SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ - श्री शम्भवनाथस्तुतिः અર્થ_ભિન્ન ભિન્ન જેને ધારણ કરતે, અસાધારણમુખ અને ગમન છે જેનું એવી વાહન વગરની આ જિનેશ્વરભગવંતની શ્રેણિવડે રચાયેલે, મેટું છે પ્રમાણ જેનું એ, યતના કરાતે એ सिद्धांत भाक्षनां सुमने माटे थामा...... समासजिनराज्या-जिनानां राजी जिनराजी, तया-जिनराज्या । (प.त.पु.)। असमाननयानया-न समम् असमम् (न. त. पु.) असमम् आननं यानं यस्याःसा असमाननयाना, तया- असमाननयानया । (स. ब. व. बी.) आयतमानम्-आयत मानं यस्य तद् आयतमातम् । (स. ब. बी.) शिवशर्मणे-शिवस्य शर्म शिवशर्म, तस्मै-शिवशर्मणे, (प.त.पु.)। असमाननयान्-न समानाः असमानाः (न. त. पु.) असमानाश्च ते नयाश्च असमाननयाः, तान् असमाननयान् , (वि. पृ. क.). अयानया-न विद्यते यानं यस्याः सा 'अयाना, तया अयानया। (न. व. वी.) शृङ्खलभृत्कनकनिभा या तामसमानमानमानवमहिताम् । श्री-वज्रशृङ्खलां कज यातामसमानमानमानव महिताम् ॥४॥१२॥ अन्वय-या शङ्खलभृत् कनकनिभा ताम् असमानमानमानवमहिताम् कजयाताम् अनवमहिताम् श्री वज्रशङ्खलाम् असमानम् आनम। - मथ- शंसाने घा२१ ४२नारी सुवर्ण वा छे. ते असाધારણ માનવાળા માનવથી પૂજાયેલી, (અથવા) અસાધારણ છે પ્રાણુ અને માન જેના એવા માનવથી પૂજાયેલી, કમલ ઉપર બેઠેલી,
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy