SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १४] श्री शम्भवनाथ-स्तुति: भवकान्तारतार !-भव एव कान्तारम् भवकान्तारम्, ( अव. पू. क. ) तारयतीति-तारः, 'अच्' ५।१।४९....अचु, भवकान्तारस्य तारः-भवकान्तारतारः, तत्संबोधनम्-भवकान्तारतार ! 'कृति ' ३।१।७७ (ष. त. पु.)। .. त्रातजगत्त्रय !-त्रयः प्रकाराः यस्य तद्-त्रयम्, 'द्वि-त्रिभ्यामय ड्वा' ७।१।१५२....अयद, जगतां त्रयम्-जगत्त्रयम् , (प.त. पु.) त्रातं जगत्त्रयं येन सः-त्रातजगत्त्रयः, तत्संबोधनम्-त्रातजगत्त्रय ! (स.व.वी.) शंभव !-शं भवति अस्मात्-शंभवः, तत्संबोधनम् -शंभव ! 'युवर्ण०' ५।३।२८....अल् । कान्तारतारत !-कान्तानां रताः कान्तारताः, (ष. त. पु.) न रतः- अरतः, (न. त. पु.) कान्तारतेषु अरतः-कान्तारतारतः, तत्संबोधनम्-कान्तारतारत ! 'क्तेन' ३।१।९२.... ( स. त. पु. )। अरममारम्-रमते इति-रमः, 'अच्' ५।१।४९.... अच्', न रमः-अरमः, (न. त. पु.) अरमः मारः यस्मिन् तद्-अरममारम् , तद्अरममारम् । (स. ब. बी.)। आश्रयतु तव प्रणतं ___ विभया परमा रमाऽरमानमदमरैः। स्तुत ! रहित ! जिनकदम्बक ! विभयापरमार ! मारमानमदमरैः॥२॥ १०॥ अन्वय-आनमदमरैः स्तुत ! विभय ! अपरमार ! मारमानमदमरैः रहिन ! जिनकदम्बक ! विभया परमा रमा तव प्रणतम् अरम्-आश्रयतु ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy