SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ [२६] श्री शोभन स्तुतिचतुर्विंशतिका ___ अन्वय-विधुताराः ! विधुताराः ! सदानाः ! जिताघाताघाः ! अपातनुतापाः ! आहितमानवनवविभवाः ! विभवाः ! जिनाः ! सदा हितं तनुत ॥ અથ–નાશ કરાયો છે શત્રુને સમૂહ જેના વડે એવા, ચંદ્ર જેવા ઉજજવલ, દાનવાળા, છતાયા છે અઘાતી કર્મો જેના વડે એવા, દૂર થઈ છે મહાન સંતાપ જેમને એવા, ધારણ કરાયું છે. માનવેનું નૂતન ઐશ્વર્ય જેના વડે તેવા, દૂર થયે છે સંસાર જેમનો તેવા, હે पिनेश्व२ हेव! (प्राणीमानi) तिने विस्ता२। !!! . समास विधुतारा:!-अरीणां समूहः-आरम्, 'षष्ठयाः समूहे! ६।२।९ अण, । विधुतम् आरं यैः ते--विधुताराः, तत्सम्बोधनम् - विधुताराः !। (समा. व. बी.) । विधुताराः !-विधुवत् ताराः-विधुताराः तत्सम्बोधनम्-विधुताराः ! (उपमान पू. क.)....। सदानाः !-दानेन सह वर्तन्ते ये ते-सदानाः, तत्सम्बोधनम्सदानाः ! ( सहार्थ व. व्रो.)। जिताधाताघाः !-न धातम्-अधातम् , (नत्र तत्पु.) जितम् अघातम् अधम् यः ते-जिताघाताघाः, तत्सम्बोधनम् –जिताधाताधाः ! (स.व.वी.)। अपातनुतापा!-न तनुः-अतनुः, (न. त. पु. ) अतनुश्चासौ तापश्च-अतनुतापः, (वि.पू.क.) अपगतः अतनुतापः येषां ते-अपातनुतापाः, तत्सम्बोधनम्-अपातनुतापाः ! (प्रादि.ब.बी.) । __आहितमानवनवविभवाः ! - नवश्चासौ विभवश्व-नवविभवः, "पूर्वकालैक' ३।१।९७...(वि. पू. क.) । ..
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy