोल्लासकैः । अर्हता अर्हति सुरेन्द्रादिकृतपूजाम् अष्टप्रातिहार्यचतुस्त्रिंशदतिशयादिकामिति...तेन मतं स्वीकृतम् अचिंतं वा जिनशासनमित्यर्थः, तस्य आहेतशासनस्य उल्लासकैः प्रभावकैः एतज्जैनदर्शनं सर्वोपरीति ज्ञापकै वा । 'सुमहैः' शोभनैः अत्यन्तै वा महैः महोत्सवैः उद्यापन-सङ्घयात्रा-रथयात्रा-पूजादिलक्षणे ; कृत्वा । 'मानुष्यम्' नरत्वम् । 'सफलम् ' फलेन सह वर्तते यद् तद् सार्थकम् । "विधत्त' समाचरत कुरुध्वमित्यर्थः । इदं पद्यचतुष्कं शार्दूलविक्रीडितवृत्तम् तल्लक्षणन्तु पूर्वोक्तम् । અથ–હે ભવ્યજનો! જે મોક્ષને વિષે ઈચ્છા છે તે પર્યુષણ નામનાં પર્વનું સુંદર આરાધન આદર સાથે કરે અને ભક્તિથી પુષ્પો અને ચંદનથી દ્રવ્યપૂજા તથા સ્તુતિનાં સમૂહવડે ભાવપૂજાને કરીને અરિહંતના શાસનને ઉલ્લસિત કરનાર સુંદર મહોત્સવડે મનુષ્યપણને સફલ કરે. समास भव्यजनाः !-भव्याश्चामी जनाश्च-भव्यजनाः, तत्संबोधनम्-भव्यजनाः । ( वि. पू. क. ) . . पर्युषणाभिधस्य -पर्युषणा अभिधा यस्य तद्-पर्युषणाभिधम् , तस्य-पर्युषणाभिधस्य । ( स. ब. बी.) स्वाराधनम्-शोभनम् आराधनम्-स्वाराधनम् , तद्-स्वाराधनम् । (सु. पू. त. पु. ) सादरम्-आदरेण सह वर्तते यद् तद्-सादरम् , तद्-सादरम् । (सहार्थ. ब. वी. ) Page #303 -------------------------------------------------------------------------- ________________ [ २७२ ] प्रकीर्णकस्तुतिकूलम द्रव्यार्चाम्-द्रव्यैः क्रियमाणा-द्रव्यक्रियमाणा, (तृ. त. पु.) द्रव्यक्रियमाणा अर्चा-द्रव्यार्चा, ताम्-द्रव्यार्चाम् । ( म. प. लो क.) सुमचन्दनैः-सुमानि च चन्दनाश्च-सुमचन्दनाः, तैः-सुमचन्दनैः । (इ. इ.) स्तुतिभरैः-स्तुतीनां भराः-स्तुतिभराः, तैः-स्तुतिभरैः । (प.त.पु.) भावार्चनाम्-भावैः विधीयमाना-भावविर्षीयमाना, (तृ. त. पु.) भावविधीयमाना अर्चना-भावार्चना, ताम्-भावार्चनाम् । (म.प.लो.क.) सुमहै:-शोभना महाः-सुमहाः, तैः-सुमहैः । ( सु. पू. त. पु.) अर्हन्मतोल्लासकैः-अर्हतः मतम्-अर्हन्मतम् , (प. त. पु.) अर्हन्मतम् उल्लासयन्ति-अर्हन्मतोल्लासकाः, तैः-अर्हन्मतोल्लासकैः । ‘णकतृचौ' ५।१।४८...णक, ( उप. त. पु. ) पर्युषणपर्वणि आचरणीयतपः उच्यते.... कृत्वामास्तिथिदि गभगाब्धिवसुदिग्युग्मोपवासांञ्च्छुभान्, रम्यार्चा च विधत्त भो भवहरां तीर्थंकराणां नवाम् । कृत्वा षष्ठतपोऽन्तिमेशितुरलं श्रुत्वा चरित्रं मुदा, वीरेन्दो जनुरुत्सवे कुरुत सूलुलुध्वनि भो जनाः ! ॥२॥ अन्वय-भोः भोः जनाः ! शुभान् मास्तिथिदिगभगाब्धिवसुदिगयुग्मोपवासान् कृत्वा तीर्थकराणां च भवहरां नवां रम्यार्थी विधत्त. षष्ठतपः अलं कृत्वा अन्तिमेशितुः वीरेन्दोः चरित्रं मुदा श्रुत्वा जनुरुत्सवे सलूलुध्वनि कुरुत ।.... कृत्वेति....' भोः भोः' सम्बोधनार्थे । 'जनाः' लोकाः पर्वोत्सवकरणोद्यताः वा। एतत्तत्परता पूरणार्थं किं कर्तव्यमित्याहशुभान् सुन्दरतमान् शुद्धाध्यवसायेन क्रियमाणत्वात् । 'मास्तिथि Page #304 -------------------------------------------------------------------------- ________________ श्रीपर्युषणापर्वस्तुतिः .. [ २७३ ] दिग्भगाब्धिवसुदिग्युग्मोपवासान् ' माः मासः त्रिंशदिनप्रमाणमिति “मास्तु मासे निशाकरे" इत्यनेकार्थः (१।१६)। तिथयः प्रतिपदादिका अत्र तु पञ्चदशमानार्थाः ‘पञ्चदश तिथ्यः' इत्यनेकार्थः । दिशः दिशाः दशसङ्ख्यकाः इत्यर्थः, भगाः लब्धयः अष्टौ, अब्धयः सागराः चत्वारः " चत्वारोऽब्धिश्रुतियुगकृताः " इत्यनेकार्थः, वनि-अष्टौ " तुरङ्गपर्वतौ चाऽष्टौ वसुसर्प-मतङ्गजाः।" इत्यनेकार्थः 'दिशः' दशलक्षणा, 'युग्मम् ' द्विकं षष्ठतपो वा, उपयुक्तसहुख्याः प्रमाणं येषां तान् उपवासान् तपोविशेषान् । ' कृत्वा' आचर्यः। तीर्थंकराणाम् ' तीर्थं कुर्वन्तीति तीर्थंकराः जिनेश्वरभगवन्तस्तेषाम् । 'भवहराम् ' भवं संसारं हरति दूरीकरोतीति....ताम् संसारोच्छेदिनीमित्यर्थः । ‘नवाम् ' नूतनाम् सप्तदशादिप्रकारिकाम् वा । 'रम्यार्चाम् ' रम्यां मनोहराम् अर्चा पूजाम् । 'विधत्त' कुरुत। 'षष्ठतपः ' षष्ठं द्वयुपवासात्मकं तपः । 'अलम्' शक्तिपूर्वकम् । ‘कृत्वा' विधाय। 'अन्तिमेशितुः' अन्तिमः अन्ते पश्चिमे भवः अन्तिम: चरमः ईशिता शासनपतिस्तस्य । वीरेन्दोः वीरेषु इन्दुश्चन्द्रमा इव वीरश्चासौ इन्दुश्चन्द्रश्चेति वा तस्य श्रीवीरविभोरित्यर्थः । 'चरित्रम्' वृतान्तम् श्रीवीरजिनादिकथानकं वा। 'मुदा' हर्षेण । श्रुत्वा मनोवाकायगोचरं कृत्वा । 'जनुरुत्सवे' जनु जन्म तनिमित्तकः उत्सवः आनन्दव्यक्तीकरणावसरस्तस्मिन् । “ जनु जननजन्मानि जनिरुत्पत्तिरुद्भवः" इत्यमरः (१।४।३०)। 'मूलूलुध्वनिम्' शोभनम् उलूलुं मङ्गलसूचकशब्दं ध्वनि स्वम् । “ उलूलु मङ्गलध्वनिः" इति अभिधानचिन्तामणिनाममालाटीकायाम् (५१८) । “ कुरुत" विधत्त । मथ-डे मासे ! सुंदर भासक्षमण, ५४२, ४१, मा8, १८ Page #305 -------------------------------------------------------------------------- ________________ [२७४] प्रकीर्णकस्तुतिकूलम् ચત્તારિ અદ્ર દશ દેય ઉપવાસ કરીને અને તીર્થકર ભગવંતની સંસારને હરનારી નવી સુંદર પૂજાને કરે. ષષતપ શક્તિપૂર્વક કરીને અન્તિમ જિનેશ્વર વિરપ્રભુનાં ચરિત્રને હર્ષપૂર્વક સાંભળીને જન્મसबने विष भंगपनि ४२.... समास मास्तिथिदिगभगाब्धिवसुदिग्युग्मोपवासान्-माः तिथयः दिशः भगाः अब्धयः वसूनि दिशः युग्मे प्रमाणं येषां ते–मास्तिथिदिग्भगाब्धिवसुदिगयुग्मप्रमाणाः, (स. प. व. वी.) मास्तिथिदिगभगान्धिवसुदिगयुग्मप्रमाणाः उपवासाः-मास्तिथिदिग्भगाब्धिवसुदिग्युग्मोपवासाः, तान्मास्तिथिदिग्भगाब्धिवसुदिग्युग्मोपवासान् । (म. प. लो. क.).. रम्यार्चाम्-रम्या अर्चा-रम्यार्चा, ताम्-रम्यार्चाम् । (वि. पू. क.) भवहराम् - भवं हरतीति-भवहरा, ताम् –भवहराम् । “हगो वयोऽनुद्यमे" ५।१।९५....अच, (उप. त. पु.) तीर्थकराणाम्-तीर्थ कुर्वन्तीति-तीर्थकराः,तेषाम् -तीर्थकराणाम् । "हेतुतच्छीलानुकूले" ५।१।१०३....८, (उप. त. पु.) षष्ठतपः-षष्ठस्य तपः-षष्ठतपः, तद्-षष्ठतपः । (ष. त. पु.) अन्तिमेशितुः-अन्ते भवः-अन्तिमः, “पश्चादाद्यन्ता०"(६।३।७५) इम, अन्तिमः ईशिता-अन्तिमेशिता, तस्य-अन्तिमेशितुः । (वि.पू.क.) वीरेन्दोः-वीरेषु इन्दुः इव-वीरेन्दुः, तस्य-वीरेन्दोः "सिंहाद्यैः०" ३।१।८९ (स. त. पु.) जनुरुत्सवे-जनुसः उत्सवः जनुरुत्सवः,तस्मिन् -जनुरुत्सवे । (प.त.पु.) मूलूलुध्वनिम् - उललुश्चासौ ध्वनिश्च-उलू लुध्वनिः, (वि.पू.क.) शोभनः उललुध्वनिः-सूललुध्वनिः, तम् -सूल लुध्वनिम् । (सु. पृ. त. पु.) Page #306 -------------------------------------------------------------------------- ________________ श्रीपर्युषणापर्वस्तुतिः .. [२७५] कार्य श्राव्यं च किम् ? तत्कथ्यते. जीवानामवनं विधत्त सुधियः ! कृत्वाष्टम, नागवद. भाव्या निर्मलभावना भविजनैः कैवल्यलक्ष्मीकृते । कल्याणानि जिनस्य भो गणभृतां वादं च पार्श्वप्रभुनेमाद्यन्तरकाणि भोः शृणुत सन्नाभेयवृत्तं तथा ॥३॥ अन्वय ___ भोः सुधियः ! नागवद् अष्टमं कृत्वा जीवानाम् अवनं विधत्त, भविजनैः कैवल्यलक्ष्मीकृते निर्मलभावनाः भाव्याः, जिनस्य कल्याणानि गणभृतां च वादं पाचप्रभुनेमाद्यन्तरकाणि तथा सन्नाभेयवृतं शृणुत..... . .. ___जीवानामिति....'भोः' कोमलामन्त्रणे। 'सुधियः' शोभना धियः येषां ते तनिमन्त्रणम् हे. सजनाः! भावुकाः! वा । 'नागवद् ' नागकेतुकुमारवत् । 'अष्टमम् ' ज्युपवासम् । ‘कृत्वा' आचर्य । 'जीवानाम्' : एकेन्द्रियादिप्राणिनाम् । 'अवनम् ' रक्षणम् । 'विधत्त' कुरुत ! अमारिप्रवर्तनं कर्तव्यमित्यर्थः। अत एव अष्टमतपसा सह एतदपि करणीयम् । पुनः काः कार्याः ? 'भविजनैः' भवः संसारोऽस्ति येषां भविनः सांसारिकाः मुक्तिवाञ्छकाः जनाः लोकास्तैः । 'कैवल्यलक्ष्मीकृते' कैवल्यं केवलं तन्नामपञ्चमज्ञानं तदेव लक्ष्मीः ऐश्वर्यं तस्याः कृते निमित्ते....पञ्चमज्ञानप्राप्त्यर्थमित्यर्थः । 'निर्मलभावनाः' निर्मला निर्गतानि मलानि स्वार्थ परगुणैादिलक्षणानि याभ्यस्ताः स्वच्छाः शुद्धाध्यवसायपरिणताः वा भावनाः शुभपरिणामाः। 'भाव्याः' चिन्तनीयाः। निर्मलभावनोद्भावनाय किं. कर्तव्यमित्याह-'जिनस्य' अर्हतः श्रीवीर Page #307 -------------------------------------------------------------------------- ________________ [ २७६ ] प्रकीर्णकस्तुतिकूलम जिनादेः। 'कल्याणानि कल्याणकानि च्यवनजन्मदीक्षाकेवलाप्तिमुक्तिगत्यादीनि । 'गणभृताम् ' गणं स्वाध्यायरसिकमुनिवृन्दं विभ्रति धारयन्ति गणधरास्तेषाम् इन्द्रभूत्यादिगणनायकानामित्यर्थः । 'च: समुच्चये । 'वादम् ' अन्योन्यं कृतं प्रश्नसमाधानम् । 'पार्श्वप्रभुनेमाद्यन्तरकाणि पाचप्रभुः त्रयोविंशतितमस्तीर्थपतिः नेमिः द्वाविंशस्तीर्थाधिपः आदौ प्रथमे येषां ते पाचप्रभोः आरभ्य अजितनाथस्य इति यावत् इत्यर्थः। तेषां द्वाविंशतितीर्थकृताम् अन्तरकाणि अवकाशानि एक तीर्थकृतः पश्चाद् भाविद्वितीयतीर्थकृद् भवेत् तयोः मध्यमवर्तिकालः अन्तरं अन्तरके वोच्यते तानि । 'तथा' एतच्छ्रवणस्य पश्चात् । 'सन्नाभेयवृत्तम् ' सद् श्रेष्ठं भवनिस्तारित्वाद् अज्ञानपापहारियांच्च नाभेयस्य ऋषभप्रभोः वृत्तं चरित्रम् । 'शृणुत' कर्णगोचरं कुरुत । અર્થ-હે સારી બુદ્ધિવાળા માણસે! નાગકુમારની જેમ અઠ્ઠમતપ કરીને જીવનું રક્ષણ કરે. ભવ્ય લકેવડે કેવલજ્ઞાનરૂપી લક્ષમીને માટે નિર્મલ ભાવના ભાવવી જોઈએ જિનેશ્વર ભગવંતના કલ્યાણ કે અને ગણધર ભગવંતને વાદ પાર્શ્વપ્રભુ-નેમિપ્રભુ આદિના અતર (આંતરા) તથા સુંદર નાભિરાજાના પુત્ર ઋષભદેવ ભગવંતનું ચરિત્ર સાંભળે. समास सुधियः !-शोभना धियः येषां ते-सुधियः, तत्संबोधनम् - सुधियः ! (सु. पू. त. पु.) निर्मलभावना:-निर्गत मलं याभ्यस्ताः-निर्मलाः, (प्रादि.ब.बी.) निर्मलाः भावनाः-निर्मलभावनाः । (वि. पू. क.) भविजनैः-भवः अस्ति येषां ते-भविनः, भविनश्चामी जनाश्चभविजनाः, तैः-मविजनैः । (वि. पृ. क.) Page #308 -------------------------------------------------------------------------- ________________ श्रीपर्युषण पर्व स्तुतिः [ २७७ ] कैवल्यलक्ष्मीकृते :- केवलमेव - कैवल्यम्, “भेषजादिभ्यष्ट्यण्" ७।३।१६४...ट्यण, कैवल्यमेव लक्ष्मीः - कैवल्यलक्ष्मीः, (अव. पू. क.) कैवल्यलक्ष्म्याः कृते - कैवल्यलक्ष्मीकृते । (ष त. पु.) गणभृताम्-गणं बिभ्रति - गणभृतः, तेषाम् - गणभृताम् । (उप. त. पु.) "क्विपू" ५।१।१४७ क्विप् । * " पार्श्वप्रभुने म्याद्यन्तरकाणि पार्श्वः नाम यस्य सः पार्श्वनामा, ( स. ब. वी.) पार्श्वनामा प्रभुः पार्श्वप्रभुः (म. प. लो. क) पार्श्वप्रभुश्च नेमिश्च पार्श्वप्रभुनेमी, ( इ. द्व) पार्श्वप्रभुनेमी आदौ येषां तेपार्श्वप्रभुने म्यादयः, (व्य. ब. व्री.) पार्श्वप्रभुने म्यादीनाम् अन्तरकाणिपार्श्वप्रभुने म्याद्यन्तरकाणि तानि - पार्श्वप्रभुने म्याद्यन्तरकाणि (ष त. पु.) सन्नाभेयवृत्तम् - नामः अपत्यम् - नाभेयः, "इतोऽनिञः " ६।१।७२.... एयण्, नाभेयस्य वृत्तम् - नाभेयवृत्तम्, (ष त पु.) सद् नाभेयवृत्तम् - सन्ना मेयवृत्तम्, तद्-सन्नाभेयवृत्तम् । “सन्महत्० " ३।१।१०७ (वि. पू. क.) वार्षिक कतव्यानि वर्णयन्नाह - साध्वाचारमखण्डितं पिबत सन्मौलं च सूत्रं श्रवैः, चैत्यानां परिपाटिकां तनुत च स्वालोचनां वार्षिकीम् । जन्तून् क्षाम्यत वत्सलं कुरुत भोः साधर्मिकाणां मुदा, विघ्नौघं चतुरस्य वा हरतु सा सङ्घस्य सिद्धायिका ||४|| अन्वय भोः ! अखण्डितं साध्वाचारं सत् मौलं सूत्रं श्रवैः पिबत, चैत्यानां च परिपाटिकां वार्षिकीं स्वालोचनां च तनुत, जन्तून् Page #309 -------------------------------------------------------------------------- ________________ [ २७८ ] प्रकीर्णकस्तुतिकूलम् " क्षाम्यत, साधर्मिकाणां वत्सलं वा कुरुत सा सिद्धायिका चतुरस्य सङ्घस्य विघ्नौ मुदा हरतु । , साध्वाचारमिति.... भोः सम्बोधनार्थे जनाः । इति अध्याहार्यम् । 'अखण्डितम् ' न नैव खण्डितं त्रुटितं भिन्नपाठं शब्दरहितं वा संपूर्णमित्यर्थः । 'साध्वाचारम्' साधूनां मुनीनाम् आचाराः जीवनविधिव्यवहाराः अचेलकादयः, ज्ञानादिपञ्चकानां अष्टाष्टादयो वा यस्मिन् तद् । ' सत् ' श्रेष्ठम् श्रवणमात्रेण मोक्षप्रदस्वात् । 'मौलम्' मूले सूत्रस्वरूपे एव लब्धं श्रवणार्थं प्राप्तम् । यद्वा मूलस्य सूत्ररूपस्यैव इदं प्राप्तश्रवणाधिकारं तद् मौलम् अर्थरहितम् । 'सूत्र' शब्दमयम् । 'श्रवैः ' कर्णैः । 'पिचत' पानं कुरुत शृणुतेत्यर्थः । “चैत्यानाम् " जिनालयानाम् । “ चैत्यविहारौ जिनसद्मनि,' इति हैम : ( ९९४) । 'चः' भिन्न क्रियादर्शकः । ' परिपाटिकाम् अनुक्रमेण गमनम् सर्वजिनमन्दिरदर्शनमित्यर्थः । ' वार्षिकीम् वर्षस्य द्वादशमास प्रमाणकालस्य इयम् संवत्सरसम्बन्धिनी.... ताम् । 'स्वालोचनाम्' स्वम् आत्मानम् आलोच्यते विचिन्त्यतेऽतिचारविशुद्धधर्थमिति स्वालोचना - आचारपालने या क्षतयोऽतिचारा वा भूतास्तासां गुरोः पार्श्वे प्रकटनात् पश्चात् गुरुदत्ततपस्स्वाध्यायादिदण्ड विशेषः ताम् । 'चः' समुच्चये । ' तनुत' विकिरत कुरुतेत्यर्थः । ' जन्तून्नू' प्राणिनः । ' क्षाम्यत' परस्परं क्षमाभावं स्वीकुरुत | 'साधर्मिकाणाम् ' समानः धर्मः येषां सधर्माण: तुल्यधर्मवन्तः त एव साधर्मिकाः “विनयादिभ्यः' (सि०७।२।१६९) इतीकण्, तेषाम् । 'वत्सलम् ' स्नेहम् | 'वा' यथार्थकमव्ययस्य समीपे य उचितः तत्प्रकारेण औचित्येन वा । ' कुरुत' विधत्त । हार्दन्त्विदम् लघुषु वात्सल्यं समवयस्कान् प्रति प्रीतिभावं महत्सु आदरभावं विनयपूर्ण Page #310 -------------------------------------------------------------------------- ________________ श्रीपर्युषणापर्वस्तुतिः । [ २७९ ] व्यवहारमिति यद्वा 'वाः' समुच्चये । 'सा' विघ्नहरणतत्परा । 'सिद्धायिका' तन्नामवीरजिनेश्वरशासनसेविका । 'चतुरस्य चत्वारः पुरुषार्थः धर्मार्थकाममोक्षलक्षणाः सन्ति यस्मिन् अभ्रादित्वात् , तस्य निपुणस्य कृत्याकृत्यादिविवेकपूर्णस्येत्यर्थः । 'सङ्घस्य' साधुसाध्वीश्रावकश्राविकालक्षणस्य समुदायस्य । 'विघ्नौघम् ' विघ्नानाम् अपायानाम् ओघं समूहम् । 'मुदा' हर्षेण आन्तरिकीप्रीतित्वात् । 'हरतु विनाशयतु दूरीकरोतु वा । અર્થ–હે માણસે! અખંડ, અને સાધુના આચારે છે જેમાં એવાં, સુંદર, મૂલથી પ્રાપ્ત થયેલાં સૂત્રનું માનવડે કરીને પાન કરે અને જિનમંદિરની પરિપાટી અને વર્ષ સંબંધી પિતાની આલોચનાને કરે. પ્રાણુઓને ક્ષમા આપે અને સાધમિકેને વાત્સલ્ય.કરે. તે સિદ્ધાયિકા દેવી નિપુણ એવા સંઘનાં વિદનનાં સમૂહને હર્ષથી દૂર કરે. समास साध्वाचारम् -साधूनाम् आचारः यस्मिन् तद्-साध्वाचारम् , तद्-साध्वाचारम् .। (व्य. प. वी.) : __ अखण्डितम् -न · खण्डितम् -अखण्डितम्, तद्-अखण्डितम् । (न. त. पु.)... स्वालोचनाम्-स्वस्य आलोचना-स्वालोचना, (प.त.पु.) (अथवा शोभना आलोचना-स्वालोचना, (सु. पू. त. पु.) ताम् -स्वालोचनाम् । साधर्मिकाणाम् -समानः धर्मः येषां ते-सधर्माणः (स. ब. वी.) सधर्माणः एव-साधर्मिकाः, तेषाम् --साधर्मिकाणाम् ।। विघ्नौघम्-विध्नानाम् ओघः-विघ्नौषः, तम् विघ्नौघम् । (प.त.पु.) Page #311 -------------------------------------------------------------------------- ________________ श्रीसिद्धचक्रस्तुतिः ( मालिनी) श्रीसिद्धचक्रसन्माहात्म्यं वर्णयन्नाहविपुलकुशलमाला-केलिगे(गृ)हं विशालाऽसमविभवनिधानं, शुद्धमन्त्रप्रधानम् । सुरनरपतिसेव्यं, दिव्यमाहात्म्यभव्यम् , निहतदुरितचक्रं, संस्तुवे सिद्धचक्रम् ॥१॥ अन्वय निहतदुरितचक्रम् , विपुलकुशलमालाकेलिगेहम् , शुद्धमन्त्रप्रधानम् , विशालासमविभवनिधानम् , सुरनरपतिसेव्यम् , दिव्यमाहात्म्यभव्यम् , सिद्धचक्रम् संस्तुवे ।। विपुलकुशलेति....'निहतदुरितचक्रम्' निहतं नितरां संपूर्णतया वा विनाशितं दुरितानां दुःखानां कर्मणां वा चक्रं मण्डलं येन तद् दुःखसमूहप्रणाशीत्यर्थः। दुःखाभावेऽकुशलं कुतः १ एतदेव ज्ञापयति 'विपुलकुशलमालाकेलिगेहम् ' विपुलं महत्तमं श्रेष्ठ वा यद् कुशलं मङ्गलं निर्वाणमिति यावत् तस्य या माला श्रेणी तस्याः केल्यै क्रीडाय गेहम् सझ मन्दिरं वेत्यर्थः। “गेहं गेहोदवसितं वेश्म सद्म निकेतनम् " ॥४॥ इत्यमरः (२।२।४) । 'शुद्धमन्त्रप्रधानम्' शुद्धाः निर्मलाः कर्ममलदुरीकरणशीलत्वात् शुभाध्यवसायजनकत्वाच्च ये मन्त्राः जपनीयवर्णविशेषाः ॐकारहीकारादिलक्षणाः तैः प्रधान मुख्यं श्रेष्ठ वा अद्वितीयत्वाद् । "मन्त्रो वेदविशेष स्याद् देवादीनां च साधने । गुह्यवादनेऽपि Page #312 -------------------------------------------------------------------------- ________________ श्रीसिद्ध चक्रस्तुतिः [ २८१ ] च पुमान्" इति मेदिनी (१२८।७४-७५ ) । मन्त्रा हि निधीन् आकृषन्ति अत एव यस्मिन् मन्त्रास्तस्मिन् निधयः सन्त्येवैतत् ज्ञापयन्नाह - ' विशालासमविभव निधानम् ' विशाला महन्तः असमाः असाधारणाः ये विभवाः बाह्याभ्यन्तरसम्पदः तेषां निधानम् निधिमिव उत्तमाद्वितीयवैभवस्थानम् इत्यर्थः । सुखाभिलाषिणः सर्वेऽपि वैभवप्रियाः अतोऽग्रे उक्तम् ' सुरनरपतिसेव्यम् ' सुराणां देवानाम् नराणां मनुष्याणां च ये पतयः स्वामिनः शक्राः नृपाच तैः सेव्यम् भजनीयम् । इन्द्रेः नृपतिभिश्व सेवनीयत्वाद् अस्य महि माऽपूर्वः तमेव वर्णयन्नाह 'दिव्यमाहात्म्यभव्यम् ' दिवि स्वर्गे भवं दिव्यम् उपलक्षणात् त्रिलोकव्याप्तं श्रेष्ठं वेत्यर्थः "दिव्यं वल्गु - लवङ्गयोः || ३५७ || भवे " इत्यनेकार्थः ( २२३५७ ) माहात्म्यं महान् अतिशयः उदारो वा आत्मा स्वरूपं महात्मा तस्य भावः कर्म वा माहात्म्यम् " पतिराजान्तगुणाङ्गाद० " ( सि०७।१।६० ) इत्यनेन यणू, महत्वं तेन भव्यं मनोहरम् । 'सिद्धचक्रम् ' सिद्धं प्रसिद्धं श्रीपालमयणादौ तत्कालफलितत्वाद् चक्रं वलयाकार मण्डलम् इति यद्वा ( २ ) संयमसाधनेनाचार्यादयोऽपि सिद्धत्वं प्राप्स्यन्तीति भाविनि भूतोपचाराद् तेऽपि सिद्धाः, सिद्धानां चक्रं वलयं तन्नामयन्त्र विशेषमिति यावत् । (३) सिद्धस्य' सिद्धपदस्य विनिर्मुक्तकर्मावस्थाया वा समर्पकं चक्रम् सिद्धचक्रम् | 'संस्तुवे' सम्यक् - प्रकारेण शोधितमनोवाक्कायेन वा स्तुवे भजामि उपासनां कुर्वे वेत्यर्थः । अहं कर्ता इति अध्याहार्यम् । इदं पद्यचतुष्कम् मालिनीवृत्तम् । तल्लक्षणन्तु प्राक्कथितम् । . અથ સંપૂર્ણ પણે હણાયે છે પાપાના સમૂહ જેનાવડે એવા, શ્રેષ્ઠ એવા કુશલની શ્રેણનાં ક્રીડાગૃહ સરખા, શુદ્ધ મન્ત્રાવડે પ્રધાન, વિશાલ અને અસાધારણ વૈભવાના સ્થાનભૂત, ધ્રુવેન્દ્રો અને Page #313 -------------------------------------------------------------------------- ________________ [ २८२ ] प्रकीर्णकस्तुतिकूलम् રાજાવડે સેવવા યોગ્ય, સુંદર મહિમા વડે કરીને શ્રેષ્ઠ એવા सिद्धय ने ईस्त छु समास विपुलकुशलमालाकेलिगेहम्-विपुलानि कुशलानि-विपुलकुशलानि, (वि. पू. क.) विपुलकुशलानां माला-विपुलकुशलमाला, (ष. त. पु.) केल्यै गेहम् -केलिगेहम् , (च.त.पु.) विपुलकुशलमालायाः केलिगेहम् - विपुलकुशलमालाकेलिगेहम् , तद्-विपुलकुशलमालाकेलिगेहम् . (प.त.पु.) ___विशालासमविभवनिधानम् –विशालाश्चामी असमाश्च-विशालासमाः, (वि. उभ. क.) विशालासमाः विभवाः-विशालासमविभवाः, (वि. पू. क.) विशालासमविभवानां निधानम्-विशालासमविभवनिधानम् , तद्-विशालासमविभवनिधानम् । (प. त. पु.) शुद्धमन्त्रप्रधानम् - शुद्धाश्च ते मन्त्राश्च-शुद्धमन्त्राः, (वि. पू. क.) शुद्धमन्त्रैः (कृतं) प्रधानम् -शुद्धमन्त्रप्रधानम् , · तद्-शुद्धमन्त्रप्रधानम् । "तृतीयातस्कृतैः” ३।१।६५ (तृ. त. पु.) __सुरनरपतिसेव्यम् -सुराश्च नराश्च-सुरनराः, (इ. द्व.) सुरनराणां पतयः-सुरनरपतयः, (प. त. पु.) सुरनरपतिभिः सेव्यम् -सुरनरपतिसेव्यम् तद्-सुरनरपतिसेव्यम् । (तृ. त. पु.) दिव्यमाहात्म्यभव्यम् -महान् आत्मा-महात्मा, (वि. पू. क.) महात्मनः भावः कर्म वा-माहात्म्यम् . दिव्यं च तद् माहात्म्यं चदिव्यमाहात्म्यम् , (वि. पू. क.) दिव्यमाहात्म्येन (कृतं) भव्यम् -दिव्यमाहात्म्यभव्यम् , तद्-दिव्यमाहात्म्यभव्यम् । "तृतीया०" ३।१।६५.... (तृ. त. पु.) निहतदुरितचक्रम् -दुरितानां चक्रम् -दुरितचक्रम् , (घ. त. पु.) निहतं दुरितचक्रं येन तद्-निहतदुरितचक्रम् , तद्-निहतदुरितचक्रम् । (स. ब. बी.) Page #314 -------------------------------------------------------------------------- ________________ श्रीसिद्धचकस्तुतिः श्री सिद्धचक्राराधनफलमुच्यते .... दमितकरणवाहं भावतो यः कृताहंकृतिनिकृतिविनाशं पूरिताङ्गिवजाशम् । नमितजिनसमाजं सिद्धचक्रादिवीजम्' भजति सगुणराजिः सोऽनिशं सौख्यराजिः ॥२॥ अन्वय यः दमितकरणवाहं, कृताकृतिनिकृतिविनाश, पूरिताङ्गिव्रजाशं, नमितजिनसमाजं, सिद्धचक्रादिवीजम् भावतः भजति सः अनिशं सगुणराजिः सौख्यराजिः ( भवति ) । 4 [ २८३ ] दमितकरणवाहमिति - 'यः' कश्चिद् भावुकः । 'दमितकरणवाहम् ' दमिताः दान्ताः रोधिताः वा करणानि इन्द्रियाणि एव वाहाः अश्वाः येन तद् वशीकृतेन्द्रियाश्वमित्यर्थः । 'कृताहं कृति निकृतिविनाशम् ' कृतः विहितः अहंकृतिः गर्वः निकृतिः माया परप्रतारणरूपा क्रिया वा तयोः विनाशः क्षयः येन तद् मानमायाक्षयकारीत्यर्थः । " निकृति र्भत्सने क्षेपे शठे शाठयेऽपि च स्त्रियाम् । " इति विश्वमेदिन्यौ (६०।१६५ ) ( ७७।३५ ) । ' पूरिताङ्गिवजाशम् ' पूरिताः पूर्णी - कृताः अङ्गिनाम् अङ्गानि गात्राणि सन्ति येषाम् - अङ्गिनः प्राणिनस्तेषां व्रजः समुदायस्तस्य आशा अभिलाषाः येन तद् प्राणिगणवाञ्छितदायक मित्यर्थः । ' नमित जिनसमाजम् ' नमितः वन्दितः जिनानां वीतरागाणाम् प्रमत्तगुणस्थानादारभ्य केव लिपर्यन्तानां भगवतां वा समाजः वृन्दं येन तद् | " समाजस्त्वन्यदेहिनाम् " इति हैम (१४१४) । सिद्धचक्रादिबीजम् ' सिद्धचक्रस्य - सिद्धा विद्यासिद्धादयस्तेषां चक्रमिव चक्रं यन्त्रविशेषं तस्य आदि प्रधानं 6 Page #315 -------------------------------------------------------------------------- ________________ [२८४ ] प्रकीर्णकस्तुतिकूलम् बीजं तत्वाक्षरम् , स्वर्णसिद्धयादिमहासिद्धिहेतोः सिद्धचक्रस्य पञ्च बीजानि तेष्वाद्यक्षरमित्यर्थः। तेन स्वर्णसिद्धयादिमहासिद्धीनामिदं मूलहेतुरित्युक्तम् । अहमिति बीजाक्षरम-उक्तं च श्री ऋषिभण्डलस्तवे अहमित्यक्षरं ब्रह्म वाचकं परमेष्ठिनः । सिद्धचक्रादिमं बीजं सर्वतः प्रणिदध्महे ॥३॥ 'भावतः' भावात् शुभाध्यवसायात् । 'भजति' सेवते उपास्यते वा । 'सः' श्रीसिद्धचक्रसेवकः । 'अनिशम् ' नित्यम् । 'सगुणराजिः' गुणानां प्रशमादिलक्षणानां राज्या पतया सह वर्तते यः सः गुणश्रेणीस्थानम् । सौख्यराजिः सुखमेव सौख्यम् , भेषजादित्वात् टयण , चित्तप्रसन्नता तस्य राजी श्रेणी यस्य सः आह्लादवान् । 'भवति' इति क्रियापदमध्याहार्यम् । અર્થ–જે દમન કરાયા છે ઈન્દ્રિયે રૂપી અશ્વો જેના વડે એવા, વિનાશ કરાવે છે અહંકાર અને માયાને જેના વડે એવા, પૂર્ણ કરાઈ છે પ્રાણિઓના સમૂહની આશાએ જેનાવડે એવા, નમન કરાય છે જિનેશ્વરદેવને સમૂહ જેનાવડે એવા, શ્રી સિદ્ધચકનાં આદિબીજને ભાવથી ભજે છે તે હમેશા ગુણોની શ્રેણથી યુક્ત અને સુખની श्रेणीवाणे थाय छे. . दमितकरणवाहम्-करणानि एव वाहाः-करणवाहाः, (अव.पू.क.) दमिताः करणवाहाः येन-तद् दमितकरणवाहम् , तद्-दमितकरणवाहम् । ( स. ब. वी.) कृताहंकृतिनिकृतिविनाशम्-अहंकृतिश्च निकृतिश्च-अहंकृतिनिकृती, (इ. द्व.) अहंकृतिनिकृत्योः विनाशः- अहंकृतिनिकृतिविनाशः, (प.त.पु.) कृतः अहंकृतिनिकृतिविनाशः येन तद् कृताहंकृतिनिकृतिविनाशम् , तद्कृताहंकृतिनिकृतिविनाशम् । ( स. ब. वी.) Page #316 -------------------------------------------------------------------------- ________________ श्रीसिद्धचक्रस्तुतिः [ २८५] पूरिताङ्गिबजाशम् –अङ्गानि सन्ति येषाम् – अङ्गिनः, “अतोऽ. नेक०" ७।२।६....इन् , अङ्गिनां व्रजः-अनिवजः, (प. त. पु.) अनिवजस्य आशाः-अनिवजाशाः, (प. त. पु.) पूरिताः अनिवजाशाः येन तद्-पूरितानिवजाशम् , तद्-पूरितानिवजाशम् । (स. ब. बी.) नमितजिनसमाजम् - जिनानां समाजः-जिनसमाजः, (प. त. पु.) नमितः जिनसमाजः येन तद्-नमितजिनसमाजम् , तद्-नमितजिनसमाजम् । (स. ब. बी.) सिद्धचक्रादिवीजम् -आदि च तद् बीजम् च-आदिबीजम् , (वि. पू. क.) सिद्धचक्रस्य आदिबीजम् -सिद्धचक्रादिबीजम् , तद्सिद्धचक्रादिबीजम् । (ष. त. पु.) ___ सगुणराजिः-गुणानां राजी-गुणराजी, (प. त. पु.) गुणराज्या सह वर्तते यः सः-सगुणराजिः । (सहार्थ. व. बी.) । सौख्यराजिः-सुखमेव सौख्यम् , सौख्यानां राजी यस्य सः-सौख्यराजिः । (व्य: ब. बी.) आगमस्य तरुत्वं वर्ण्यतेविविधसुकृतशाखो, भङ्गपत्रौघशाली, नयकुसुममनोज्ञः, प्रौढसम्पत्फलाली (ढ्यः) । हरतु विनुवतां श्री-सिद्धचक्रं जनानां, तरुरिव भवतापा-नागमः श्रीजिनानाम् ॥३॥ अन्वय विविधसुकृतशाखः, भङ्गपत्रौधशाली, नयकुसुममनोज्ञः, प्रौढसम्पत्फलाली (ढ्यः), श्रीजिनानाम् आगमः तरुः इव श्रीसिद्धचक्रं विनुवतां जनानां भवतापान् हरतु...! Page #317 -------------------------------------------------------------------------- ________________ [२८६] प्रकीर्णकस्तुतिकूलम् विविधसुकृतेति-(विविधसुकृतशाखः)विविधानि नानाप्रकाराणि दानशीलतपस्स्वाध्यायलक्षणानि सुकृतानि शोभनानि कर्मक्षयकारणत्वात् कृतानि क्रीयन्ते इति कार्याणि अनुष्ठानानि वा तान्येव शाखाः लताः यस्मिन् सः। “विविधस्तु बहुविधो नानारूपः पृथग्विधः " ॥१४६९॥ इत्यभिधानः । “शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके " । इत्यनेकार्थः (२।२६) । शाखायाः पश्चात् पर्णानि प्रादुर्भवन्तीति कथ्यते.... भङ्गपत्रौघशाली' भङ्गाः भेदाः प्रभेदाश्च त एव पत्राणि पर्णानि तेषामोघः समूहस्तेन शालते राजते इत्येवंशीलः शोभमानः इत्यर्थः । " भङ्गस्तरङ्ग-भेदे च रुग्विशेषे पराजये। कौटिल्यै भयविच्छित्योः " इत्यनेकार्थः। (२।३७) “पत्रं तु वाहने पर्णे स्यात् पक्षे शरपक्षिणोः। इति मेदिनी (१२६१५५) । अनुपण तु जायन्ते कुसुमानि यतश्चाग्रे उच्यते....'नयकुसुममनोज्ञः' नयाः नैगमादयस्त एव कुसुमानि पुष्पाणि तेः मनोज्ञः श्रेष्ठः सुन्दरस्वरूपीत्यर्थः। “कान्तं मनोरमं. रुच्य मनोज्ञ मञ्जु मञ्जुलम् ॥५२॥ इत्यमरः (३।११५२) । पुष्पेभ्योऽतु फलानि प्रसुवन्ते.... 'प्रौढसम्पत्फलाली ढ्यः)' प्रकृष्टाः सुन्दरतमाः केनापि अजेयत्वाद्....ऊढाः तस्तेिषां सम्पदः समृद्धयस्ता एव फलानि वृक्षस्य अन्तिमपरिणामविशेषाणि तैः अलते शोभते इत्येवंशीलः सम्यक्तर्कसमृद्धिफलविराजीत्यर्थः । यद्वा तैः एतादृशैः फलैः आन्यः पूर्णः सुतर्कसम्पत्फलपूर्ण इत्यर्थः। 'श्रीजिनानाम् ' श्रिया लक्ष्म्या बाह्याभ्यन्तरसम्पदा युक्ताः जिनाः वीतरागास्तेषां श्रीजिनेश्वरदेवानामित्यर्थः । 'आगमः' सिद्धान्तः । 'तरुः' वृक्षः । 'इव' उपमानार्थे । 'श्रीसिद्धचक्रम्' श्रिया लक्ष्म्या मन्त्रादिलक्षणया युक्तं सिद्धचक्रं नवपदमययन्त्रकम् । 'विनुवताम्' विशेषेण पूर्णाहोभावयुक्तहृदयत्वात सर्वोत्कृष्टरीत्या नुवतां स्तुति कुर्वाणानाम् । ‘जनानाम् ' भावुकानाम् । Page #318 -------------------------------------------------------------------------- ________________ श्रीसिद्धचक्रस्तुतिः .. [२८७] 'भवतापान्' भवस्य संसारस्य तापान् सन्तापान आधिव्याध्युपाधिलक्षणान् । “ तापः सन्तापे कुच्छ्रे च" इत्यनेकार्थः (२।२९१) । 'हरतु' विनाशयतु दूरीकरोतु वेत्यर्थः । अर्थ:-मने प्रान सला३पी मायावाणी, मामीરૂપી પાંદડાઓનાં સમૂહવડે ભવાનાં સ્વભાવવાળે, ન રૂપી પુષ્પવડે મનોહર, પ્રકૃષ્ટતર્કોની સંપત્તિરૂપ ફલેવડે શોભતે (અથવાફથી પૂર્ણ) શ્રીજિનેશ્વરદેવોને સિદ્ધાન્ત, વૃક્ષની જેમ શ્રી સિદ્ધચક્રની વિશેષ કરીને સ્તુતિ કરતાં માણસના સંસારનાં તાપને હરા. समास विविधसुकृतशाखः-शोभनानि कृतानि-सुकृतानि, (सु.पू.त.पु.) विविधानि च तानि सुकृतानि च-विविधसुकृतानि, (वि.पू.क.) विविधसुकृतानि एव शाखाः यस्य सः-विविधसुकृतशाखः । (उप. ब. वी.) _भङ्गपत्रौधशाली-भङ्गाः एव पत्राणि-भङ्गपत्राणि, (अव.पू.क.) भङ्गपत्राणाम् ओघ:-भङ्गपत्रौघः, (प.त.पु.) भङ्गपत्रौधेन शालते इत्येवंशीलः भङ्गापत्रौघशाली । (उप.त.पु.) "अजातेः शीले' ५।१।१५४.... णिन् । नयकुसुममनोज्ञः-नयाः एव कुसुमानि-नयकुसुमानि, (अव.पू .क.) नयकुसुमैः (कृतः) मनोज्ञः-नयकुसुममनोज्ञः । "तृतीया०" ३।१।६५... (तृ. त. पु.). . प्रौढसम्पत्कलाली (ढ्यः)-प्रकृष्टाः ऊढाः-प्रौढाः, (प्रादि. कर्म.) प्रोढानां सम्पदः-प्रौढसम्पदः, (प. त. पु.) प्रौढसम्पदः एव फलानि प्रौढसम्पत्फलानि, (अव. पू. क.) प्रौढसम्पत्फलैः अलते इत्येवंशीलः-प्रौढसम्पत्फलाली । 'अजातेः शीले' ५।१।१५४...णिन् (उप. त. पु.) अथवा-प्रौढसम्पत्फलैः (कृतः) आढ्यः-प्रौढसम्पत्फलाढ्यः । "तृतीया तत्कृतैः” ३।१।६५... (तृ.त.पु.) Page #319 -------------------------------------------------------------------------- ________________ [ २८८ ] प्रकीर्णकस्तुतिकूलम् श्रीसिद्धचक्रम्-श्रिया युक्तम् -श्रीयुक्तम् , (तृ.त.पु.) श्रीयुक्तम् सिद्धचक्रम् -श्रीसिद्धचक्रम् , तद्-श्रीसिद्धचक्रम् । (म. प. लो. क.) भवतापान्-भवस्य तापाः-भवतापाः, तान् –भवतापान् ।(ष.त.पु.) श्रीजिनानाम् –श्रिया युक्ताः-श्रीयुक्ताः, (तृ. त. पु.) श्रीयुक्ताः जिनाः-श्रीजिनाः, तेषाम् -श्रीजिनानाम् । (म. प. लो. क:) श्रीरोहिण्यादिदेव्यै प्रार्थना..... जिनपतिपदसेवा-सावधाना धुनाना-, . दुरितरिपुकदम्बं कान्तकान्तिं दधानाः । । ददतु तपसि पुंसां सिद्धचक्रस्य नव्यं, प्रमदमिह रतानां रोहिणीमुख्यदेव्यः ॥४|| अन्वय जिनपतिपदसेवासावधानाः 'दुरितरिपुकदम्बं धुनानाः' कान्तकान्ति दधानाः. रोहिणीमुख्यदेव्यः इह सिद्धचक्रस्य तपसि रतानां पुंसां नव्यं प्रमदं ददतु.... जिनपतिपदसेवेति....' जिनपतिपदसेवासावधाना' जिनानां वीतरागाणां केवलिभगवतां पतयः स्वामिनस्तेषाम् अर्हत्परमात्मनां पदयोः चरणयोः सेवायाम् उपासनायां सावधानाः अवधानेन एकाग्रमनसा सह वर्तन्ते यास्ताः दत्तचिताः प्रभुचरणोपासनपरायणाः इत्यर्थः । 'दुरितरिपुकदम्बम् ' दुरितानि दुःखानि पापानि वा तान्येव रिपुः शत्रः तमेव कदम्ब नीपं तन्नामवृक्षविशेषं वा । "कदम्बं निकुरम्बे स्यान्नीपसर्षपयोः पुमान्" इवि मेदिनी (१०५।९) 'धुनानाः' कम्पायमानाः उन्मूलनस्याक्षमत्वात् । 'कान्तकान्तिम् ' कान्तां मनोहरां दर्शनमात्रेणैवाहलादकत्वात् कान्ति Page #320 -------------------------------------------------------------------------- ________________ श्रीसिद्ध चक्रस्तुतिः [ २८९ ] शोभ देहसौष्ठवं वा । दधानाः ' धारयन्ध्यः सर्वोत्कृष्टरूपवत्य इत्यर्थः । ' रोहिणीमुख्यदेव्यः' रोहिणी तन्नामदेवीविशेषा मुख्या प्रधाना यासु ताः रोहिणी - प्रमुखाः तादृश्यः देव्यः सुराङ्गनाः षोडशविद्यादेव्यः इत्यर्थः । तद्यथा... “ रोहिणी प्रज्ञप्तिर्वज्रशृङ्खला कुलिशाङ्कुशा । चक्रेश्वरी नरदत्ता कायथासौ महापरा ॥ २३९ ॥ गौरी गान्धारी सर्वा महाज्वाला च मानवी | रोट्याछुप्ता मानसी महामानसिकेति ताः " ॥ २४०॥ इत्यभिधानचिन्तामणिनाममाला । ' इह' अस्मिन् लोके । 'सिद्धचक्रस्य ' नवपदस्य । ' तपसि ? अनुष्ठामविशेषे । ' रतानाम् ' आसक्तानाम् । 'पुंसाम्' नराणाम् । 'नव्यम्' नूतनम् प्रतिदिनं वर्द्धमानत्वात् । " नवं नवीनं सद्यस्कं प्रत्यग्रं नूत्ननूतने । नव्यं चामिनवे " इत्यभिधाने (१४४८ ) । ' प्रमदम् ' हर्षमुत्साहं वा । ' ददतु' अर्पयन्तु । अर्थ —निनेश्वरदेवानी सेवामां मे थयेसी, दुःख (याय) સ્વરૂપ શત્રુરૂપી કદમવૃક્ષને કંપાવનારી, મનેાહર કાંતિને ધારણ કરતી; રાહિણી છે મુખ્ય જેમાં એવી દેવીએ આ લાકને વિષે સિદ્ધચક્રજીનાં તપને વિષે રક્ત થયેલા માણસાને નવા જ આનંદ (ઉત્સાહ) આપેા. समास जिनपतिपद सेवासावधानाः - जिनानां पतयः - जिनपतयः, ( ष. त. पु.) जिनपतीनां पदानि - जिनपतिपदानि, ( ष. त. पु.) जिनपति - पदानां सेवा - जिनपतिपदसेवा ( प त पु. ) अवधानेन सह वर्तते याः ताः - सावधानाः । ( सहार्थ, ब. व्री. ) जिनपतिपद सेवायां सावधानाः - जिनपतिपद सेवा सावधानाः । ( स. त. पु. ) १९ Page #321 -------------------------------------------------------------------------- ________________ . [२९०] - प्रकीर्णकस्तुतिकूलम् दुरितरिपुकदम्बम्-दुरितम् एव रिपुः-दुरितरिपुः, (अव. पू. क.) दुरितरिपुः एव कदम्बः-दुरितरिपुकदम्बः, तम्-दुरितरिपुकदम्बम् । ( अव. पू. क.) कान्तकान्तिम्-कान्ता कान्तिः-कान्तकान्तिः, ताम्-कान्तकान्तिम् । (वि. पू. क.) ____ रोहिणीमुख्यदेव्यः-रोहिणी मुख्या यासु ता:-रोहिणीमुख्याः, ( स. ब. बी. ) रोहिणीमुख्याः देव्यः-रोहिणीमुख्यदेव्यः । (वि. पू. क.) श्रीतीर्थस्तुति : .. . . ती (शादूलविकोडितवृत्तम ) . आद्यं तीर्थकरं नमामि नितरां शत्रुञ्जयेऽष्टापदे, सम्मेताभिधशैलराजशिखरे वन्देऽहतां विंशतिम् । चम्पायां वसुपूज्यनन्दनमथो नेमि स्तुवे रैवते, पापायां पुरि वर्धमानममलं देवं नमाम्यन्वहम् ॥१॥ 'अन्वय . शत्रुक्षये अष्टापदे आद्य तीर्थकरं नितरां नमामि, सम्मेताभिधशैलराजशिखरे अर्हता विंशति वन्दे, अथो चम्पायां वसुपूज्यनन्दनम् रैवते (च) नेमि स्तुवे, पापायां पुरि अलं देवं वर्धमानम् अन्वहम् नमामि । ___आद्यमिति-शत्रुक्षये शत्रून् रिपून् विरोधिराजव्यक्तिलक्षणबाहीकान् कामक्रोधरागद्वेषाद्यन्तरङ्गान् जयति पराभवतीति शत्रुअयस्तन्नामतीर्थविशेषस्तस्मिन् । “शत्रुञ्जयो विमलाद्रिः" इति हैमः (१०२९)। 'अष्टापदे' अष्टौ तत्सङ्ख्यकानि पदानि सोपानानि यस्य सोऽपि तीर्थविशेषः श्रीऋषभप्रभो निर्वाणभूमिर्वा.... मक्रोधसगढवा शत्रुञ्जयो कान पदानि ... Page #322 -------------------------------------------------------------------------- ________________ श्रीतीर्थस्तुतिः . [२९१] तस्मिन् । “ अष्टापदश्चन्द्रमल्ल्या लूतायां शरमे गिरौ । कनके शारिफलके " इत्यनेकार्थः । (४।१३६)। 'आद्यम् ' आदौ प्रथमे एतदवसर्पिणीकालस्य पूर्वभागे भवं जातं वा आद्यं प्रथमम् श्रीऋषभदेवमित्यर्थः । "पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्याः" इत्यमरः (३।१।८०)। 'तीर्थकरम्' तीर्थ धर्मशासनं साधुसाध्वीश्रावकश्राविकारूपं वा करोति विदधातीति तीर्थकरोऽर्हन् तम् जिनेन्द्रमित्यर्थः । 'नितराम् ' सततम् । 'नमामि' नमस्कारं करोमि । 'सम्मेताभिधशैलराजशिखरे' सम्मेतः पवित्रपर्वतविशेषः अभिधा नाम यस्य सः तन्नामतीर्थविशेषः विंशतिजिनेशनिर्वाणक्षेत्रं वा तादृशः शैलराजः शैलानां पर्वतानां राजा स्वामी जिनेश्वरविंशतिमोक्षकल्याणकदायित्वात् तस्य शिखरे सर्वोपरिभागे । 'अहंताम् ' तीर्थकृताम् । 'विंशतिम्' तत्सङ्ख्यकाम् । 'वन्दे' प्रणामं कुर्वे । 'अथो' आनन्तर्ये, ततः पश्चादेव विलम्ब विनेत्यर्थः । 'चम्पायाम् ' तनामनगरीविशेषे । 'वसुपूज्यनन्दनम् ' वसुभिः नृपैः पूज्यः स्तुत्यः वसुपूज्यः तन्नामराजाधिरोजः तस्य नन्दनम् पुत्रम् श्रीवासुपूज्यजिनेश्वरमित्यर्थः । “वते उज्जयन्तपर्वते तन्नामगिरिविशेषे वा। 'नेमिम्' द्वाविशं तीर्थपंतिम् । 'स्तुवे' स्तुति कुर्वे । 'पापायां पुरि' तनामनगर्यो श्रीवीरजिनेन्द्रनिर्वाणभूमौ वा । 'अलम् ' समर्थम् भवोदधितारकत्वात् ।। - देवम् ' तीर्थपतिम् । ‘वर्धमानम् ' श्रीमहावीरम् । 'अन्वहम्' अह्नि अह्नि अन्वहम् प्रतिदिनम् । 'नमामि वन्दे । इदं पद्यचतुष्कं शार्दूलविक्रीडितवृत्तम् । तल्लक्षणन्तु पूर्वोक्तम् । અર્થ શત્રુંજય પર્વતને વિષે અને અષ્ટાપદ પર્વતને વિષે પહેલા તીર્થકર દેવને હું હંમેશાં નમું છું, સમેત નામના ગિરિરાજના શિખરને વિષે અરિહંતોની વીશીને=વીશ તીર્થકર દેવોને વંદન કરું છું, હવે ચંપાનગરીમાં વસુપૂજ્ય રાજાના પુત્ર (વાસુ Page #323 -------------------------------------------------------------------------- ________________ [ २९२] प्रकीर्णकस्तुतिकूलम् પૂજ્ય સ્વામિ)ની અને રેવત-ગિરનાર ગિરિ ઉપર નેમિનાથ પ્રભુની स्तुति ४३ छु. पायापुरी ( पावापुरी)मा समर्थ हेव (देवाधि) એવા વર્ધમાન સ્વામિને પ્રતિદિન નમસ્કાર કરું છું समास आद्यम्-आदौ भवः-आद्यः, तम्-आद्यम् । “दिगादिदेहाशाद्यः' ६।३।१२४....य, ___ तीर्थकरम्-तीथं करोतीति-तीर्थकरः, तम्-तीर्थकरम् । :" हेतुतच्छीला०' ५।१।१०३....ट, ( उप. त. पु.) . . ‘शत्रुञ्जये-शत्रून् जयतीति-शत्रुञ्जयः, तस्मिन्- शत्रुजये । "भृवृ-जि-तृ-तप-दमेश्च नाम्नि" ५।१।११२...ख, (उप. त. पु.) अष्टापदे-अष्टौ पदानि यस्य सः-अष्टापदः, तस्मिन्-अष्टापदे । (स. ब. बी.) सम्मेताभिधशैलराजशिखरे-सम्मेतः अभिधा यस्य सः-सम्मेताभिधः, (स. व. वी.) शैलानां राजा-शैलराजः, (ष. त. पु.) “राजन्सखेः" ७।३।१०६...अट्,सम्मेताभिधः शैलराजः-समेताभिधशैलराजः, (वि.पू.क.) सम्मेताभिधशैलराजस्य शिखरम्-सम्मेताभिधशैलराजशिखरम, तस्मिन्सम्मेताभिधशैलराजशिखरे । (प. त. पु:) . वसुपूज्यनन्दनम्-वसुपूज्यस्य नन्दनः-वसुपूज्यनन्दनः, तम्-वसुपृज्यनन्दनम् । (प. त. पु.) अन्वहम्-अह्नि अह्नि-अन्वहम् । ( अव्ययीभाव, स. ) " नपुंसकाद्वा" ७।३।८९ अत्। भूतभाविवर्तमानभगवद्वन्दना-- नृक्षेत्रे मनुजोत्तरेण गिरिणा संवेष्टिते सर्वतो, ' ऽतीतानागतवर्तमानसमये संपेदिरे ये जिनाः । Page #324 -------------------------------------------------------------------------- ________________ भीतीर्थस्तुतिः ... [२९३] तेषां सिद्धिमुपेयुषां त्रिजगतां पूज्यत्वमासेदुषाम् , भक्त्या पादयुगं नमामि सुभगं सम्यक्त्रिधा सर्वदा ॥२॥ अन्वय- . ___ मनुजोत्तरेण गिरिणा सर्वतः संवेष्टित नृक्षेत्रे अतीतानागतवर्तमानसमये ये जिनाः संपेदिरे सिद्धिम् उपेयुषां त्रिजगतां पूज्यत्वम् आसेदुषाम् तेषां सुभगं पादयुगं त्रिधा भक्त्या सर्वदा सम्यक् नमामि । नृक्षेत्र इति-'मनुजोत्तरेण मनुजेभ्यः मनुष्येभ्यः उत्तरः पश्चिमः मनुष्यक्षेत्रसीमवर्तिपर्वतनामविशेषस्तेन । 'गिरिणा' अद्रिणा । 'सर्वतः' सर्वस्मात् देशात् परितो वा। 'संवेष्टिते' सम्यक्प्रकारेण परिरुद्धे । 'नृक्षेत्रे' नृणां मनुष्याणां क्षेत्रे भूमौ पञ्चचत्वारिंशल्लक्षयोजनप्रमाणमनुष्यक्षेत्रमित्यर्थस्तस्मिन् । 'अतीता-नागतवर्तमानसमये' अतीतः भूतः अनागत: भावी वर्तमानः संप्रतिकालविशेषः त एव तेषां वा समयः 'कालस्तस्मिन् । 'ये' वक्ष्यमाणलक्षणाः। 'जिनाः' जिनेश्वरदेवाः। 'संपेदिरे' समुत्पन्नाः उपलक्षणात् प्रादुर्भवन्ति प्रादुर्भविष्यन्ति तेऽपि ग्राह्याः । 'सिद्धिम् मुक्तिम् ' सर्वकर्मविनिर्मुक्तावस्थाम् । 'उपेयुषाम्' प्राप्ता. नाम् । 'त्रिजगताम् ' त्रीणि उर्ध्वतिर्यगधोलक्षणानि स्वर्गमृत्युपातालस्वरूपाणि वा जगन्ति विश्वाः लोका वा तेषां । 'पूज्यत्वम् स्तुत्यनम्यत्वम् । 'आसेदुषाम्' आपनानाम् । 'तेषाम् ' उक्तरूपाणां परमात्मनाम् । 'सुभगम्' शोभनम् अप्रतिहतत्वाद् अतिशयं सर्वोस्कृष्टस्वाद् वा भगम् ऐश्वर्यम् अष्टप्रातिहार्य चतुत्रिंशदतिशयास्मरूपं वा यस्य तद् श्रेष्ठश्रीमद् । 'पादयुगम्' पादयोः चरणयोः मयुगं द्विक । 'त्रिधा' त्रिभिः प्रकारः मनोवाकायलक्षणैः । Page #325 -------------------------------------------------------------------------- ________________ [ २९४ ] astisस्तुतिकूलम् 'भक्त्या ' सेवनासक्त्या । ' सर्वदा ' सर्वस्मिन् काले क्षेत्रे वा । 'सम्यकू' शुभभावयुतेन विधिपूर्वकं वा । 'नमामि' वन्दे | અર્થ :—માનુષાત્તર પતવડે સર્વ બાજુથી વિંટળાયેલ મનુષ્યક્ષેત્રને વિષે ભૂતભાવિ અને વર્તમાનકાલને વિષે જે જિને શ્વરદેવા સપન્ન થયા છે. સિદ્ધિને પ્રાપ્ત કરેલાં ત્રણ જગતનોં પૂયપણાને પ્રાપ્ત કરેલાં એવા તેઓનાં સૌભાગ્યવાળાં ચરણુયુગલને ત્રણ પ્રકારે ભક્તિથી હમેશા સારી રીતે હું નમસ્કાર કરૂ છું. समास - , नृक्षेत्रे - नृणां क्षेत्रम् - नृक्षेत्रम् (पत. पु.) अथवा नृभिः अधिष्ठितम्त्रधिष्ठितम्, (तृ. त. पु. ) त्रधिष्ठितम् क्षेत्रम् - नृक्षेत्रम्, ( म. प. लो. क . ) तस्मिन्नृक्षेत्रे । मनुजोत्तरेण - मनोः जाता :- मनुजाः, “अजातेः पञ्चम्याः " ५।१। १७०...ड, ( उप. त. पु. ) मनुजेभ्यः उत्तर:- मनुजोत्तरः, तेन - मनुजोत्तरेण । (पं.त. पु.) अतीतानागतवर्तमानसमये - अतीतश्च अनागतश्च वर्तमानश्च - अतीतानागतवर्तमानाः, (इ.द्व.) अतीतानागतवर्तमानानाम् समयः - अतीतानागतवर्तमानसमयः, तस्मिन् - अतीतानागतवर्तमानसमये । ( प . त . पु.) त्रिजगताम् - त्रीणि च तानि जगन्ति च त्रिजगन्ति तेषाम् - त्रिजगताम् । (वि.पू.क.) पूज्यत्वम् - पूज्यस्य भावः कर्म वा - पूज्यत्वम्, तद् - पूज्यत्वम् । “भावे त्वतल" ७।१।५०...त्व, पादयुगम् - पादयोः युगम् - पादयुगम्, तद् - पादयुगम्। (ष. त.पु.) सुभगम् - शोभनं भगं यस्य तद्-सुभगम्,. (अव्यय. ब. व्री.) तद् - सुभगम् । Page #326 -------------------------------------------------------------------------- ________________ भोतीर्थस्तुतिः .. [२९५ ] श्रीसिद्धान्तस्तवनम्यत्रोक्तं किल पुण्यपातकफलं सर्वाङ्गिणां ज्ञानिभिजीवादीनि विचारितानि नव वै तत्त्वानि सम्यक्तया । यं स्वाध्यायरताः पठन्ति मुनयः कर्मक्षयायोद्यताः, तं ध्यायामि विचारयामि विनुवाम्यश्चामि जैनागमम् ॥३॥ अन्वय यत्र ज्ञानिभिः सर्वाङ्गिणों पुण्यपातकफलम् उक्तं वै जीवादीनि नवतत्त्वानि सम्यक्तया विचारितानि किल कर्मक्षयाय उद्यताः स्वाध्यायरताः मुनयः यं पठन्ति तं जैनागमं ध्यायामि विचारयामि विनुवामि अश्चामि । यत्रोक्तमिति-'यत्र' यस्मिन् सिद्धान्ते । 'ज्ञानिभिः ज्ञानम् आगमपूर्वगतबोधनम् अस्ति येषां तैः गीतार्थगुरुभिः । 'सर्वाङ्गिणां सर्वेषां समस्तानां सूक्ष्मजीवादारभ्यानुत्तरवासिसुरपर्यन्तानाम् अङ्गिनां देहिनाम् । पुण्यपातकफलम् ' पुण्यं सुकृतं पातकं पापं दुष्कृतं वा तयोः फलं : विपाकं शुभाशुभकर्मजन्यपरिणामविशेष मित्यर्थः । 'उक्तम् ' भाषितं वर्णितं वा । 'वैः' पादपूरणार्थे । “तु हि च स्म ह वै पादपूरणे" इत्यमरः (३।४।५)। 'जीवादीनि जीवति स्वस्व . योग्यतया इन्द्रियप्रभृतिप्राणान् धारयतीति जीवः आत्मा चैतन्यलक्षणो वा स आदौ प्रथमे येषां तानि जीवाजीवपुण्यपापाश्रवसंवर बन्धनिर्जरामोक्षलक्षणानि । 'नव' तत्सङ्ख्यकानि । 'तत्वानि' मूलतः प्ररूप्याणि । 'सम्यक्तया' सुगमबोधनरीत्या। 'विचारितानि' चिन्ति. तानि प्ररूपितानि वा। 'किलः' वृतान्तार्थे पुनरित्यर्थः । कर्मक्षयाय' कर्मणां ज्ञानावरणीयादिलक्षणानां पापानां क्षयाय विनाशाय । 'उधताः' तत्पराः। 'स्वाध्यायरताः' स्वस्य आत्मनः स्वस्मै Page #327 -------------------------------------------------------------------------- ________________ [२९६] प्रकीर्णकस्तुतिकूलम आत्मने वा हितमध्ययन ग्रन्थपठनपाठनस्वरूपं वाचना-पृच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथालक्षणपश्चविधं तत्त्वानुचिन्तनं वा तस्मिन् रताः आसक्ताः । 'मुनयः' श्रमणभगवन्तः । · यम्' वीतरागप्ररूपितसिद्धान्तम् । 'पठन्ति' अधीयते । ‘तम्' उक्तस्वरूपम् । 'जैनागमम् ' जिनानां वीतरागाणामयं जिनै र्वा अर्हद्भगवद्भिः प्रोक्तम् जैनम् जिनेश्वरदेवसम्बन्धिनं जिनोक्तं वा आगमं सिद्धान्तं द्वादशाङ्गरूपं वा। 'ध्यायामि' ध्यानं करोमि श्रद्धापूर्णहृदये निष्ठापयामि । 'विचारयामि' चिन्तयामि हृदयगतम् एनं मनसि निदधे। 'विनु. वामि' संस्तुवे मनोयोगेन सह वचनयोग नियोजयन् स्तुति कुर्वे इत्यर्थः । प्रान्ते 'अश्वामि' पूजयामि काययोगोऽपि सहचारी भवतीत्यर्थः। हार्दन्त्विदम्-प्राक् हृदये पश्चात् मनसि तदनु वचसि अन्ते च काययोगे एवं सर्वयोगैः सिद्धान्तप्रणिधानं कृतम् । અથજેને વિષે જ્ઞાનીભગવંતે વડે સર્વપ્રાણીઓનાં પુણ્યપાપનાં કુલ કહેવાય છે વળી જીવ વિગેરે નવતને સારી રીતે વિચારાયા છે. ખરેખર કર્મને નાશ કરવા માટે તૈયાર થયેલ સ્વાધ્યાયમાં લીન એવા મુનિભગવંતે જેને ભણે છે તે જિનેશ્વરદેવનાં સિદ્ધાન્તનું હું ધ્યાન કરૂં છું. ચિતન કરૂં છું. રતવન કરું છું. પૂજન કરૂં છું. समास पुण्यपातकफलम् -पुण्यं च पातकं च एतयोः समाहारः-पुण्यपातकम् , “ विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः ” ३।१।१३०... (समा.इ.) पुण्यपातकस्य फलम् - गपातकफलम्। (प.त.पु.) सर्वाङ्गिणाम् –अङ्गानि सन्ति येषां-अङ्गिनः, "अतोऽनेक०" ७।२।६...इन् , सर्वे च ते अङ्गिनश्च-सर्वाङ्गिणः, तेषाम्-सर्वाङ्गिणाम् । (वि. पू. क.) Page #328 -------------------------------------------------------------------------- ________________ श्रीतीर्थस्तुतिः [२९७] ज्ञानिभिः - ज्ञानं विद्यते येषु ते - ज्ञानिनः, तैः ज्ञानिभिः । पूर्ववत् ....इन्, जीवादीनि जीवः आदौ येषां तानि-जीवादीनि, (व्य.ब.बी.) स्वाध्यायरताः-स्वस्य अध्यायः - स्वाध्यायः, "कृति" ३।१।७७ (ष. त. पु.) स्वाध्याये रताः - स्वाध्यायरताः । ३।१।९२.... 6 "" ( स. त. पु. ) क्तेन कर्मक्षयाय - कर्मणाम् क्षयः - कर्मक्षयः, तस्मै - कर्मक्षयाय । (प.त. पु.) जैनागमम् - जिनानाम् अयम्- जैनः, "तस्येदम् ” ६।३।१६० 66 सूचनथी प्राग जितादण् ”. ६।१।१३...अणु, जैनश्चासौ आगमश्चजैनागमः तम् - जैनागमम् । (वि. पू. क . ) सम्यग्दृष्टिसुरसंस्तवनम् 3 " भव्यानां जिनशासने स्थितवतां धर्मं शुचिं कुर्वताम् : ये निघ्नन्ति समग्रविघ्ननिवहान् ध्वान्तानि सूर्या इव । ते शक्रप्रमुखाः प्रसादसुमुखाः सम्यग्दृशां सम्मुखाः, वैयावृत्मकराः सुरासुरवराः सङ्घस्य भद्रङ्कराः ॥४॥ अन्वय- सूर्याः ध्वान्तानि इव ये जिनशासने स्थितवतां शुचि धर्म कुर्वताम् भन्यानां समग्र विधनिवद्दान् निघ्नन्ति ते प्रसादसुमुखाः सम्यग्दृशां सम्मुखाः वैयावृत्यकराः सुरासुरवरः शक्रप्रमुखाः सङ्घस्य भद्रङ्कराः (सन्तु) । भव्यानामिति... 'सूर्या' भानवः । 'ध्वान्तानि अन्धकाराणि विनाशयन्ति । ' इवः ' उपमानार्थे तथैवेत्यर्थः । 'ये' निम्नवर्णितस्वरूपाः शक्रादयः । शक्रादयः । ' जिनशासने ' जिनानां वीतरागाणां जिनै प्रोक्ते प्ररूपिते वा शासने साम्राज्ये आज्ञायां वा । " शासनं Page #329 -------------------------------------------------------------------------- ________________ [२९८ ] प्रकीर्णकस्तुतिकूलम् नृपदत्तोल् शास्त्राज्ञालेखशास्तिषु ।" इत्यनेकार्थः (३।४१७ ) । 'स्थितवताम्' निवासं कृतवताम् । 'शुचिम्' पवित्रम् पुण्यवन्धनहेतुत्वाद् कर्ममलदूरीकरणत्वात् च। " शुचिः शुद्धे सितेऽनले " इत्यनेकार्थः (२।५९)। 'धर्मम् ' दानशीलतपोभावलक्षणम् आचरणीयोऽनुष्ठानविशेषः तम् । 'कुर्वताम् ' विदधताम् आचरतामित्यर्थः । 'भव्यानाम् ' भावुकानाम् । 'समग्रविघ्ननिवहान्' समग्राः समस्ताः देवदानवमानवकृताः विघ्नाः उपद्रवास्तेषां निवहाः समूहास्तान् । "समवायो निकुरम्बं जालं निवहसञ्चयो। जातम्" इत्यभिधान (१४१२) । 'निघ्नन्ति' नितरां संपूर्णतया नन्ति क्षयं कुर्वन्ति । 'ते' विघ्नहरणतत्पराः । ' प्रसादसुमुखाः ' प्रसादेन भगवत्कृपया सुमुखाः शोभनं सदैवाह्लादकत्वात् सुन्दरं मुखं वक्त्रं येषां ते तेन प्रभुकृपापात्रत्वं वर्णितम् । 'सम्यग्दृशाम्' सम्यग् कृत्याकृत्यविवेकपूर्ण शोभने दृशौ दृष्टी अवलोकनशक्ती वा येषां तेषां निर्धारणषष्ठी बोध्या। 'सम्मुखाः' संगत प्राप्तं मुखम् आननं येषां ते प्रधाना इत्यर्थः अनेन सम्यग्दृष्टित्त्वं कथितम् । वैयावृत्यकराः ' वैयावृत्यम् व्यावृत्तः प्रवचनोदितक्रियानुष्ठानलक्षणव्यापारप्रवृत्तः तस्य भावः कर्म वा वैयावृत्यम् व्याधिपरीषहायुपसर्गोपनिपाते तत्प्रतीकारस्तदानुकुल्यानुष्ठानं चेत्यर्थः। तच्चाऽऽचार्योपाध्याय-स्थविर-तपस्त्रि-शैक्षग्लान-साधर्मिक-कुल-गण-सङ्घलक्षणभेदेन दशधा. तत्कुर्वन्ति विदधते इत्येवंशीलोः सेवास्वभाविन इत्यर्थः एतेन भक्तिभरत्वमुक्तम् । 'सुरासुरवराः' सुराः देवाः असुराः दानवास्तेषु वराः प्रशस्ताः एनेन च उत्तमजातिस्वभावत्वमुदितम्। 'शक्रप्रमुखाः शक्राः इन्द्राः चतुःषष्टिसङ्ख्यकाः स्वर्गाधिपाः वा प्रमुखाः मुख्याः प्रमुखे प्रथमे वा येषु ते इन्द्रादय इत्यर्थः। “प्रमुख प्रथमे मुख्ये" इत्यनेकार्थः (२।१०४)। 'सङ्घस्य ' तीर्थस्य साधुसाध्वीश्रावकश्राविकालक्षणस्य समुदायस्य Page #330 -------------------------------------------------------------------------- ________________ श्रीतीर्थस्तुतिः . . ( १९९) वा । 'भद्रङ्कराः' भद्रं क्षेमं कुशलं वा कुर्वन्ति विदधते इति सुखदायका इत्यर्थः। 'सन्तु' इति क्रियापदमध्याहार्यम् । અથ-સૂર્યો અંધકારને નાશ કરે છે તેમ જેઓ (ઈન્દ્ર વિગેરે) જિનશાસનમાં રહેલા પવિત્ર ધર્મને કરતા એવાં ભવ્યજીનાં સમસ્તવિનાં સમૂહને સંપૂર્ણપણે નાશ કરે છે તે કૃપાવડે કરીને સુંદર સમ્યગ્દષ્ટિએમાં પ્રધાન વૈયાવચ્ચને કરવાના સ્વભાવવાળા દેવદાનમાં શ્રેષ્ઠ ઈદ્ર વિગેરે દેવ સંઘના કલ્યાણ કરનારા થાઓ. समास जिनशासने -जिनानां शासनम्-जिनशासनम् , तस्मिन्-जिनशासने । (प.त.पु.) . . . - समग्रविघ्ननिवहान् -समग्राश्चामी विघ्नाश्च-समग्रविघ्नाः, (वि. पू. क. ) समाविघ्नानां निवहाः-समप्रविघ्ननिवहाः, तान्-समप्रविघ्न निवहान् । (प.त.पु.) - शक्रप्रमुखाः-शकाः प्रमुखाः येषां ते.-शकप्रमुखाः । (स.ब.बी.) प्रसादसुमुखाः-शोभनं मुखं येषां तें-सुमुखाः, (अव्यय. ब. बी.) प्रसादेन (कृताः) सुमुखाः-प्रसादसुमुखाः । “तृतीया०" ३।१।६५... (तृ.त.पु.) .. सम्यग्दृशाम् -सम्यग दृशौ येषां ते-सम्यग्दृशः, तेषां सम्यग्दृशाम् । (अव्यय. ब. वी.) सम्मुखाः-संगत मुखं येभ्यस्ते-सम्मुखाः । (प्रादि. व. वी) वैयावृत्यकरा:-वैयावृत्यं कुर्वन्तीति-वैयावृत्यकराः । " हेतुतच्छीला०" ५।१।१०३....ट, (उप. त. पु.) सुरसुरवराः-सुराश्च असुराश्च–सुरासुराः, (इ.इ.) सुरासुरेषु वराःसुरासुरवराः । (स.त.पु.) भद्रकराः-भद्रं कुर्वन्ति-भद्रकराः, तान्-भद्रक्करान् । “क्षेमप्रियमद्रभद्रात्०" ५।१।१०५...ख, (उप. त. पु.) Page #331 -------------------------------------------------------------------------- ________________ ॥ प्रशस्तिः ॥ ( अनुष्टुब्वृत्तम् ) झवेशशोभन ! पार्श्व !, शान्ते ! झंझुपुरस्थित ! प्रगल्भन्ती प्रसत्तिस्ते, स्ताजाड्यापहा सदा ॥१॥ सिद्धाचलेश ! नाभेय ! भीलडीमण्डनप्रभो ! विघ्नविदारि नित्यं स्यात् , सान्निध्यं सौख्यदायि ते ॥२॥ नमोऽस्तु भद्रॐकार-गुरवे भवतारिणे । सदा येषां सुधामय-दिव्याशिषा कृतिः कृता ॥३॥ नित्याप्रमत्तिवात्सल्य-वाहिनं सद्गुरुद्विकम् । प्रेरणापायिनं वन्दे अरविन्दयशोभिधम् ॥४॥ . (वसन्ततिलकावृत्तम् ) या चन्द्रभाग्यसुमहायश-ईरिताऽभूत् , मातागुरोरनुपमोफ्कृतेः सुरम्या । . भव्यार्थबोधकजहर्षसुहेमकान्तिः, दिव्यार्थयेऽत्र सुविदे क्षतयश्च शोभ्याः ॥५॥ इति सान्वयार्थसमास-श्रीशोभनमुनिकृतचतुर्विशिक्या सह रम्यपदमविकोपेतं सान्वयार्थसमासं प्रकीर्णकस्तुतिकूलं समाप्तम् । Page #332 -------------------------------------------------------------------------- ________________ ॥ अहं नमः ॥ श्रीगुरुस्तुतिः । - (वसन्ततिलकावृत्तम् ) श्रीदायकं त्वदर्भिधं प्रणतिस्तै आस्ताम् , संदर्शनं" शंदैमलं' सुवचश्श्रवेणे । घेतुल्य ! मोहबलिकस्य गुरो' : प्रणय, क्यप्राध्वनायि-गुरुगौणमृचामि" भक्त्यों ॥१॥ घेतुल्य-हणवामां विष्णुसमान, क्यप्राध्वनायिन् आत्माने हितकारी-सुंदरमार्गने बतावनार, गौण-गुणोनो समूह ।। અથ:-મેહરૂપી બલિરાક્ષસને હણવામાં વિષ્ણુસમાન હે ગુરુદેવ! તમારે નમસ્કાર તે દૂર રહે તમારું નામ પણ લક્ષમીને આપનારું છે. (તમારા) શ્રેષ્ઠ વચનેનાં શ્રવણવડે સર્યું સુંદર દર્શન પણ કલ્યાણને આપનારું છે. ('તમને પ્રણામ કરીને આત્માને હિતકારી એવા ઉત્તમ માર્ગને વિષે લાવનાર ગુરુદેવનાં ગુણેનાં સમૂહની ભક્તિથી स्तुति ४३ .. का मे'ऽस्पधी': क्वें गुणवाधिरियं प्रवृत्तिः, .. घरस्य करमापिकयो व॑मानीं । . . . कल्योऽखिलस्तैदपि" भक्तिवलेन वीर्ये, . सूरीद-कृपाते इतिगास्तुं सुज्ञहत्यों॥२॥ रैभूधर=मेरुपर्वत; करमापिका-फुटपट्टी, कवख्या-हास्यपात्र, इतिगा-संपूर्णताने पामनारी । અથ:-મારી અલ્પબુદ્ધિ કરી અને ગુણસમુદ્રસમાન આપ ક્યાં? કુટપટ્ટીવડે મેરૂ પર્વતની ઊંચાઈ માપવા જેવી આ પ્રવૃત્તિ સર્વવડે હાસ્યપાત્ર છે તે પણ ભક્તિનાં બળથી હું પ્રેરાઈ છું. ખરેખર સૂરિદેવની કૃપાથી ( સ્તુતિ) સંપૂર્ણતાને પામનારી અને વિદ્વાન વડે माहरणीय थशे. Page #333 -------------------------------------------------------------------------- ________________ [૩૨] प्रकीर्णकस्तुतिकूलम् त्रस्तोत्तरित्वमतितं गुरुसेवयाँ तैः', धाताग्रिमत्वमभवन मुनिसंमिलित्या । रम्यास्यचन्द्र-निसरद् यदिरैन्दवीपाम, पङ्क्त्योऽचकोर्यत मुदोच्छति-भव्यकानाम ॥३॥ त्रस्तोत्तरित्वम्-हाजर जवाबीपणु, इरैन्दबीप-वाणीरूपी चांदवीने पीनार અર્થ -તેઓશ્રીવડે ગુરુદેવની સેવાદ્વારા શીધ્ર પ્રત્યુત્તરદાયિત્વ પ્રાપ્ત કરાયું હતું. તેઓશ્રી મુનિસંમેલનમાં અગ્રેસરપણાને ધારણ કરનારા થયા.( તેમનાં) સુંદર મુખરૂપી ચન્દ્રથી નીસરતી જે વાણીરૂપી ચાંદનીને પીનારા હર્ષથી ઊંચા થયા છે કાન જેનાં એવી ભવ્યજીવની શ્રેણવડે ચડેરી જેવું આચરણ કરાયું હતું. . रत्नप्रसू-सुषम-कवभिधा सुमाता, માચાર-શાહ’–સુવીધા–ાર્તઃ | राजाहसंपर्दैमुदुज्य सुदीक्षितों यः,. થયુપ્રતા-સ–શાસ્ત્ર-વિમૂર્વ III ध्यत्युप्रता=बुद्धिनी अतितीक्ष्णता द्वारा ॥ . અર્થ -(જેઓશ્રીનાં) રત્નની જન્મદાત્રી સુશીલ “કંકુબેન” નામનાં માતા અને માનવંતા શ્રેષ્ઠી શાહ” નામનાં સુંદર કુલવાળા ઈશ્વરલ લ” નામના પિતાજી હતા જેઓશ્રીએ રાજાને ગ્ય સંપત્તિને ત્યાગ કરીને સારી રીતે દીક્ષા લીધી અને અતિ ધારદાર બુદ્ધિવડે સમસ્ત શાસ્ત્રને સારી રીતે જાણનારા થયાં. વાવિષ્ટિ–અક્ષાઢ-નિવ-ત' માહળ વિસિદ્ધાડમૂર્ત | श्रीजैनशासनधुरन्ध आत्मकार्यात, ॐकारनामें न तु कस्यचनोऽपरस्य ॥५॥ . અર્થ-પવિત્ર દેહવાળા એવા ગુરુદેવનાં ચરણની સતત સેવા કરનારા તેમને શ્રીભદ્રસૂરીશ્વરજી મહારાજાવડે સમસ્તસિદ્ધિઓ અપાઈ Page #334 -------------------------------------------------------------------------- ________________ શ્રી રતુતિઃ . [ રૂબરૂ ] હતી અને પોતાના જ કાર્યથી શ્રીજિનશાસનનાં ધુરન્ધર થયા. ખરેખર “કાર” આવું નામ પણ કેઈ બીજાનું નથી. (કામથી અદ્વિતીય, નામથી પણ અદ્વિતીય જ હતા...) कान्त्यो विनिर्जितशरच्छशिकाय तस्मै, रक्कन्नुपन्यसितवान् निजशैत्यैमिन्दुः । सूर्यप्रताप्यंपि' निजक्षमताप्रभावात्', રળ ક્ષેf નિરવૈરવિરોધમાવ' रङ्कन् दास जेवं आचरण करतो, शैत्य-शीतलता । અર્થ -કાતિવડે વિશેષ કરીને પરાજીત કરાય છે શરદઋતુને ચંદ્ર જેનાવડે એવાં તે (ગુરુદેવને રાંક જેવું આચરણ કરતા ચંદ્ર પિતાની શીતલતા અર્પણ કરી દીધી સૂર્ય જેવા પ્રતાપવાળા હોવા છતાં પણ તેઓએ પોતાની ક્ષમતાનાં (કાર્યદક્ષતાનાં) પ્રભાવથી લાંબાકાલનાં વૈરવિરોધભાવનો ક્ષણમાં જ નાશ કર્યો. #ારિતૈડનુ વચ્ચે સહાયિની વર્ષ, गुजीकृतं श्रमणसङ्घसदैक्यनादैः । શ્રેષ્ઠ તું દૈવનૈવ કુર્મરાપુર્થી, નો વિનર્ચે કરવા વિચારો "ક્રિએ? IIળી भ्योमन्=भयथी रक्षण करनारा । અથ–એઓશ્રીને (ગુરુદેવને) શાન્તિકરણતા તે અનુચરની જેમ સાથે જ રહેનારી હતી ( જ્યાં પધારે ત્યાં શાંતિ-સંપ કરાવતા હતાં) (પ્રાન્ત તે) શ્રમણ સંઘની સુંદર એક્તાનાં નાદવડે આકાશને ગુંજીત કર્યું પરંતુ (અમારું) ભાગ્ય રેષિત થયું. ગુરુદેવને હરી લીધા. ખરેખર ભયથી રક્ષણ કરનારા ગુરુદેવ વિના અલ્પપુણ્યવાળા એવા અમે હવે શું કરીશું? Page #335 -------------------------------------------------------------------------- ________________ [३०४] प्रकीर्णकस्तुतिकूलम् नन्नामपद्मदलभक्तिसुपुष्पगुच्छम् , मोमोमि पूज्यपदपङ्कज आश्रितार्या' । नन्दिन्ददातुं विरतिप्रतिपालने' मे". मस्तस्थै ! रम्यकृपयेन् मयि" दिव्यदेहिने ! ॥८॥ नन्नामघणा वन्दन, मस्तस्थ-मस्तक उपर रहेल, रम्यकृपयेत् उत्तम कृपाने करो અર્થ-આશ્રય કરાયેલી સાધવી એવી હું પૂજ્યશ્રીનાં ચરણકમલમાં ઘણી વંદનારૂપી કમલની પાંખડીઓવાળા ભક્તિરૂપી સુંદરપુષ્પનાં ગુચ્છને ઘણુ જ ભાવથી મુકું છું. મને સંયમના પરિપાલનમાં આનંદ આપે અને મસ્તક ઉપર રહેલ દિવ્યદેહવાળા એવા હે ગુરુદેવ ! મારા વિષે સુંદર કૃપા વરસાવે. ' . सूयना :- २५४ श्यना प्रभारी म-१५ ४२३1... ' "श्री संधैक्यकारैक सूत्रधार-परमाराध्यपाद-श्रीॐकारसूरीश गुरुभ्यो नमोनमः' इति वर्णपूर्तिका श्रागुरुस्तुतिः समाप्ता। Page #336 -------------------------------------------------------------------------- ________________ 'ભરત પિન્ટરી ન્યુ માર્કેટ, પાંજરાપોળ, ફોન : 387964 રીલીફ રોડ, અમદાવાદ-૧