SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्री अजितनाथस्तुति: अन्वय - सितशकुनिगता इद्धा इरंमदभा मदभासुराजिता आत्तततिम् सुराजिताशम् क्षतोद्यत्तततिमिरम् पविम् दधती मानसी आशु शं वितरतु । [१२] अर्थ - श्वेतपक्षी ( स ) पर मेहेली, तेनस्वी, भेधनी કાન્તિ જેવી કાન્તિવાળી, ગવ વડે રૌદ્રદેવાથી નહિ જિતાયેલી, ગ્રહણ કરાયા છે વિસ્તાર જેના વડે એવા, સારી રીતે શાભાયમાન કરાઈ છે દિશાઓ જેના વડે એવા, હણાયા છે ગાઢ વિસ્તૃત અંધકાર જેના વડે એવા, વજ્રને ધારણ કરતી હે'માનસી દેવી ! . જલ્દી सुमने आये....... समास - सितशकुनिगता - सितः शकुनिः - सितशकुनिः, (वि.पू.क.) सितशकुनिं गता - सितशकुनिं गता । (द्वित. पु.) । आत्तततिम् — आता ततिः येन सः - आचततिः । तम् - आचततिम् ( स.ब.बी.) । इंरंमदभा - इरंमदस्य भां इव भां यस्याः सा- इरंमदभा । ( उपमानोपमेय.ब.बी.) -- सुराजिताशम् -- शोभनाः राजिताः आशा : येन सः सुराजिता श:तम् सुराजिताशम् ( स.ब.बी.) । क्षतोद्यत्तततिमिरं— उद्यत् च तद् ततंच उद्यत्ततम् (वि. उभ. क.) उद्यत्ततं तिमिरं उद्यत्तततिमिरम् (वि.पू.क.) क्षतम् उद्य तततिमिरं येन सः क्षतोद्यत्चततिमिरः, तम् — क्षतोद्यत्तत्ततिमिरम् ( स.ब.बी.) , मदभासुराजिता — भासन्ते इत्येवंशीलाः- भासुराः, न जिताअजिता, (न.त.पु. ) भासुरैः अजिता - भासुराजिता, (तृ. त.पु.) मदेन भासुराजिता - मदभासुराजिता । ( तू. त.पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy