SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्री सुमतिजिनस्तुतिः [२७] मानवानां नवविभवः-मानवनवविभवः, (प.त.पु.) आहितः मानवनवविभवः यैः ते-आहितमानवनवविभवाः, तत्सम्बोधनम् -आहित मानवनवविभवाः ! (स. व. वी.)। विभवाः!-विगतः भवः येभ्यस्ते-विभवाः, तत्सम्बोधनम् विभवाः ! (प्रा. व. बी.)। मतिमति जिनराजि नरा 5ऽहितेहिते रुचितरुचि तमोहेऽमोहे। मतमतनूनं नूनं स्मरास्मराधोरधीरसुमतः सुमतः ॥३॥१९॥ अन्वय-अस्मराधीरधीः, असुमतः सुमतः (त्वं) मतिमति, नराहितेहिते, रुचितरुचि, तमोहे, अमोहे जिनराजि, अतनूनं मतं नूनं स्मर ॥ . . ' અર્થ-કામવડે અસ્થિર બુદ્ધિ નથી જેની એ, પ્રાણીઓમાં સારી રીતે માન્ય થયેલ, (તું) બુદ્ધિમાન, માણસનું ઈચ્છિત પુરાયું છે જેના વડે એવા, મનહર કાંતિવાળા, અજ્ઞાનને હણનારા, મેહ વગस्ना लिनेश्व२ हेक्ने विष (२) तु२७ मन न्यून नली मेवा (ते) सिद्धांत निश्चे स्मरण ४२ !!! समास मतिमति!-मतिः अस्ति यस्य सः-मतिमान् , तस्मिन्मतिमति । .. जिनराजि !-जिनेषु राजते-जिनराद, तस्मिन्-जिनराजि । (उप.त.पु.) .
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy