SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्री अभिनन्दन जिनस्तुतिः [१९] - Rad . अदर:- न विद्यते दरः यस्य सः - अदरः । (नब्. ब. श्री. ) स्मरकरीन्द्र विदारणकेसरिन् ! करिणाम् इन्द्रः - करीन्द्रः, ( ष. त . पु. ) स्मरः एव करीन्द्रः - स्मरकरीन्द्रः, ( अ. पू. क.) स्मरकरीन्द्रस्य विदारणम् - स्मरण करीन्द्रविदारणम्, 'कृति' ३।१।७७ (ष. त.पु.) स्मरकरीन्द्रविदारणे केसरी इव - स्मरकरीन्द्रविदारण केसरी, तत्संबोधनम् - स्मरकरीन्द्रविदारणकेसरिन्ं ! ' सिहाद्यैः पूजायाम् ' ३।१।८९ ( स. रा. पु.) जिनवरा : ! प्रयतध्वमितामया, मम तमोहरणाय महारिणः । प्रदतो भुवि विश्वजनीनता ममतमोहरणा यमहारिणः ! || २ || || १४ | अन्वय - इतामयाः ! महारिणः । भुवि विश्वजनीनतां प्रदधतः ! मनमोहरणाः ! यमहारिणः ! जिनवराः ! मम तमोहरणाय प्रयतध्वम् । अर्थ- गया है रोगो नेना तेवा ! महान् (धर्म) यवर्ती, પૃથ્વીમાં સર્વ માણસાનાં હિતને ધારણ કરતાં! નથી ઇષ્ટ માહ અને સંગ્રામ જેને એવા! અથવા દર્શનનાં માહથી વિદ્યમાન નથી ફ્લેશ જેને એવા ! મૃત્યુને હરણ કરનારા ! અથવા મહાવ્રતાથી મનાહર અથવા ( અહિંસા વિ.) ત્રતા છે મનહર જેને તેવા! કે જિનેશ્વર ભગવંતા ! મારા ( અજ્ઞાનરૂપી ) અંધકારને હરણ કરવા माटे प्रयत्न ..... समास जिनवराः - जिनेषु वराः - जिनवराः, तत्संबोधनम् जिनवरा: ! ( स. त.पु.) इताः आमयाः येषां ते - इतामयाः, तत्सभ्बोधनम् इताभयाः इतामयाः ! ( स. ब. श्री. )
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy