SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्री सुमतिजिनस्तुतिः [ २९ ] अर्थ-सो! पर्वतने लेहनारी, प्रभाणु विनानी गहावाणी, તેજની શ્રેણીવડે શાભાવાઈ છે ભૂમિ જેનાવડે એવી, ગાઢ મેઘ જેવી શ્યામ, અપૂર્ણ અને દુઃખી થયેલ, ત્રાસવાળાનું રક્ષણ કરનારી, અથવા અપૂર્ણ અને દુઃખી થયેલ ( માણસો ) જ છે ધન જેનું એવી અને સદાચારિણી એવી કાલીદેવી જલ્દીથી મારું રક્ષણ કરી !!! समास नगदामा नगदा - न गच्छन्ति इति - नगाः, (उप.त. पु.) 'नाम्नो गमः खड्डौ च.' ५।१।१३१ ड़....! नगान् द्यतीति - नगदा, ( उप . त . पु.) 'आतोडोऽह्वावामः ' ५।१ / ७६........ । न विद्यते मानं यस्याः सा - अमाना, (न.ब.बी.) नगंदा अमाना गदा यस्याः सा - नगदामा नगदा । ( स. ब. बी) ..... । - महोराजिराजितरसा - महसां राजयः - महोराजयः, (षत. पु.) महोराजिभिः राजिता रसा यया सा - महोराजिराजितरसा 1 (व्य.ब.बी) घनघनकाली - घनश्वासौ घनश्च घनधन (वि.पू.क.) घनघनवत् काली - घनघनकाली। (उ.पू.क.) ऊनदूनसत्रासत्रा - त्रासेन सह वर्तन्ते ये ते - सत्रासा:, (स.ब.बी.) दूनाश्चामी सत्रासाश्च - दूनसत्रासा:, (वि.पू.क.) ऊनाश्चामी दूनसत्रासाश्चऊनदूनसत्रासा:, (वि.पू.क.) ऊननसत्रासान् त्रायते - ऊनदूनसत्रासत्रा, (उप.त.पु. ) " स्थापास्नात्रः कः " ५।१।१४२... क । अथवा ऊन्दूनसत्राऊनाश्चामी दूनाश्च ऊनदूना, (वि. उभ.क.) ऊनदूनाः एव सत्रं यस्याः सा- ऊनदूनसत्रा । (उ.ब. त्री.) || श्री पद्मप्रभजिनस्तुतिः ॥ ( वसन्ततिलकावृत्तम् ) पायी दलित पद्ममृदुः प्रमोदमुन्मुद्रतामरसदामलतान्तपात्री ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy