SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्री अभिनन्दन जिनस्तुतिः [१७] समास शङ्खलभृत्-शृङ्खलान् बिभर्ति-शृङ्खलभृत् । ( उ. त. पु.) क्विपू ५।१।१४८....किप् । कनकनिभा- कनकेन निभा – कनकनिभा। 'ऊनार्थपूर्वाद्यः । ३।१।६७....(तृ. त. पु.) असमानमानमानवमहिताम् (१) असमानः मानः येषां ते असमानमानाः, ( स. ब. बी.) असमानमानाः मानवाः-असमानमानमानवाः (वि. पू. क.) · अथवा-आनश्च मानश्च-आनमानौ ( इ. इ.) असमौ आनमानौ येषां ते असमानमानाः (स.ब.बी.) शेष पूर्ववत् असमानमानमानवैः महिता-असमानमानमानवमहिता, ताम्-. असमानमानमानवमहिताम् (तृ. त. पु.) कजयाताम्-केषु ज़ातम्-कजम् ( उ. त. पु.) 'सप्तभ्याः ' ५।१।१६९...ड, कजं याता-कजयांता, ताम्-कजयाताम् । (द्वि.त.पु.) __ असमानम् - मानेन सह वर्तते यद् तद्-समानम् (सहार्थ, व. वी.) न समानम्-असमानम् तद्-(न. त. पु.)। . . . अनवमहिताम्-न विद्यते अवमं येषां ते-अनवमाः (न.प.बी.) अनवमेभ्यः हिता-अनवमहिता, ताम्-अनवमहिताम् । 'हितादिभिः ' ३।१७१....(च. त. पु.)। . ॥श्री अभिनन्दनजिनस्तुतिः॥ ॥ द्रुतविलम्बितम् ।। त्वमशुभान्यभिनन्दन ! नन्दिता ऽसुरवधूनयनः परमोदरः ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy