SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्री शोभन स्तुतिचतुर्विशतिका श्री शम्भवजिन - स्तुतिः ( राग रघुपति राघव राजाराम, ) ( आर्यागीतिः) निर्भिन्नशत्रुभवभय ! [१३] शं-भवकान्तारतार ! तार ! ममारम् । वितर त्रातजगत्त्रय ! शंभव ! कान्तारतारतारममारम् ||१|| ॥९०॥ अन्त्रय - निर्भिन्नशत्रुभवभय ! भवकान्तारतार ! तार ! त्रातजगत्त्रय ! कान्तारतास्त ! शंभव ! मम अरममारम् शम् अरं वितर । અથ-(૧) સ ́પૂર્ણ રીતે ભેદી નાખ્યા છે શત્રુ અને સંસારના ભય જેને તેવા ! (૨) સંપૂર્ણ રીતે ભેદી નાખ્યા છે શત્રુથી ઉત્પન્ન થનાર ભય જેને તેવા! (૩) સંપૂર્ણ રીતે ભેદી નાખ્યા છે સંસારરૂપી શત્રુના ભય જેને તેવા! સંસારરૂપી અટવીથી પાર ઉતારનાર ! તારક ! રક્ષણ કરાયા છે ત્રણ જગત જેનાવડે તેવા, સ્ત્રીઓની ક્રીડાને વિષે અનાસક્ત ! એવા હે સ`ભવનાથ ભગવાન ! મને, નથી રમતા अभद्वेव ঈमां तेवा ( शाश्वत् ) सुमने भट्टी आयो. समास निर्भिन्नशत्रु भवभय - शत्रुश्च भवश्च - शत्रुभव, ( इ. द्व.) शत्रुभवाभ्याम् भयम् - शत्रुभवभयम्, ( पं. त. पु.) निर्भिन्नं शत्रुभवभयं येन सः - निर्भिन्नशत्रु भवभयः, ( स. ब. बी. ) (२) शत्रुभ्यः भवम् - शत्रुभवम्, (पं. त, पु. ) निर्भिन्नं शत्रुभवं भयं येन सः - निर्भिन्नशत्रुभवभयः, (स. ब. ब. at. ) (३) शत्रुश्चासौ भवश्च - शत्रुभवः, (वि. उ. क.) निर्भिन्नं शत्रुभवाद् भयं येन सः - निर्भिन्नशत्रुभवभयः, तत्संबोधनम् - निर्भिन्नशत्रुभवभय ! ( व्य. ब. ब. व्री. ) ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy