SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्री शोभनस्तुतिचतुर्विधतिका नगssहिते हिते नराणामाहितमीहितं येन सः - मराहितेहितः, तस्मिन् - नराऽऽहितेहिते । (व्य. ब. बी. ) [२८] रुचितरुचिरुचिता रुकु यस्य सः - रुचितरुकु तस्मिन्रुचितरुचि । ( स.ब.बी.) तमोहे-तमः हन्तीति तमोहः तस्मिन् तमोहे (उप.त. पु.) 'आशिषि हनः ' ५११/८०....ड, अमोहे – नास्ति मोहो यस्य सः - अमोहः तस्मिन् - अमोहे | ( न. ब. बी. ) । अतनूनम् — तनु च तद् ऊनं च - तनूनम्, तनूनम् — अतनूनम्, तद् - अतनूनम् । (न. त . पु. ) अस्मराधीरधीः न धीरा अधीरा, (नं.तत्पु.) स्मरेण ( कृता) अधीरा - स्मराधीरा, 'तृतीया तत्कृतैः ' ३।१।६५ (तृ. तत्पू.) नास्ति स्मराधीरा धीः यस्य सः - अस्मराधीरधीः । (न.ब.बी) नगदाऽमानगढ़ा मा (वि. उभ.क.) न · असुमतः — असवः सन्ति यस्य सः असुमान्, तस्य - असुमतः । सुमतः - शोभनः मतः सुमतः । (सु.पु.क.) घनघनकाली काली महो ! महोराजिराजितरसा तरसा । बतावतादून दून सत्रासत्रा ||४|| || २०॥ अन्वय - अहो नगदामानगदा, महोराजिराजितरसा, घनघनकाली, ऊनदूनसत्रा - सत्रा काली बत तरसा माम् अवतात् ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy