SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्री पद्मप्रभजिनस्तुतिः [३३] असुरमध्यगा-असुराणां मध्यम्-असुरमध्यम् , (प.त.पु.) __ असुरमध्ये गच्छति-असुरमध्यगा। (उप. त. पु.) 'नाम्नो गम० ' ५।१।१३१...ड, आप् । - आद्याम्-आदौ भवा-आद्या, ताम्-आद्याम् । 'दिगादिदेहां. शाद्यः' ६।३।१२४...य । - रत्नांशुभिः-रत्नानाम् अंशवः-रत्नांशवः, तैः-रत्नांशुभिः । (ष. त. पु.) । गगनान्तरालम्-गगनस्य अन्तरालम्-गगनान्तरालम् , तद्गगनान्तरालम् । (प.त.पु.) . उद्रागतामरसभासुरम्-उत्कृष्टः रागः यस्मिन् तद्-उद्रागम् , (प्रादि.व.वी. ) उद्रागम् तामरसम्-उद्रागतामरसम् , (वि.पू.क.) उद्रागतामरसम् इव भासुरम्-उद्रागतामरसभासुरम् , तद्-उद्रागतामरसभासुरम् ।.( उप.पू.क.) श्रान्तिच्छिदं जिनवरागममाश्रयार्थ .. माराममानम लसन्तमसङ्गमानाम् । धामाग्रिम भवसरित्पतिसेतुमस्त माराममानमलसन्तमसं गमानाम् ॥३॥॥२३॥ अन्वय-श्रान्तिच्छिदम् असगामानाम् आश्रयार्थम् आरामम् लसन्तम् , गमानाम् अग्रिमं धाम, भवसरित्पतिसेतुम् , अस्तमाराममानमलसन्तमसम् जिनवरागमम् आनम ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy