SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्री पद्मप्रभजिनस्तुतिः [at] उन्मुद्रतामरसदामलतान्तपात्री उद्गता मुद्रा येभ्यः तानि - उन्मुद्राणि, (प्रा.ब.वी.) उन्मुद्राणि तामरसानि - उन्मुद्रतामरसानि, (वि.पू.क.) उन्मुद्रतामरसानां दामानि - उन्मुद्रतामरसदामानि, ( प.स.पु.) लतायाः अन्तानि - लतान्तानि, ( ष. त.पु. ) उन्मुद्रतामरसदामानि च लतान्तानि च उन्मुद्रतामरसदा मलतान्तानि (ई.द्व.) उन्मुद्रतामरसदामलतान्तानां पात्रीउन्मुद्रतामरसदामलतान्तपात्री ( ष. त. पु. ) । (२) उद्गतं मुद्रं यस्य तद् - उन्मुद्रम् (प्रा. ब. बी.) उन्मुद्रं तामरसं - उन्मुद्रतामरसम्, (वि.पू.क.) उन्मुद्रतामरसम् दयते - उन्मुद्रतामरसदा, ( उप. त. पु. ) ' आतो डोह्वा० ' ५।१।७६....ड, आम एव लता - आमलता, (अव.पू.क.) आमलतायाः अन्तः - आमलतान्तः, (ष. त.पु.) आमलतान्तस्य पात्री - आमलतान्तपात्री (प.त. पु.) उन्मुद्रतामरसदा चासौ आमलतान्तपात्री च- उन्मुद्रतामरसदा मलतान्तपात्री (विशेषणोभय.क.) ܕ · (३) उद्गता मुद् यस्मिन् तद् - उन्मुद, (प्रा. ब. बी. ) उन्मुद् च तद् रतं च- उन्मुक्तम् (वि.पू. क.) आम: रसः - आमरस, (वि.पू.क.) उन्मुद्रते आमरस : – उन्मुद्रतामरसः, (स.त.पु.) उन्मुदतामरसं द्यति - उन्मुद्रतामरसदा, 'आतो डो० ' ५।१।७६....ड, आपू, ( उप.त.पु. ) मलस्य भावः-मलत।, ‘भावे त्वतल ' ७।१।५५... तल्, मलतायाः अन्तःमलतान्तः, (ष.त.पु.) मलतान्तस्य पात्री - मलतान्तपात्री. ( ष. त.पु. ) पाद्मप्रभी- पद्मस्य प्रभा इव प्रभा यस्य सः - पद्मप्रभः, (उपमानोपमेय.ब.बी.) पद्मप्रभस्य इयम् - पाद्मप्रभी । ' तस्येदम् ' ६।३।१६० ना सूचनथी 'प्राग् जितादणू' ६।१।१३... अणू . वितीर्णमुद् - वितीर्णा मुद् यया सा - वितीर्णमुद् । ( स.ब.श्री.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy