SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्री शोभनस्तुतिचतुर्विंशतिका [१५] અર્થ–ચારે તરફથી નમતા એવા દેવડે સ્તુતિ કરાયેલા!, નિર્ભય!, શત્રુઓને અથવા પ્રાણીઓને નહિ મારનારા ! કામદેવ, માન, અહંકાર અને મૃત્યુવડે રહિત !, એવા હે જિનેશ્વર ભગવંતનાં સમૂહ !, વિશિષ્ટ કાન્તિથી શ્રેષ્ઠ એવી લક્ષ્મી, તમને પ્રણામ કરાયેલાને ही माश्रय ४२।...... समासविभया-विशेषेण भाति-विभा, तया-विभया । (उ. प. त. पु.) । आनमदमरैः-आनमन्तश्च ते अमराश्च-आनमदमराः, तैःआनमदमरैः । (वि. पू. क.)। . जिनकदम्बक !-जिनानां कदम्बकम् - जिनकदम्बकम् , तत्संबोधनम्-जिनकदम्बक । (ष. त. पु.) विभय !-विगतं भयं यस्मात् सः विभयः, तत्संबोधनम्-विभय ! . (प्रा. च. बी.) .. .. अपरमार !-परान् मारयति- परमारः, ( उप. त. पु.) 'कर्मणोऽण्' ५।१।७२.....अण् , न परमारः अपरमारः, तत्संबोधनम्-अपरमार ! (न. त. पु.) . मारमानमंदमरैः-मारश्च मानश्च मदश्च मरश्च मारमानमदमराः, तैः मारमानमदमरैः । (इतरे. इ.)। जिनराज्या रचितं स्ता दसमाननयानयानयायतमानम्। शिवशर्मणे मतं दघ दसमाननयानयानया यतमानम् ॥३॥॥११॥ अन्वय-असमानन यान् दधत् असमाननयानया अयानया अनया जिनराज्या रचितम् आयतमानं यतमानं मतं शिवशर्मणे स्तात् ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy