SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ [३२] श्री शोभनस्तुतिचतुर्विशतिका मुद्रतामरसदा- अमराणां सदा:-अमरसदाः, (ष. त. पु.) मुदा रता-मुद्रता, (तृ. त. पु. ) मुद्रता अमरसदाः यस्यां सा-मुद्रतामरसदाः । ( स. व. बी.)। मलतान्तपात्री-मलेन तान्ताः-मतान्ताः ( तृ.त.पु.) मलतान्तान् पाति-मलतान्तपात्री, ‘णकतृचौ.' ५।१।४८....तृच ङी, (उप.ते.पु.) सा मे मतिं वितनुताज्जिनपङ्क्तिरस्त - मुद्राऽऽगतामरसभाऽसुरमध्यगाऽऽद्याम् । रत्नांशुभिर्विदधती गगनान्तराल मुद्रागतामरसभासुरमध्यगाद्याम् ॥२॥ ॥२२॥ अन्वय-रत्नांशुभिः गगनान्तरालम् उद्रागतामरसभासुरं विद्घती अस्तमुद्रा आगता असुरमध्यगा. अमरसभा आयां याम् अध्यगात् सा जिनपङ्कितः मे मति वितनुतात् ।। અર્થ–રત્નનાં કિરણે વડે આકાશના મધ્યભાગને અતિરક્ત એવા લાલ કમલ જેવું દેદીપ્યમાન કરતી, દૂર થયું છે પ્રમાણ જેનું मेवी, (सुर४थी) आवेदी, मसुरोनी मध्यमा २२नारी, मेवी દેવોની સભાએ પ્રથમ જ જેને આશ્રય કર્યો છે એવી તે જિનેશ્વર દેવોની શ્રેણિ મારી બુદ્ધિને વિસ્તાર કરે... समास जिनपति:-जिनानां पङ्क्ति:-जिनपङ्क्तिः । (प.त.पु.) अस्तमुद्रा-अस्ता मुद्रा यस्याः सा-अस्तमुद्रा । (स.व.वी.) अमरसभा-अमरार्णा सभा-अमरसभा । (प.त.पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy