SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ [१८] स्मरकरीन्द्रविदारण केसरिन् ! श्री शोभनस्तुति चतुर्विंशतिका सुरव ! धूनय नः परमोदरः ||१|| ||१३|| अन्वय - स्मरकरीन्द्र विदारणकेसरिन् । सुख ! अभिनन्दन ! नन्दितासुरवधूनयनः (नन्दितासुः अवधूनयनः ) परमोदरः परमः, अदरः, त्वम् नः अशुभानि धूनय । , અથ-કામદેવરૂપી અરાવણ હાથીને ફાડવામાં સિંહ સમાન ! સારા અવાજવાળા હું અભિનદનસ્વામિ ! આન પમાડાયા છે અસુરાની પત્નીઓનાં નયનને જેમના વડે એવા, અથવા હર્ષિત છે પ્રાણીઓ જેના વડે એવા, નથી સ્રીને વિષે નયન જેના भेवा, मीलगोने मानौंहे आपनारो, अथवा उत्सृष्ट अहरवा, श्रेष्ठ, लय वगरना, मेव। तुं अभारा अशुलाने ६२ ४२... समास - अशुभानि न शुभानि - अशुभानि तानि - अशुभानि । (न. त . पु.) अभिनन्दन ! – अभिनन्दयति जनान् अभिनन्दनः, तत्संबोधनम् - अभिनन्दन ! । नन्दितासुखधूनयनाः असुराणां वध्वः - असुरबध्यः, (प. त.पु.) असुरबधूनां नयनानि - असुरवधूनयनानि, ( ष त. पु. ) नन्दितानि असुरवधूनयनानि येन सः - नन्दिता सुरवधूनयन: । ( स. ब. श्री. ) • नन्दितासुः - नन्दिताः असवः येन सः - नन्दितासुः । ( स. ब. व्री.) अवधूनयनः - न विद्येते वधुषु नयने यस्य सः - अवधूनयनः । ( नव् पूर्वकं व्य. ब. श्री. ) 66 परमोदरः परेषां मोदः - परमोदः, 'कृति ' ३|१|७७ ( ष. त. १. ) परमोदम् राति - परमोदरः, आतो डोsह्वावामः " ५।१।७६....ड ( उप. त. पु.) अथवा परमम् उदरं यस्य सः - परमोदरः । ( स. ब. श्री. )
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy