SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ भी सुमतिमिनन्तुतिः [५] सुमते ! --शोभना मतिः यस्य सः-सुमतिः, तत्सम्बोधनम्सुमते ! (सुपू.व.बी.)। सुमतेन !-शोभनं मतं येषां ते-सुमताः, (मुनयः) (सु पू.व.ब्री) सुमतानाम् इनः-सुमतेनः, तत्सम्बोधनम्-सुमतेन ! (प.त.पु.) । कनकतार !-कनकवत् तार:-कनकतारः, तत्सम्बोधनम्-कनकतार! (उ.पू.क.) अथवा....कनकस्य तारा इव तारा यस्य सः-कनकतारः, तदामन्त्रणम्-कनकतार ! (उपमानोपमेय.ब.वी.) । दमदम्-दमं ददाति इति दमदः, तम्-दमदम् । (उप.त.पु.) . 'आतो डोऽहा०' ५।१।७६....ड। - अपालय !-अपगतः आलयात् – अपालयः - तत्सम्बोधनम्अपालय ! ( प्रादि. त. पु.) । अथवा-अपगतम् . आलयं यस्मात्सः-अपालयः, तत्संबोधनम्अपालय ! (प्रा. ब. बी.) . अरातिक्षतिक्षपात:- अरातिभ्यः क्षतिः-अरातिक्षतिः । (पञ्चमी तत्पु.) अरातिक्षतिरेव क्षपा-अरातिक्षतिक्षपा (अव.पू.क.) अरातिक्षतिक्षपायाः इति अरातिक्षतिक्षपात: । “अहीय-रुहोऽपादाने". ७।२।८८....तसु (तस्) । विधुतारा ! विधुताराः! सदा सदाना ! जिना! जिताघाताघाः। .. तनुतापातनुतापा ! हितमाहितमानवनवविभवा ! विभवाः! ॥२॥१८॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy